Home » 2011 » March » 23

Daily Archives: March 23, 2011

व्योम्नि nLs

Today we will look at the form व्योम्नि-nLs from श्रीमद्भागवतम् SB 10-20-44

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी ।
यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ।। १०-२०-४४ ।।

Gita Press translation “The full moon shone in the firmament with the host of stars (even) as on the earth did Śrī Kṛṣṇa, the Protector of the Yadus, surrounded by the circle of Vṛṣṇis.”

The neuter प्रातिपदिकम् ‘व्योमन्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is सप्तमी-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘व्योमन्’

(1) व्योमन् + ङि ।

(2) व्योमन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् “व्योमन्” gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) व्योम्नि । By 6-4-136 विभाषा ङिश्योः, the अकारः of the अन् in the अङ्गम् when a स्वादि-प्रत्यय: that follows is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), is elided only optionally when the प्रत्यय: that is following is “ङि” or “शी”।

Questions:

1. Which is the other (optional) final form possible in this example?

2. In Chapter 8 of the गीता, can you spot a सप्तमी-एकवचनम् (just like in this example) of a प्रातिपदिकम् ending in “अन्”?

3. Which entire सूत्रम् comes as अनुवृत्ति: into 6-4-136 विभाषा ङिश्योः?

4. Commenting on the सूत्रम् 6-4-136 विभाषा ङिश्योः, the तत्त्वबोधिनी says “शीति ‘नपुंसकाच्च’ इति विहितो गृह्यते, न तु ‘जश्शसोः शिः’। तस्मिन्नभत्वात्।” Please explain what this means.

5. Where has the सूत्रम् 6-4-13 सौ च been used?

6. Can you spot an उवँङ्-आदेश: in the verse?

7. How would you say this in Sanskrit?
“Sri Rama shone, sitting along with Sita, on the throne.” Use the verb from the verse. Use the adjective प्रातिपदिकम् “आसीन” for sitting and the नपुंसकलिङ्ग-प्रातिपदिकम् “सिंहासन” for “throne.”

8. Please give the five synonyms for the word “उडु/उडु:” (प्रातिपदिकम् “उडु” neuter/feminine, meaning “star”) as given in the अमरकोश:।
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम् ।।१-३-२१।।
(इति षड् “नक्षत्रसामान्यस्य” नामानि)

Easy questions:

1. Does “पति” – used in the compound “यदुपति” – get the घि-सञ्ज्ञा? Does it get the घि-सञ्ज्ञा when it is not part of a compound?

2. Which सूत्रम् was used to get रराज + उडुगणै: = रराजोडुगणै:?

Recent Posts

Topics