Home » 2011 » March » 15

Daily Archives: March 15, 2011

हविः nAs

Today we will look at the form हविः-nAs from श्रीमद्भागवतम् SB 9-18-11

अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् ।
अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ।। ९-१८-११ ।।

Gita Press translation “Oh! just look at the indecorum of this servant-maid in that like a bitch snatching away the oblation in a sacrifice she has put on the clothing which was meant to be put on by us.”

The नपुंसकलिङ्ग-प्रातिपदिकम् ‘हविस्’ is formed from हु-धातुः with the उणादि-प्रत्ययः “इसिँ”। “हविस्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is द्वितीया-विभक्तिः एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘हविस्’

(1) हविस् + अम् ।

(2) हविस् । By 7-1-23 स्वमोर्नपुंसकात्‌, the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.

(3) हविः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you spot a word in the verse in which सम्प्रसारणम् has been done?

2. Where has the स्याट्-आगम: been used?

3. Where has the सूत्रम् 7-3-112 आण्नद्याः been used?

4. What will be the प्रथमा/द्वितीया-बहुवचनम् form of the प्रातिपदिकम् “हविस्”?

5. Where has the प्रातिपदिकम् “हविस्” been used in Chapter 4 of the गीता?

6. Which अधिकार-सूत्राणि exert their influence on the सूत्रम् 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ?

7. Use some words from the verse to construct the following sentence in Sanskrit.
“Oh! Just look at the beautiful smile of this girl.” Use the neuter noun “हसित” for “smile.”

8. Please state the one synonym for the word “हवि:” (प्रातिपदिकम् “हविस्” neuter, “oblation”) as given in the अमरकोश:।
सांनाय्यं हविः ।।२-७-२७।।
(इति द्वे “हविष:” नामनी)

Easy questions:

1. Can you spot where the सूत्रम् 8-3-22 हलि सर्वेषाम् has been used?

2. Derive the form “कर्म” (प्रथमा-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “कर्मन्”। (Use 8-2-7 नलोपः प्रातिपदिकान्तस्य)।

Recent Posts

Topics