Home » 2011 » March » 22

Daily Archives: March 22, 2011

चत्वारि nNp

Today we will look at the form चत्वारि-nNp from श्रीमद्भागवतम् SB 3-11-19

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।
सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ।। ३-११-१९ ।।

Gita Press translation “The Kṛtayuga and the succeeding Yugas severally consist of four, three, two and one thousand celestial years plus twice as many hundred years (representing the Sandhyā and Sandhyāṁśa of each Yuga).”

‘चतुर्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is नपुंसकलिङ्गे प्रथमा-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘चतुर्’.

(1) चतुर् + जस् ।

(2) चतुर् + शि । By 7-1-20 जश्शसोः शिः, the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। As per 1-1-42 शि सर्वनामस्थानम्, the affix शि gets the designation सर्वनामस्थानम्।

(3) चतु आम् र् + शि । By 7-1-98 चतुरनडुहोरामुदात्तः, when a सर्वनामस्थानम् affix follows, चतुर् and अनडुह् get the आम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the आम्-आगम: will attach itself after the last vowel in “चतुर्” which is the उकार:।

(4) चतु आ र् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) चत्वारि । यणादेशः by 6-1-77 इको यणचि

Questions:

1. Where is the सूत्रम् 7-1-98 चतुरनडुहोरामुदात्तः used in the Tenth Chapter of the गीता?

2. What would have been the final form in this example, if the gender had been feminine?

3. In the declension table of “चतुर्” in the neuter, where is there a विकल्प: (option – two forms.)

4. Which सर्वनाम-शब्द: has been used in the verse?

5. Where has the सूत्रम् 7-1-19 नपुंसकाच्च been used?

6. Under the सूत्रम् 7-1-98 चतुरनडुहोरामुदात्तः, the काशिका gives an example “अनड्वान्”। Please give the steps required to derive “अनड्वान्”।

7. We have studied one अपवाद-सूत्रम् for 7-1-98 चतुरनडुहोरामुदात्तः। Which one is it?

8. How would you say this in Sanskrit?
“Four bulls, eating grass in the field, were seen by us.” Use the प्रातिपदिकम् “अनडुह्” for “bull”, use the adjective प्रातिपदिकम् “दृष्ट” for “were seen” and the adjective शतृँ-प्रत्ययान्त-प्रातिपदिकम् “अश्नत्” for “eating.”

Easy questions:

1. By which सूत्रम् does the शि-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा (required to apply 7-1-98 चतुरनडुहोरामुदात्तः in step 3)?

2. Derive the form त्रीणि (नपुंसकलिङ्गे प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “त्रि”। (Use 7-1-72 नपुंसकस्य झलचः and 6-4-8 सर्वनामस्थाने चासम्बुद्धौ)।

Recent Posts

Topics