Home » 2011 » February (Page 2)

Monthly Archives: February 2011

षट् mAp

Today we will look at the form षट् from श्रीमद्वाल्मीकि-रामायणम् ।

तेषां रामः शरैः षड्भिः षड् जघान निशाचरान् |
निमेषान्तरमात्रेण शितैरग्निशिखोपमैः || ६-४४-१९||

Gita Press translation “In the mere twinkling of an eye Śrī Rāma struck down with six shafts resembling tongues of flame six prowlers of the night among the ogres.”

‘षष्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is द्वितीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः ‘सुँ’, ‘औ’, ‘जस्’ etc. after the प्रातिपदिकम् ‘षष्’ । ‘षष्’ is a नित्यं बहुवचनान्त: शब्द:।

(1) षष् + शस् । ‘षष्’ gets षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्

(2) षष् । By 7-1-22 षड्भ्यो लुक्, ‘शस्’ takes the लुक् elision since ‘षष्’ has the षट्-सञ्ज्ञा। Now ‘षष्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-39 to apply below.

(3) षड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(4) षट् / षड् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Which word in the verse has समानाधिकरणम् with षट्?

2. Derive the षष्ठी-बहुवचनम् of the प्रातिपदिकम् ‘षष्’।

3. Where is the सूत्रम् 7-1-22 षड्भ्यो लुक् used in the गीता in Chapter 18?

4. Can you spot a सुँट्-आगम: in the verse?

5. How would you say this in Sanskrit?
“Among all of you students, who (is) the expert in this subject?” Use the adjective प्रातिपदिकम् ‘निष्णात’ for ‘expert.’

6. The अमरकोश: gives eleven synonyms for the word ‘बाण:’ (प्रातिपदिकम् ‘बाण’ masculine, meaning ‘arrow.’) One of them is शर: (प्रातिपदिकम् ‘शर’ masculine) used in this verse. Please list the other ten.
पृषत्कबाणविशिखा अजिह्मगखगाऽऽशुगाः ।।२-८-८६।।
कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।।२-८-८७।।
(इति द्वादश ‘बाणस्य’ नामानि)

7. Which other सूत्रम् (that we have studied) defines the षट्-सञ्ज्ञा?

8. Please list the six terms that get the षट्-सञ्ज्ञा by the सूत्रम् 1-1-24 ष्णान्ता षट्।

Easy questions:

1. Where is the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि used in the verse? (This same सूत्रम् is used in the form ‘रामान्’)।

2. Derive the form शरैः (तृतीया-बहुवचनम्) from the प्रातिपदिकम् ‘शर’। (It follows the same steps as in रामै:)।

श्रेयोभिः mIp

Today we will look at the form श्रेयोभिः from श्रीमद्भागवतम् SB 10-47-24

दानव्रततपोहोमजपस्वाध्यायसंयमैः ।
श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ।। १०-४७-२४ ।।

Gita Press translation “Devotion to Śrī Kṛṣṇa indeed is sought to be attained through charitable gifts, fasting, austerities, pouring oblations into the sacred fire, muttering prayers, study of the Vedas, self-control and various other virtuous practices.”

The प्रातिपदिकम् ‘श्रेयस्’ is a ईयसुँन्-प्रत्ययान्त-शब्दः । ‘श्रेयस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is तृतीया-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘श्रेयस्’

(1) श्रेयस् + भिस् । अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा।

(2) श्रेयर् + भिर् । रुँ-आदेशः by 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) श्रेय उ + भिर् । By 6-1-114 हशि च , the letter रुँ which is preceded by a short अ letter and is followed by a हश् letter, is substituted by the letter उ.

(4) श्रेयोभिर् । गुणादेशः by 6-1-87 आद्गुणः

(5) श्रेयोभिः । विसर्ग-आदेशः by 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where is the प्रातिपदिकम् “श्रेयस्” used in Chapter 18 of the गीता?

2. Which प्रातिपदिकम् used in this verse has the घि-सञ्ज्ञा?

3. Which सर्वनाम-शब्द: has been used in this verse?

4. How would you say this in Sanskrit?
“Knowledge is attained by the grace of the Guru.” Use the verb from the verse and use the पुंलिङ्ग-प्रातिपदिकम् “अनुग्रह” for “grace.”

5. Please list the five synonyms of the word “संयम:” (प्रातिपदिकम् “संयम” masculine, meaning “control”) as given in the अमरकोश:।
वियामो वियमो यामो यमः संयामसंयमौ।
(इति षट् “संयमनस्य” नामानि)

6. In step 2 we applied the सूत्रम् 8-2-66 ससजुषो रुः from the त्रिपादी section. After that in step 3 we applied the सूत्रम् 6-1-114 हशि च from the सपादसप्ताध्यायी section. How could we do that in spite of 8-2-1 पूर्वत्रासिद्धम् ?

7. 8-2-66 ससजुषो रुः is an अपवाद: for which सूत्रम्?

8. By which सूत्रम् does पाणिनि: define the अवसान-सञ्ज्ञा?

Easy questions:

1. Please do पदच्छेद: of विविधैश्चान्यैः and mention the relevant rules.

2. Derive the form “कृष्णे” (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “कृष्ण”।

निराशीः mNs

Today we will look at the form निराशीः from श्रीमद्भागवतम् SB 9-18-50

तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् ।
नारायणमणीयांसं निराशीरयजत् प्रभुम् ।। ९-१८-५० ।।

Gita Press translation “Installing in his heart the selfsame Lord Vāsudeva, the Indweller of all hearts, who has His abode in water and is subtler than the subtle, Yayāti, who had no desire (left) in him, worshiped Him there.”

The प्रातिपदिकम् “निराशिस्” is a समास: (compound) formed by using the अव्ययम् निर्/निस् and the feminine प्रातिपदिकम् “आशिस्”। It is an adjective. Here it is declined in the masculine.
Note: The  ending सकार: of “निराशिस्” comes from the धातु: “शास्” (for details see वार्तिकम् under 6-4-34 शास इदङ्हलोः।)

Being a समासः, by 1-2-46 कृत्तद्धितसमासाश्च, “निराशिस्” gets the प्रातिपदिक-सञ्ज्ञा and the सुँप्-प्रत्ययाः are ordained after it by 4-1-2 स्वौजसमौट्छष्टा…

(1) निराशिस् + सुँ ।

(2) निराशिस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) निराशिस् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् निराशिस् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) निराशिर् । रुँ-आदेशः by 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(5) निराशीर् । By 8-2-76 र्वोरुपधाया दीर्घ इकः, the penultimate इक् letter (इ, उ, ऋ, ऌ) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:।

(6) निराशीः । विसर्ग-आदेशः by 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where is the प्रातिपदिकम् “निराशिस्” used in the गीता (Chapters 3, 4 and 6)?

2. Consider the प्रातिपदिकम् “अघायुस्” used in the गीता 3-16. This is also a compound similar to “निराशिस्”। In पुंलिङ्गे प्रथमा-एकवचनम्, all the same steps, as in this example, are used – except 8-2-76 र्वोरुपधाया दीर्घ इकः doesn’t apply. What does that tell you about the ending सकार: in “अघायुस्”?

3. Derive the सप्तमी-बहुवचनम् of “निराशिस्”।

4. The प्रातिपदिकम् “अणीयस्” ends in the तद्धित-प्रत्यय: “ईयसुँन्” – hence it is “उगित्”। Which सूत्रम् was used to do the उपधा-दीर्घ: in the form “अणीयांसम्” used in this verse?

5. Which सर्वनाम-शब्द: (pronoun) has been used in this verse? By which सूत्रम् does पाणिनि: define the सर्वनाम-सञ्ज्ञा?

6. The अमरकोश: gives thirty-eight synonyms (all masculine) for the word “विष्णु:” (प्रातिपदिकम् “विष्णु”, meaning “Lord Vishnu”). Two of them are used in this verse – नारायण: (प्रातिपदिकम् “नारायण”) and वासुदेव: (प्रातिपदिकम् “वासुदेव”)। Please list the other thirty-six.
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः।
दामोदरो हृषीकेशः केशवो माधवः स्वभूः ।।१-१-१८।।
दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः।
पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ।।१-१-१९।।
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः।
पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ।।१-१-२०।।
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः।
वनमाली बलिध्वंसी कंसारातिरधोक्षजः ।।१-१-२१।।
विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः।।१-१-२२।।
(इति ऊनचत्वारिंशत् “विष्णो:” नामानि)

7. How would you ask this in Sanskrit?
“Who worshiped Krishna with a one-pointed mind?” Use a verb from the verse and the adjective प्रातिपदिकम् “एकाग्र” for “one-pointed.”

Advanced question:

1. The form “हृदि” used in this verse is the सप्तमी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “हृदय”। (Also used in the गीता 8-12, 13-18, 15-15.) This is an alternate form – the other familiar form being हृदये। Can you find a सूत्रम् (not yet discussed in class) in 6-1 of the अष्टाध्यायी which is necessary to derive this form? (It comes earlier than 6-1-72 संहितायाम्)।

Easy questions:

1. Consider the form “प्रभुम्”। It is द्वितीया-एकवचनम् of the प्रातिपदिकम् “प्रभु”। Which सूत्रम् do we use to get प्रभु + अम् = प्रभुम्? (The same सूत्रम् is used in the form “रामम्”)।

2. Consider the सन्धि-कार्यम् between अयजत् + प्रभुम्। Which two rules can be applied here? (There will be no net change in the form.)

एतादृक् mNs

Today we will look at the form एतादृक् from श्रीमद्भागवतम् SB 9-11-17

स्त्रीपुंप्रसङ्ग एतादृक्सर्वत्र त्रासमावहः ।
अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः ।। ९-११-१७ ।।

Gita Press translation “Excessive fondness of men and women for each other is always such as brings fear (and grief in its train) even to powerful souls, and much more to a voluptuary whose thoughts are riveted on his household.”

First we derive the प्रातिपदिकम् “एतादृश्” from एतद् (सर्वनाम-शब्दः) and the धातु: “दृश्” –
एतद् + दृश् + क्विन् । In addition to the कञ्-प्रत्यय: 3-2-60 त्यदादिषु दृशोऽनालोचने कञ् च, also ordains the क्विन्-प्रत्ययः। By अनुबन्ध-लोपः the ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।
= एत आ + दृश् । By 6-3-91 आ सर्वनाम्नः, when दृश्, दृश or वतुँ follows, सर्वनाम-शब्दाः get आकारः as a replacement for their last letter.
= एतादृश् । By 6-1-101 अकः सवर्णे दीर्घः

Being an उपपद-समासः, by 1-2-46 कृत्तद्धितसमासाश्च, एतादृश् gets the प्रातिपदिक-सञ्ज्ञा and the सुँप्-प्रत्ययाः are ordained after it by 4-1-2 स्वौजसमौट्छष्टा…

The declension of एतादृश् in the masculine follows the same steps as the declension of ऋत्विज्।

(1) एतादृश् + सुँ ।

(2) एतादृश् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) एतादृश् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् एतादृश् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) एतादृष् । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, the ending शकारः gets षकारः as a replacement, since it is at the end of a पदम् ।

(5) एतादृड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(6) एतादृग् । Since ‘एतादृश्’ ends in the affix क्विन्, by 8-2-62 क्विन्प्रत्ययस्य कुः, ‘एतादृश्’ which has पद-सञ्ज्ञा, takes the कवर्ग: (in this case गकार:) as a replacement for its ending डकार:।

(7) एतादृक् / एतादृग् । By 8-4-56 वाऽवसाने, the झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. In the सूत्रम् 6-3-91 आ सर्वनाम्नः why did पाणिनि: put “आ” – why not just “अ”? Couldn’t we have still used 6-1-101 अकः सवर्णे दीर्घः to get the प्रातिपदिकम् “एतादृश्”?

2. In addition to ग्राम्यस्य, can you spot another षष्ठी-एकवचनम् (a word ending in the sixth case singular) in this verse?

3. Where has the नुँट्-आगम: been used?

4. How would you say this in Sanskrit?
“This kind of a book (is) difficult to find in this world.” Use the masculine प्रातिपदिकम् “ग्रन्थ” for “book” and the adjective प्रातिपदिकम् “दुर्लभ” for “difficult to find.”

5. The अमरकोश: gives five synonyms for the word “भयम्” (प्रातिपदिकम् “भय” neuter, meaning “fear”). One of them is त्रास: (प्रातिपदिकम् “त्रास” masculine) used in this verse. Please list the other four.
दरस्त्रासौ भीतिर्भीः साध्वसं भयम् ।।१-७-२१।।
(इति षड् “भयस्य” नामानि)

6. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used?

7. Where has the सूत्रम् 6-3-91 आ सर्वनाम्नः been used in the गीता (Chapter 13)?

8. What would be the सप्तमी-बहुवचनम् of “एतादृश्”?

Easy questions:

1. Which सूत्रम् was used to get अपि + ईश्वराणाम् = अपीश्वराणाम्?

2. Derive the form “ग्राम्यस्य” from the प्रातिपदिकम् “ग्राम्य”। It is declined like राम-शब्द:। (Use 7-1-12 टाङसिङसामिनात्स्याः)।

विद्वद्भ्यः mDp

Today we will look at the form विद्वद्भ्यः from श्रीमद्वाल्मीकि-रामायणम् ।

अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः || १-१-९४||
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् |

Gita Press translation “Having propitiated the Lord through hundreds of horse-sacrifices and (other) sacrifices involving the use of abundant gold, (nay) bestowed with due ceremony a billion cows on the learned.”

The प्रातिपदिकम् “विद्वस्” is formed from the धातु: “विद्” using the शतृँ-प्रत्यय:। The शतृँ-प्रत्यय: gets the वसुँ-आदेश: (reference 7-1-36 विदेः शतुर्वसुः।) Thus it is an उगित्।

‘विद्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is चतुर्थी-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘विद्वस्’

(1) विद्वस् + भ्यस् । अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भ्यस् from getting इत्-सञ्ज्ञा।

(2) विद्वद् + भ्यस् । By 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः a term ending in the वसुँ affix that ends in a सकार: at the end of a पदम् gets दकारः as the replacement. As per 1-1-52 अलोऽन्त्यस्य, the दकार: will replace only the ending सकारः ।

(3) विद्वद्भ्यः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you recall where (for which प्रातिपदिकम्) have we used the सूत्रम् 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः earlier?

2. Consider the form “विद्वान्” which is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “विद्वस्”। विद्वान् does have the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। Then why doesn’t 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः apply here also (and change the ending नकार: to a दकार:)?

3. Where is the प्रातिपदिकम् “विद्वस्” used in the गीता (Chapter 3)?

4. Can you spot an ओकारान्त-प्रातिपदिकम् (प्रातिपदिकम् ending in the letter “ओ”) in this verse?

5. How would you say this in Sanskrit?
“This kind wealthy man gave clothes to many poor people.” Use the adjective प्रातिपदिकम् “दयालु” for “kind”, the neuter प्रातिपदिकम् “वस्त्रम्” for clothes, the adjective प्रातिपदिकम् “दत्तवत्” for “gave” and the adjective प्रातिपदिकम् “दरिद्र” for “poor person.”

6. The अमरकोश: gives twenty-one synonyms for the word “पण्डित:” (प्रातिपदिकम् “पण्डित” adjective, meaning “learned, wise”). One of them is “विद्वान्” (प्रातिपदिकम् “विद्वस्” adjective) used in this verse. Please list the other twenty.
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः।
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।।२-७-५।।
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः।
दूरदर्शी दीर्घदर्शी ।।२-७-६।।
(इति द्वाविंशति: “पण्डितस्य” नामानि)

7. In step 2, both 8-2-66 ससजुषो रुः and 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः come for application with regard to the ending सकार: of the अङ्गम् “विद्वस्”। As per 8-2-1 पूर्वत्रासिद्धम्, 8-2-66 (which is an earlier rule compared to 8-2-72) should have been given precedence. What made us choose 8-2-72 instead?

8. The चतुर्थी-बहुवचनम् of almost every प्रातिपदिकम् will end in “भ्य:”। Can you think of a प्रातिपदिकम् where this is not the case?

Easy questions:

1. Which सूत्रम् was used to get कोटि + अयुत = कोट्ययुत ?

2. Derive the form अश्वमेधशतै: (तृतीया-बहुवचनम् of the प्रातिपदिकम् “अश्वमेधशत”)। It is declined like “वन/ज्ञान”। (Use 7-1-9 अतो भिस ऐस्)।

पीनवक्षाः mNs

Today we will look at the form पीनवक्षाः from श्रीमद्वाल्मीकि-रामायणम् ।

समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् |
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः || १-१-११||

Gita Press translation “He is of medium stature (neither very tall nor very short), has well-proportioned limbs, has an unctuous complexion, is mighty, has a rounded chest, large eyes, is full of splendor and has auspicious marks on his body. “

‘पीनवक्षस्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पीनवक्षस्’

Note: ‘वक्षस्’ is a नपुंसकलिङ्ग-प्रातिपदिकम्। But ‘पीनवक्षस्’ is a बहुव्रीहि-समास: here. This makes it an adjective. We will be declining it पुंलिङ्गे because it is referring to श्रीराम:।

(1) पीनवक्षस् + सुँ ।

(2) पीनवक्षस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) पीनवक्षास् + स् । By 6-4-14 अत्वसन्तस्य चाधातोः , since the सुँ-प्रत्यय: which is not a सम्बुद्धिः follows, the उपधा (the अकार: prior to the सकार:) in the word पीनवक्षस् is elongated.

(4) पीनवक्षास् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् पीनवक्षास् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(5) पीनवक्षाः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the first verse of which chapter of the गीता do we have a प्रातिपदिकम् similar to the one used in this example? (All these same steps will be required there also.)

2. Where else (besides in पीनवक्षाः) has the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः been used in this verse?

3. Please list the two synonyms for the word “वक्ष:” (प्रातिपदिकम् “वक्षस्” neuter, meaning “chest”) as given in the अमरकोश:।
उरो वत्सं च वक्षश्च ।।२-६-७८।।
(इति त्रीणि “उरस:” नामानि)

4. What would have been the final form in this example if the सुँ-प्रत्यय: had the सम्बुद्धि-सञ्ज्ञा?

5. What will be the तृतीया-बहुवचनम् and सप्तमी-बहुवचनम् of the प्रातिपदिकम् “पीनवक्षस्” पुंलिङ्गे?

6. How would you say this in Sanskrit?
“We have not studied compounds.” Use the adjective प्रातिपदिकम् “अधीतवत्” (“अधीतवती” feminine) to convey the meaning of “have studied.”

7. Answer question 6 – but this time make it passive – “Compounds (have) not been studied by us.” Use the passive adjective प्रातिपदिकम् “अधीत” for “been studied.”

Advanced question:

1. Do पदच्छेद: of लक्ष्मीवाञ्छुभलक्षणः and mention the relevant rules required. You will need one सूत्रम् (8-3-31 शि तुक्) which has not been discussed in the class.

Easy questions:

1. Can you recall a सूत्रम् which contains a प्रत्याहार: that has only two letters?
Note: A प्रत्याहार: will never have only one letter for the obvious reason that such a प्रत्याहार: will serve no purpose. A single letter can be referred to directly without the need for a प्रत्याहार:।

2. The हकार: is the only letter that is repeated in the माहेश्वर-सूत्राणि। In the प्रत्याहार: “हल्” which हकार: is being referred to – is it the earlier one or the later one in the माहेश्वर-सूत्राणि? (See note above.)

पुमान् mNs

Today we will look at the form पुमान् from श्रीमद्वाल्मीकि-रामायणम् ।

न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना |
स्त्री वा पुमान् वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् || १-१०-९ ||

Gita Press translation “Since his (very) birth that hermit (boy) had never before seen any man or woman or (for that matter) any other living being born in a town or in the countryside.”

The प्रातिपदिकम् “पुम्स्” is formed using the उणादि-प्रत्यय: “डुम्सुँन्”। Thus it an उगित् (because the उकार: in the डुम्सुँन्-प्रत्यय: is an इत्)।

‘पुम्स्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पुम्स्’

(1) पुम्स् + सुँ ।

(2) पुम् असुँङ् + सुँ । When the intention is to add a सर्वनामस्थानम् affix, पुम्स् gets the असुँङ् replacement by 7-1-89 पुंसोऽसुङ् । See question 2.

(3) पुमस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) पुम नुँम् स् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the प्रातिपदिकम् “पुम्स्” which is an उगित् takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the मकार:) in “पुमस्”।

(5) पुमन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(6) पुमान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य, since a सर्वनामस्थानम् affix which is not a सम्बुद्धिः follows, the letter preceding the नकारः in the word पुमन्स् is elongated.

(7) पुमान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् पुमान्स् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(8) पुमान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “पुमान्स्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of the पदम् will take लोपः।

Questions:

1. Where is the word “पुमान्” used in the गीता (Chapter 2)?

2. Why didn’t the असुँङ्-आदेश: replace the entire अङ्गम् “पुम्स्” as per 1-1-55 अनेकाल्शित्सर्वस्य?

3. Please list the four synonyms for the word “पुमान्” (प्रातिपदिकम् “पुम्स्” masculine, meaning “man”) as given in the अमरकोश:।
स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ।।२-६-१।।
(इति पञ्च “मनुष्यजातौ पुरुषस्य” नामानि)

4. How would you say this in Sanskrit?
“All these men have come here to see the festival.” Use the adjective प्रातिपदिकम् “आगत” for “have come”, the अव्ययम् “इह” for “here”, the अव्ययम् “द्रष्टुम्” for “to see” and the masculine प्रातिपदिकम् “उत्सव” for “festival.”

5. Where is the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः used?

6. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा?

7. In this example, if the सुँ-प्रत्यय: had the सम्बुद्धि-सञ्ज्ञा then all the same rules would have applied except for one. Which सूत्रम् would not have applied and what would have been the final form?

8. Which are the इत् letters in the डुम्सुँन्-प्रत्यय:?

Easy questions:

1. Please do पदच्छेद: of यच्चान्यत् and mention the relevant rules.

2. Consider the form “तेन” which is पुंलिङ्गे तृतीया-एकवचनम् of the सर्वनाम-शब्द: (pronoun) “तद्”। Steps are as follows:
तद् + टा by 4-1-2 स्वौजसमौट्छष्टा…
त अ + टा by 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य
त + टा by 6-1-97 अतो गुणे
त + इन by ?
तेन by ?
Which rules were used in the last two steps? (These same rules are used in deriving the form “रामेण”)।

कथयन् mNs

Today we will look at the form कथयन् from श्रीमद्वाल्मीकि-रामायणम् ।

तथा तु दीन: कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः |
गतेऽर्धरात्रे भृशदुःखपीडितस् तदा जहौ प्राणमुदारदर्शनः || २-६४-७८ ||

Gita Press translation “Speaking as aforesaid, the king of noble aspect, who was already feeling miserable and distressed on the score of his beloved son’s exile, felt sore stricken with agony by the time half the night passed and forthwith gave up the ghost.”

‘कथयत्’ is a शतृँ-प्रत्ययान्त-शब्द:।

‘कथयत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः ‘सुँ’, ‘औ’, ‘जस्’ etc. after the प्रातिपदिकम् ‘कथयत्’

(1) कथयत् + सुँ । “कथयत्” is a उगित् (since the ऋकार: in ‘शतृँ’ is an इत्)। Note: The affix “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-1-70 to apply in the next step.

(2) कथय नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an ‘उक्’ (‘उ’, ‘ऋ’, ‘ऌ’) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) कथयन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) कथयन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Note: Now ‘कथयन्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.

(5) कथयन् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “कथयन्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् takes लोपः। Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. Where is the प्रातिपदिकम् ‘कथयत्’ used in the गीता? (Chapter 10. Also Chapter 18.)

2. The प्रातिपदिकम् ‘कथयत्’ is an adjective – which noun is it qualifying in this verse?

3. Which noun is it qualifying in each occurrence in the गीता (answers to question #1)?

4. Please list the two synonyms for the word “उदार:” (प्रातिपदिकम् “उदार” adjective, meaning “generous/noble/sincere.”)
दक्षिणे सरलोदारौ ॥३-१-८॥
(इति त्रीणि “ऋज्वाशयस्य” नामानि)

5. Match the columns:
a) प्रथमा-एकवचनम्
b) षष्ठी-एकवचनम्
c) द्वितीया-एकवचनम्
d) अव्ययम्

i. तथा, तदा
ii. नराधिप:
iii. पुत्रस्य
iv. प्राणम्

6. The नुँम्-आगम: as well as the नुँट्-आगम: – after अनुबन्ध-लोप: (removing the इत् letters) – results in the नकार: as an augment. What is the difference between them?
a) The difference is only in the वेद: because of the accent (स्वर:)।
b) The नुँट्-आगम: attaches to the beginning of a term while the नुँम्-आगम: goes to the end of the term.
c) The नुँम्-आगम: attaches to the beginning of a term while the नुँट्-आगम: goes to the end of the term.
d) The नुँट्-आगम: attaches to the beginning of a term while the नुँम्-आगम: goes after the last vowel of the term.

7. How would you ask the question – “What (is) the difference between them (two)?” – in Sanskrit? Use the masculine प्रातिपदिकम् “भेद” for “difference.”

8. In step 2, by which सूत्रम् did the सुँ-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा (which is required for applying 7-1-70)?

Easy questions:

1. Please derive the form पुत्रस्य (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “पुत्र” – declined like राम-शब्द:।

2. Can you spot where the सूत्रम् 6-1-109 एङः पदान्तादति has been used?

अजानन्तम् mAs

Today we will look at the form अजानन्तम् mAs from श्रीमद्वाल्मीकि-रामायणम् ।

आर्ये कस्मादजानन्तं गर्हसे मामकल्मषम् |
विपुलां च मम प्रीतिं स्थितां जानासि राघवे ||२-७५-२०||

Gita Press translation – Wherefore do you reproach me, O noble lady, guileless as I am and did not know anything (about Śrī Rāma’s exile before I returned to Ayodhyā)? Nay, you know my great love borne towards Śrī Rāma (a scion of Raghu).

‘अजानत्’ ends in the affix ‘शतृँ’। It is a compound form having ‘जानत्’ as its second member. ‘जानत्’ is derived from the धातु: ‘ज्ञा’ using the affix ‘शतृँ’।

‘अजानत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम्।

(1) अजानत् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। ‘अजानत्’ is a उगित् (since the letter ‘ऋ’ in ‘शतृँ’ is an इत्)। Note: The affix ‘अम्’ has the सर्वनामस्थान-सञ्ज्ञा here as per 1-1-43 सुडनपुंसकस्य – The five affixes ‘सुँ’, ‘औ’, ‘जस्’, ‘अम्’ and ‘औट्’ get the designation सर्वनामस्थानम् but not if the base is neuter.

(2) अजान नुँम् त् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – A non-verbal base with a उक् (‘उ’, ‘ऋ’, ‘ऌ’) letter as a marker and the verbal base ‘अञ्चुँ’ whose letter ‘न्’ has taken elision takes the augment नुँम् when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment is placed after the last अच् (the letter ‘अ’ after the letter ‘न्’) in ‘अजानत्’।

(3) अजान न् त् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of अम् from getting इत्-सञ्ज्ञा ।

(4) अजानंतम् । By 8-3-24 नश्चापदान्तस्य झलि

(5) अजानन्तम् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः

Questions:

1. The प्रातिपदिकम् “अजानत्” is used a few times in the गीता। Can you try to find them?

2. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

3. Which सूत्रम् was used to replace “किम्” by “क” in the form “कस्मात्”?

4. How would you say this in Sanskrit?
“Why do you not know my sister’s name?” Use a verb from the verse and also use a word for “why” from the verse.

5. Where has the सूत्रम् 7-3-106 सम्बुद्धौ च been used?

6. The अमरकोश: gives eleven synonyms for the word “पापम्” (प्रातिपदिकम् “पाप” neuter, meaning “sin/evil”). One of them is कल्मषम् (प्रातिपदिकम् “कल्मष” neuter) used in this verse. Please list the other ten.
अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् ।
कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ।।१-४-२३।।
(इति द्वादश “पापस्य” नामानि)

7. What is the प्रातिपदिकम् in “माम्”? Could an alternate form have been used?

8. Which two सूत्रे could be applied after step 4? (They will not change the final form)

Easy questions:

1. Derive the form “राघवे” (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “राघव”। (It is declined like राम-शब्द:)।

2. Which सूत्रम् was used to replace the ending तकार: of कस्मात् by a दकार:?

बलवान् mNs

Today we will look at the form बलवान् from श्रीमद्भागवतम् SB 10-55-4

तं निर्जगार बलवान्मीनः सोऽप्यपरैः सह ।
वृतो जालेन महता गृहीतो मत्स्यजीविभिः ।। १०-५५-४ ।।

Gita Press translation “A mighty fish swallowed it and the former too was along with others enmeshed in a huge net by fishermen.”

‘बलवत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘बलवत्’

(1) बलवत् + सुँ । “बलवत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in वतुँप् is an इत्)।

(2) बलवात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) बलवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(4) बलवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) बलवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् बलवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) बलवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “बलवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where is the word “बलवान्” used in the गीता (Chapter 16)?

2. “बलवान्” is an adjective. Which noun is it qualifying? (That noun will also be declined पुंलिङ्गे प्रथमा-एकवचनम्।)

3. Can you spot a नकारान्त-प्रातिपदिकम् used in the verse?

4. Can you spot another (besides “बलवत्”) उगित्-प्रातिपदिकम् used in the verse?

5. The अमरकोश: gives seven synonyms for the word “मत्स्य:” (प्रातिपदिकम् “मत्स्य” masculine, meaning “fish”). One of them is “मीन:” (प्रातिपदिकम् “मीन” masculine) used in this verse. Please list the remaining six.
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।
विसारः शकली ।।१-१०-१७।।
(इति अष्टौ “मत्स्यसामान्यस्य” नामानि)
note: some editions have पाठभेदः as शकुली

6. How would you say this in Sanskrit?
“This thief was seized at night by the guards.” Use the प्रातिपदिकम् “स्तेन” for “thief” and “रक्षक” for “guard.” Use a word from the verse for “was seized.”

7. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?

8. Derive the form “तम्” (प्रातिपदिकम् “तद्” पुंलिङ्गे द्वितीया-एकवचनम्)।

Easy questions:

1. Please do पदच्छेद: of सोऽप्यपरैः and mention the relevant rules.

2. Can you spot where the सूत्रम् 6-1-114 हशि च has been used?

3. Derive the form “जालेन” (तृतीया-एकवचनम्) from the प्रातिपदिकम् “जाल”। It is declined like वन-शब्द:/ज्ञान-शब्द:। Use the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics