Home » 2011 » February » 01

Daily Archives: February 1, 2011

भगवति mLs

Today we will look at the form भगवति from श्रीमद्भागवतम् SB 1-2-7

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ।। १-२-७ ।।

Gita Press translation “Contact established with Bhagavān Vāsudeva (Śrī Kṛṣṇa) through Devotion speedily awakens dispassion and immediate knowledge.”

‘भगवत्’ is a वतुँप्-प्रत्ययान्त-शब्दः and gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is पुंलिङ्गे सप्तमी-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘भगवत्’

(1) भगवत् + ङि ।

(2) भगवति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

Questions:

1. Why didn’t 6-4-14 अत्वसन्तस्य चाधातोः or 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः apply in this example?

2. Which word in the verse has समानाधिकरणम् with भगवति?

3. In this example, the अङ्गम् “भगवत्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

4. Where is the प्रातिपदिकम् “भगवत्” used in the chapter ten of the गीता?

5. How would you say this in Sanskrit?
“Knowledge quickly generates happiness.” Use a verb from the verse.

6. Please list the ten synonyms of the word “आशु” (प्रातिपदिकम् “आशु” adjective (used in the neuter gender here), meaning “quick”) as given in the अमरकोश:।
अथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ।।१-१-६४।।
सत्वरं चपलं तूर्णमविलम्बितमाशु च ।।१-१-६५।।
(इति एकादश “शीघ्रस्य” नामानि)

7. Why didn’t the सूत्रम् 7-2-102 त्यदादीनामः apply in deriving the form “यद्” (नपुंसकलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “यद्”) even though “यद्” is part of the त्यदादि-गण:?

8. Consider the form “वैराग्यम्” which is द्वितीया-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “वैराग्य”। Steps are as follows:
a) वैराग्य + अम् by 4-1-2 स्वौजसमौट्छस्टा….।
b) वैराग्य + अम् by 7-1-24 अतोऽम्।
c) वैराग्यम् by 6-1-107 अमि पूर्वः।
What is the point of replacing “अम्” by “अम्” in step b)?

Easy questions:

1. Which सूत्रम् was used to give जनयति + आशु = जनयत्याशु?

2. Which one was used in ज्ञानम् च = ज्ञानं च?

3. Derive the form वासुदेवे (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “वासुदेव”। It is declined like राम-शब्द:।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics