Home » 2011 » February » 07

Daily Archives: February 7, 2011

तावन्तः mNp

Today we will look at the form तावन्तः from श्रीमद्भागवतम् SB 10-13-42

इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे ।
तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ।। १०-१३-४२ ।।

Gita Press translation “Therefore, whence are these other than those deluded by My enchanting power, though as many in number, playing in the company of the all-pervading Lord for a whole year here (in this woodland) as well as there (in Vraja)?”

‘तावत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘तावत्’

(1) तावत् + जस् । “तावत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in वतुँप् is an इत्)।

(2) ताव नुँम् त् + जस् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) तावन्त् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।

(4) तावन्तः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः। See question 8.

Questions:

1. Where else has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used?

2. Where has the प्रातिपदिकम् “तावत्” been used in the गीता (Chapter 2)?

3. Which सूत्रम् is used to replace the प्रत्यय: “टा” by “ना” in the form विष्णुना (तृतीया-एकवचनम्)?

4. The अमरकोश: gives four synonyms for the word “सह” (प्रातिपदिकम् “सह” अव्ययम्, meaning “together with”). One of them is the word “समम्” (प्रातिपदिकम् “समम्” अव्ययम्) used in this verse. Please list the other three.
सार्धं तु साकं सत्रा समं सह ॥३-४-४॥
(इति पञ्च “सह” इति अस्य नामानि)

5. Derive the form “एते” (पुंलिङ्गे प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “एतद्”।

6. How would you say this in Sanskrit?
“These boys were seen playing in the park.” Use the नपुंसकलिङ्ग-प्रातिपदिकम् “उद्यान” for “park” and the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”

7. Which are the two परिभाषा-सूत्रे which tell us where to place an आगम: (augment)? Which one of these has been used in this example?

8. Can you think of two rules which should be used after step 4? (There will be no change in the final form.)

Easy questions:

1. Please do पदच्छेद: of एतेऽत्र and mention the relevant rules.

2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used?

3. Which सूत्रम् is used to give तत्र + अब्दम् = तत्राब्दम्?

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics