Home » Example for the day » बलवान् mNs

बलवान् mNs

Today we will look at the form बलवान् from श्रीमद्भागवतम् SB 10-55-4

तं निर्जगार बलवान्मीनः सोऽप्यपरैः सह ।
वृतो जालेन महता गृहीतो मत्स्यजीविभिः ।। १०-५५-४ ।।

Gita Press translation “A mighty fish swallowed it and the former too was along with others enmeshed in a huge net by fishermen.”

‘बलवत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘बलवत्’

(1) बलवत् + सुँ । “बलवत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in वतुँप् is an इत्)।

(2) बलवात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) बलवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(4) बलवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) बलवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् बलवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) बलवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “बलवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where is the word “बलवान्” used in the गीता (Chapter 16)?

2. “बलवान्” is an adjective. Which noun is it qualifying? (That noun will also be declined पुंलिङ्गे प्रथमा-एकवचनम्।)

3. Can you spot a नकारान्त-प्रातिपदिकम् used in the verse?

4. Can you spot another (besides “बलवत्”) उगित्-प्रातिपदिकम् used in the verse?

5. The अमरकोश: gives seven synonyms for the word “मत्स्य:” (प्रातिपदिकम् “मत्स्य” masculine, meaning “fish”). One of them is “मीन:” (प्रातिपदिकम् “मीन” masculine) used in this verse. Please list the remaining six.
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।
विसारः शकली ।।१-१०-१७।।
(इति अष्टौ “मत्स्यसामान्यस्य” नामानि)
note: some editions have पाठभेदः as शकुली

6. How would you say this in Sanskrit?
“This thief was seized at night by the guards.” Use the प्रातिपदिकम् “स्तेन” for “thief” and “रक्षक” for “guard.” Use a word from the verse for “was seized.”

7. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?

8. Derive the form “तम्” (प्रातिपदिकम् “तद्” पुंलिङ्गे द्वितीया-एकवचनम्)।

Easy questions:

1. Please do पदच्छेद: of सोऽप्यपरैः and mention the relevant rules.

2. Can you spot where the सूत्रम् 6-1-114 हशि च has been used?

3. Derive the form “जालेन” (तृतीया-एकवचनम्) from the प्रातिपदिकम् “जाल”। It is declined like वन-शब्द:/ज्ञान-शब्द:। Use the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः।


1 Comment

  1. 1. Where is the word “बलवान्” used in the गीता (Chapter 16)?
    Answer:
    असौ मया हत: शत्रुर्हनिष्ये चापरानपि ।
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।।16-14।।

    2. “बलवान्” is an adjective. Which noun is it qualifying? (That noun will also be declined पुंलिङ्गे प्रथमा-एकवचनम्।)
    Answer: “बलवान्” is qualifying the noun मीनः। (प्रातिपदिकम् “मीन”, पुंलिङ्गे प्रथमा-एकवचनम्)

    3. Can you spot a नकारान्त-प्रातिपदिकम् used in the verse?
    Answer: नकारान्त-प्रातिपदिकम् is used in the form मत्स्यजीविभिः (प्रातिपदिकम् “मत्स्यजीविन्” masculine, meaning “fisherman”). The विवक्षा here is पुंलिङ्गे तृतीया-बहुवचनम्।
    मत्स्यजीविन् + भिस् (4-1-2 स्वौजसमौट्छष्टा…, अङ्गम् gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने )
    = मत्स्यजीवि + भिस् (ending letter न् of the अङ्गम् is dropped by 8-2-7 नलोप: प्रातिपदिकान्तस्य)
    = मत्स्यजीविभिः (रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

    4. Can you spot another (besides “बलवत्”) उगित्-प्रातिपदिकम् used in the verse?
    Answer: महता (प्रातिपदिकम् “महत्” adjective, meaning “huge”)। The विवक्षा here is नपुंसकलिङ्गे तृतीया-एकवचनम्। It is qualifying the noun “जालेन”।
    By the उणादि-सूत्रम् “वर्तमाने पृषद्-बृहन्महज्जगद् शतृँवच्च।”, the प्रातिपदिकम् “महत्” will undergo the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित् ।

    5. The अमरकोश: gives seven synonyms for the word “मत्स्य:” (प्रातिपदिकम् “मत्स्य” masculine, meaning “fish”). One of them is “मीन:” (प्रातिपदिकम् “मीन” masculine) used in this verse. Please list the remaining six.
    पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।
    विसारः शकली ।।१-१०-१७।।
    (इति अष्टौ “मत्स्यसामान्यस्य” नामानि)
    Note: Some editions have पाठभेदः as शकुली।

    Answer: The synonyms (all masculine) of the word मत्स्य:/मीनः are –
    1. पृथुरोमा (प्रातिपदिकम् “पृथुरोमन्”)
    2. झष: (प्रातिपदिकम् “झष”)
    3. वैसारिणः (प्रातिपदिकम् “वैसारिण”)
    4. अण्डजः (प्रातिपदिकम् “अण्डज”)
    5. विसारः (प्रातिपदिकम् “विसार”)
    6. शकली/शकुली (प्रातिपदिकम् “शकलिन्/शकुलिन्”)

    6. How would you say this in Sanskrit?
    “This thief was seized at night by the guards.” Use the प्रातिपदिकम् “स्तेन” for “thief” and “रक्षक” for “guard.” Use a word from the verse for “was seized.”
    Answer: अयम् स्तेनः रक्षकैः रात्र्याम्/रात्रौ गृहीतः = अयं स्तेनो रक्षकै रात्र्यां/रात्रौ गृहीतः ।

    7. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?
    Answer: In the form सः (प्रातिपदिकम् “तद्” masculine, पुंलिङ्गे प्रथमा-एकवचनम्)।
    तद् + सुँ (4-1-2 स्वौजसमौट्छस्टा….) = त अ + सुँ ( 7-2-102 त्यदादीनामः) = त + सुँ (6-1-97 अतो गुणे) = त + स् (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः) = सस् (7-2-106 तदोः सः सावनन्त्ययोः) = सः (रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

    8. Derive the form “तम्” (प्रातिपदिकम् “तद्” पुंलिङ्गे द्वितीया-एकवचनम्)।
    Answer: ‘तद्’ gets सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि ।
    तद् + अम् (4-1-2 स्वौजसमौट्छष्टा…)
    = त अ + अम् (अकारादेशः by 7-2-102 त्यदादीनामः, ending दकार: gets replaced by 1-1-52 अलोऽन्त्यस्य)
    = त + अम् (पररूपम् as एकादेशः by 6-1-97 अतो गुणे) = तम् (6-1-107 अमि पूर्व:)

    Easy questions:

    1. Please do पदच्छेद: of सोऽप्यपरैः and mention the relevant rules.
    Answer: The पदच्छेदः is सः, अपि, अपरैः।
    सस् + अपि = सर् + अपि (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = स उ + अपि (6-1-113 अतो रोरप्लुतादप्लुते)
    = सो अपि (6-1-87 आद्गुणः)
    = सोऽपि (6-1-109 एङः पदान्तादति)
    अपि + अपरैः = अप्यपरैः (6-1-77 इको यणचि)

    2. Can you spot where the सूत्रम् 6-1-114 हशि च has been used?
    Answer: 6-1-114 हशि च has been applied in the सन्धि-कार्यम् between वृतः, जालेन and गृहीतः, मत्स्यजीविभिः।
    वृतस् + जालेन = वृतर् + जालेन (8-2-66 ससजुषो रु, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    वृत उ + जालेन (6-1-114 हशि च)
    वृतो जालेन (6-1-87 आद्गुणः )
    Similarly between गृहीतः and मत्स्यजीविभिः।

    3. Derive the form “जालेन” (तृतीया-एकवचनम्) from the प्रातिपदिकम् “जाल”। It is declined like वन-शब्द:/ज्ञान-शब्द:। Use the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः।
    Answer:
    जाल + टा (4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् )
    जाल + इन (7-1-12 टाङसिङसामिनात्स्याः replaces टा with इन)
    जालेन ( 6-1-87 आद्गुणः gives ए as एकादेशः to अ and इ)

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics