Home » Example for the day » विद्वद्भ्यः mDp

विद्वद्भ्यः mDp

Today we will look at the form विद्वद्भ्यः from श्रीमद्वाल्मीकि-रामायणम् ।

अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः || १-१-९४||
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् |

Gita Press translation “Having propitiated the Lord through hundreds of horse-sacrifices and (other) sacrifices involving the use of abundant gold, (nay) bestowed with due ceremony a billion cows on the learned.”

The प्रातिपदिकम् “विद्वस्” is formed from the धातु: “विद्” using the शतृँ-प्रत्यय:। The शतृँ-प्रत्यय: gets the वसुँ-आदेश: (reference 7-1-36 विदेः शतुर्वसुः।) Thus it is an उगित्।

‘विद्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is चतुर्थी-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘विद्वस्’

(1) विद्वस् + भ्यस् । अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भ्यस् from getting इत्-सञ्ज्ञा।

(2) विद्वद् + भ्यस् । By 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः a term ending in the वसुँ affix that ends in a सकार: at the end of a पदम् gets दकारः as the replacement. As per 1-1-52 अलोऽन्त्यस्य, the दकार: will replace only the ending सकारः ।

(3) विद्वद्भ्यः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you recall where (for which प्रातिपदिकम्) have we used the सूत्रम् 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः earlier?

2. Consider the form “विद्वान्” which is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “विद्वस्”। विद्वान् does have the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। Then why doesn’t 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः apply here also (and change the ending नकार: to a दकार:)?

3. Where is the प्रातिपदिकम् “विद्वस्” used in the गीता (Chapter 3)?

4. Can you spot an ओकारान्त-प्रातिपदिकम् (प्रातिपदिकम् ending in the letter “ओ”) in this verse?

5. How would you say this in Sanskrit?
“This kind wealthy man gave clothes to many poor people.” Use the adjective प्रातिपदिकम् “दयालु” for “kind”, the neuter प्रातिपदिकम् “वस्त्रम्” for clothes, the adjective प्रातिपदिकम् “दत्तवत्” for “gave” and the adjective प्रातिपदिकम् “दरिद्र” for “poor person.”

6. The अमरकोश: gives twenty-one synonyms for the word “पण्डित:” (प्रातिपदिकम् “पण्डित” adjective, meaning “learned, wise”). One of them is “विद्वान्” (प्रातिपदिकम् “विद्वस्” adjective) used in this verse. Please list the other twenty.
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः।
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।।२-७-५।।
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः।
दूरदर्शी दीर्घदर्शी ।।२-७-६।।
(इति द्वाविंशति: “पण्डितस्य” नामानि)

7. In step 2, both 8-2-66 ससजुषो रुः and 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः come for application with regard to the ending सकार: of the अङ्गम् “विद्वस्”। As per 8-2-1 पूर्वत्रासिद्धम्, 8-2-66 (which is an earlier rule compared to 8-2-72) should have been given precedence. What made us choose 8-2-72 instead?

8. The चतुर्थी-बहुवचनम् of almost every प्रातिपदिकम् will end in “भ्य:”। Can you think of a प्रातिपदिकम् where this is not the case?

Easy questions:

1. Which सूत्रम् was used to get कोटि + अयुत = कोट्ययुत ?

2. Derive the form अश्वमेधशतै: (तृतीया-बहुवचनम् of the प्रातिपदिकम् “अश्वमेधशत”)। It is declined like “वन/ज्ञान”। (Use 7-1-9 अतो भिस ऐस्)।


1 Comment

  1. Questions:
    1. Can you recall where (for which प्रातिपदिकम्) have we used the सूत्रम् 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः earlier?
    सूत्रम् 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः was applied to the प्रातिपदिकम् “अनडुह्” which was discussed earlier as one of the examples (उदाहरणानि)।
    अनडुह् + भ्याम् (4-1-2 स्वौ….; Here अनडुह् gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने)
    अनडुद् + भ्याम् (By 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः the दकार: replaces the ending letter हकार: as per 1-1-52 अलोऽन्त्यस्य)

    2. Consider the form “विद्वान्” which is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “विद्वस्”। विद्वान् does have the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। Then why doesn’t 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः apply here also (and change the ending नकार: to a दकार:)?
    Answer: The वृत्तिः of 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः is “सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते।” The अनुवृत्ति of सः comes in from 8-2-66 ससजुषो रुः। Here विद्वान् is ending in the वसुँ affix but does not end in सकार:। So 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः cannot apply.

    3. Where is the प्रातिपदिकम् “विद्वस्” used in the गीता (Chapter 3)?
    The प्रातिपदिकम् “विद्वस्” is used in विद्वांसः declined as पुंलिङ्गे प्रथमा-बहुवचनम् in verse 25
    and as विद्वान् declined as पुंलिङ्गे प्रथमा-एकवचनम् in verses 25 and 26.
    सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
    कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् || 3-25||
    न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् |
    जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् || 3-26||

    4. Can you spot an ओकारान्त-प्रातिपदिकम् (प्रातिपदिकम् ending in the letter “ओ”) in this verse?
    The ओकारान्त-प्रातिपदिकम् used in this verse is “गो” declined as गवाम् in षष्ठी-बहुवचनम्।
    गो + आम् = गवाम् (6-1-78 एचोऽयवायावः )

    5. How would you say this in Sanskrit?
    “This kind wealthy man gave clothes to many poor people.” Use the adjective प्रातिपदिकम् “दयालु” for “kind”, the neuter प्रातिपदिकम् “वस्त्रम्” for clothes, the adjective प्रातिपदिकम् “दत्तवत्” for “gave” and the adjective प्रातिपदिकम् “दरिद्र” for “poor person.”
    अयम् दयालुः धनवान् बहुभ्यः दरिद्रेभ्यः वस्त्राणि दत्तवान् = अयं दयालुर्धनवान् बहुभ्यो दरिद्रेभ्यो वस्त्राणि दत्तवान्।

    6. The अमरकोश: gives twenty-one synonyms for the word “पण्डित:” (प्रातिपदिकम् “पण्डित” adjective, meaning “learned, wise”). One of them is “विद्वान्” (प्रातिपदिकम् “विद्वस्” adjective) used in this verse. Please list the other twenty.
    विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः।
    धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।।२-७-५।।
    धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः।
    दूरदर्शी दीर्घदर्शी ।।२-७-६।।
    (इति द्वाविंशति: “पण्डितस्य” नामानि)
    1. विपश्चित् (प्रातिपदिकम् “विपश्चित्”)
    2. दोषज्ञः (प्रातिपदिकम् “दोषज्ञ”)
    3. सन् (प्रातिपदिकम् “सत्”)
    4. सुधीः (प्रातिपदिकम् “सुधी”)
    5. कोविद: (प्रातिपदिकम् “कोविद”)
    6. बुध: (प्रातिपदिकम् “बुध”)
    7. धीर: (प्रातिपदिकम् “धीर”)
    8. मनीषी (प्रातिपदिकम् “मनीषिन्”)
    9. ज्ञः (प्रातिपदिकम् “ज्ञ”)
    10. प्राज्ञ: (प्रातिपदिकम् “प्राज्ञ”)
    11. संख्यावान् (प्रातिपदिकम् “संख्यावत्”)
    12. कविः (प्रातिपदिकम् “कवि”)
    13. धीमान् (प्रातिपदिकम् “धीमत्”)
    14. सूरि: (प्रातिपदिकम् “सूरि”)
    15. कृती (प्रातिपदिकम् “कृतिन्”)
    16. कृष्टि: (प्रातिपदिकम् “कृष्टि”)
    17. लब्धवर्णः (प्रातिपदिकम् “लब्धवर्ण”)
    18. विचक्षणः (प्रातिपदिकम् “विचक्षण”)
    19. दूरदर्शी (प्रातिपदिकम् “दूरदर्शिन्”)
    20. दीर्घदर्शी (प्रातिपदिकम् “दीर्घदर्शिन्”)

    These are adjectives, declined here in the masculine.

    7. In step 2, both 8-2-66 ससजुषो रुः and 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः come for application with regard to the ending सकार: of the अङ्गम् “विद्वस्”। As per 8-2-1 पूर्वत्रासिद्धम्, 8-2-66 (which is an earlier rule compared to 8-2-72) should have been given precedence. What made us choose 8-2-72 instead?
    8-2-72 वसुस्रंसुध्वंस्वनडुहां दः was chosen because the अङ्गम् “विद्वस्” ends in the “वसुँ” affix and also ends in a सकार:। In case of प्रातिपदिकानि that end in “वसुँ” affix, 8-2-72 will never get a chance if 8-2-66 were to be applied first. Thus by वचनसामर्थ्यात् (the fact that पाणिनि: mentions “वसुँ” in 8-2-72 means that he intends it to have application) 8-2-72 is given precedence.

    8. The चतुर्थी-बहुवचनम् of almost every प्रातिपदिकम् will end in “भ्य:”। Can you think of a प्रातिपदिकम् where this is not the case?
    प्रातिपदिकम् “अस्मद्” and “युष्मद्” decline in चतुर्थी-बहुवचनम् as अस्मभ्यम् and युष्मभ्यम् respectively (reference 7-1-30 भ्यसोऽभ्यम्)।

    Easy questions:
    1. Which सूत्रम् was used to get कोटि + अयुत = कोट्ययुत ?
    6-1-77 इको यणचि।

    2. Derive the form अश्वमेधशतै: (तृतीया-बहुवचनम् of the प्रातिपदिकम् “अश्वमेधशत”)। It is declined like “वन/ज्ञान”। (Use 7-1-9 अतो भिस ऐस्)
    अश्वमेधशत + भिस् (4-1-2 स्वौज…)
    अश्वमेधशत + ऐस् (By 7-1-9 अतो भिस ऐस् – following a प्रातिपदिकम् ending in अ, the affix भिस् is replaced by ऐस्)
    अश्वमेधशतैस् (6-1-88 वृद्धिरेचि )
    अश्वमेधशतै: (रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics