Home » 2011 » February » 02

Daily Archives: February 2, 2011

प्रत्यञ्चम् mAs

Today we will look at the form प्रत्यञ्चम् from श्रीमद्भागवतम् SB 6-9-20

ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः ।
प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ।। ६-९-२० ।।

Gita Press translation “With their splendor eclipsed, nay, amazed and dejected (at their discomfiture), they all thereupon composed themselves and (mentally) approached Lord Nārāyaṇa (the most ancient Person), dwelling in their very heart (with the following prayer).”

In order to derive the form प्रत्यञ्चम्, we have to start with the धातु “अन्च्” preceded by “प्रति” । “प्रति + अन्च्” means turned or directed inward.

By 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, “प्रति अन्च्” gets the क्विन्-प्रत्यय:। क्विन् takes सर्वापहारलोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now, since क्विन् is a कित्-प्रत्ययः, by 6-4-24 अनिदितां हल उपधायाः क्ङिति, the उपधा-नकारः of अन्च् takes लोपः to give “प्रति अच्”।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “प्रति अच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम्

(1) प्रति अच् + अम् ।

(2) प्रति अ नुँम् च् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the verbal base अन्चुँ whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: of अच्) in “प्रति अच्”।

(3) प्रति अन्च् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

(4) प्रत्यन्चम् । यणादेशः by 6-1-77 इको यणचि।

(5) प्रत्यंचम् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(6) प्रत्यञ्चम् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. What will be the पुंलिङ्गे द्वितीया-बहुवचनम् of “प्रति अच्”?

2. Why do we keep the प्रातिपदिकम् as “प्रति अच्” – why not apply 6-1-77 इको यणचि in the beginning itself and make it “प्रत्यच्”?

3. Where has the शी-आदेश: been done in this verse?

4. Please list the four synonyms of the word “आदि:” (प्रातिपदिकम् “आदि” masculine, meaning “first” as given in the अमरकोश:।
पुंस्यादिः पूर्वपौरस्त्यप्रथमाऽऽद्या:। (३-१-८०)
(इति पञ्च “आद्यस्य” नामानि)

5. How would you say this in Sanskrit?
“This (is) the first verse of the गीता।”

6. Match the columns –
a) ते
b) विस्मिताः
c) सर्वे
d) विषण्णा:

i. amazed
ii. dejected
iii. they
iv. all

7. Where has the सूत्रम् 7-2-102 त्यदादीनामः been used?

8. What is the significance of “च” in the सूत्रम् 8-3-24 नश्चापदान्तस्य झलि?

Easy questions:

1. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in this verse?

2. Please do पदच्छेद: of ततस्ते and mention the relevant rules.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics