Home » Example for the day » निराशीः mNs

निराशीः mNs

Today we will look at the form निराशीः from श्रीमद्भागवतम् SB 9-18-50

तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् ।
नारायणमणीयांसं निराशीरयजत् प्रभुम् ।। ९-१८-५० ।।

Gita Press translation “Installing in his heart the selfsame Lord Vāsudeva, the Indweller of all hearts, who has His abode in water and is subtler than the subtle, Yayāti, who had no desire (left) in him, worshiped Him there.”

The प्रातिपदिकम् “निराशिस्” is a समास: (compound) formed by using the अव्ययम् निर्/निस् and the feminine प्रातिपदिकम् “आशिस्”। It is an adjective. Here it is declined in the masculine.
Note: The  ending सकार: of “निराशिस्” comes from the धातु: “शास्” (for details see वार्तिकम् under 6-4-34 शास इदङ्हलोः।)

Being a समासः, by 1-2-46 कृत्तद्धितसमासाश्च, “निराशिस्” gets the प्रातिपदिक-सञ्ज्ञा and the सुँप्-प्रत्ययाः are ordained after it by 4-1-2 स्वौजसमौट्छष्टा…

(1) निराशिस् + सुँ ।

(2) निराशिस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) निराशिस् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् निराशिस् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) निराशिर् । रुँ-आदेशः by 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(5) निराशीर् । By 8-2-76 र्वोरुपधाया दीर्घ इकः, the penultimate इक् letter (इ, उ, ऋ, ऌ) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:।

(6) निराशीः । विसर्ग-आदेशः by 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where is the प्रातिपदिकम् “निराशिस्” used in the गीता (Chapters 3, 4 and 6)?

2. Consider the प्रातिपदिकम् “अघायुस्” used in the गीता 3-16. This is also a compound similar to “निराशिस्”। In पुंलिङ्गे प्रथमा-एकवचनम्, all the same steps, as in this example, are used – except 8-2-76 र्वोरुपधाया दीर्घ इकः doesn’t apply. What does that tell you about the ending सकार: in “अघायुस्”?

3. Derive the सप्तमी-बहुवचनम् of “निराशिस्”।

4. The प्रातिपदिकम् “अणीयस्” ends in the तद्धित-प्रत्यय: “ईयसुँन्” – hence it is “उगित्”। Which सूत्रम् was used to do the उपधा-दीर्घ: in the form “अणीयांसम्” used in this verse?

5. Which सर्वनाम-शब्द: (pronoun) has been used in this verse? By which सूत्रम् does पाणिनि: define the सर्वनाम-सञ्ज्ञा?

6. The अमरकोश: gives thirty-eight synonyms (all masculine) for the word “विष्णु:” (प्रातिपदिकम् “विष्णु”, meaning “Lord Vishnu”). Two of them are used in this verse – नारायण: (प्रातिपदिकम् “नारायण”) and वासुदेव: (प्रातिपदिकम् “वासुदेव”)। Please list the other thirty-six.
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः।
दामोदरो हृषीकेशः केशवो माधवः स्वभूः ।।१-१-१८।।
दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः।
पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ।।१-१-१९।।
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः।
पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ।।१-१-२०।।
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः।
वनमाली बलिध्वंसी कंसारातिरधोक्षजः ।।१-१-२१।।
विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः।।१-१-२२।।
(इति ऊनचत्वारिंशत् “विष्णो:” नामानि)

7. How would you ask this in Sanskrit?
“Who worshiped Krishna with a one-pointed mind?” Use a verb from the verse and the adjective प्रातिपदिकम् “एकाग्र” for “one-pointed.”

Advanced question:

1. The form “हृदि” used in this verse is the सप्तमी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “हृदय”। (Also used in the गीता 8-12, 13-18, 15-15.) This is an alternate form – the other familiar form being हृदये। Can you find a सूत्रम् (not yet discussed in class) in 6-1 of the अष्टाध्यायी which is necessary to derive this form? (It comes earlier than 6-1-72 संहितायाम्)।

Easy questions:

1. Consider the form “प्रभुम्”। It is द्वितीया-एकवचनम् of the प्रातिपदिकम् “प्रभु”। Which सूत्रम् do we use to get प्रभु + अम् = प्रभुम्? (The same सूत्रम् is used in the form “रामम्”)।

2. Consider the सन्धि-कार्यम् between अयजत् + प्रभुम्। Which two rules can be applied here? (There will be no net change in the form.)


1 Comment

  1. Questions:
    1. Where is the प्रातिपदिकम् “निराशिस्” used in the गीता (Chapters 3, 4 and 6)?
    The प्रातिपदिकम् “निराशिस्” is used as निराशी: in verse 30 chapter 3, verse 21 of chapter 4 and verse 10 of chapter 6 declined in प्रथमा-एकवचनम्।

    मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |
    निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः || 3-30||
    निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः |
    शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || 4-21||
    योगी युञ्जीत सततमात्मानं रहसि स्थितः |
    एकाकी यतचित्तात्मा निराशीरपरिग्रहः || 6-10||

    2. Consider the प्रातिपदिकम् “अघायुस्” used in the गीता 3-16. This is also a compound similar to “निराशिस्”। In पुंलिङ्गे प्रथमा-एकवचनम्, all the same steps, as in this example, are used – except 8-2-76 र्वोरुपधाया दीर्घ इकः doesn’t apply. What does that tell you about the ending सकार: in “अघायुस्”?

    It indicates that the सकारः of अघायुस् does not come from a धातुः।
    Note: If the सकारः were part of धातुः then after 8-2-66 ससजुषो रुः, 8-2-76 र्वोरुपधाया दीर्घ इकः would have applied giving the form अघायूः

    3. Derive the सप्तमी-बहुवचनम् of “निराशिस्”।
    सप्तमी-बहुवचनम् of “निराशिस्” is निराशीष्षु/निराशी:षु।
    निराशिस् + सुप् (4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्)
    निराशिस् + सु ( अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः)
    निराशिर् + सु (रुँत्वम् by 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः)
    निराशीर् + सु (8-2-76 र्वोरुपधाया दीर्घ इकः applies because the अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने)
    निराशी: + सु (8-3-15 खरवसानयोर्विसर्जनीयः)
    निराशीस्सु/निराशी:सु (8-3-34 विसर्जनीयस्य सः/8-3-36 वा शरि – When the विसर्गः is followed by a शर् letter it optionally gets replaced by a विसर्गः)
    निराशीस्षु/निराशी:षु (8-3-58 नुम्विसर्जनीयशर्व्यवायेऽपि)
    निराशीष्षु/निराशी:षु (8-4-41 ष्टुना ष्टुः applies in the first form.)

    4. The प्रातिपदिकम् “अणीयस्” ends in the तद्धित-प्रत्यय: “ईयसुँन्” – hence it is “उगित्”। Which सूत्रम् was used to do the उपधा-दीर्घ: in the form “अणीयांसम्” used in this verse?
    अणीयांसम् is द्वितीया-एकवचनम् of the प्रातिपदिकम् “अणीयस्” । 6-4-10 सान्तमहतः संयोगस्य was used to do the उपधा-दीर्घ: in the form “अणीयांसम्”।
    अणीयस् + अम् (4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्)
    अणीय नुँम् स् + अम् (7-1-70 उगिदचां सर्वनामस्थानेऽधातोः)
    अणीयन्स् + अम् (अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः)
    अणीयान्स् + अम् (6-4-10 सान्तमहतः संयोगस्य)
    अणीयांस् अम् (8-3-24 नश्चापदान्तस्य झलि)
    अणीयांसम्।

    5. Which सर्वनाम-शब्द: (pronoun) has been used in this verse? By which सूत्रम् does पाणिनि: define the सर्वनाम-सञ्ज्ञा?
    The सर्वनाम-शब्द: is तम् (प्रातिपदिकम् “तद्”) । ‘तद्’ gets the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    तद् + अम् (4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्)
    त अ + अम् (7-2-102 त्यदादीनामः)
    त + अम् (6-1-97 अतो गुणे )
    तम् (6-1-107 अमि पूर्व: )

    6. The अमरकोश: gives thirty-eight synonyms (all masculine) for the word “विष्णु:” (प्रातिपदिकम् “विष्णु”, meaning “Lord Vishnu”). Two of them are used in this verse – नारायण: (प्रातिपदिकम् “नारायण”) and वासुदेव: (प्रातिपदिकम् “वासुदेव”)। Please list the other thirty-six.
    विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः।
    दामोदरो हृषीकेशः केशवो माधवः स्वभूः ।।१-१-१८।।
    दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः।
    पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ।।१-१-१९।।
    उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः।
    पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ।।१-१-२०।।
    देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः।
    वनमाली बलिध्वंसी कंसारातिरधोक्षजः ।।१-१-२१।।
    विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः।।१-१-२२।।
    (इति ऊनचत्वारिंशत् “विष्णो:” नामानि)
    1. कृष्ण: (प्रातिपदिकम् “कृष्ण”)
    2. वैकुण्ठ: (प्रातिपदिकम् “वैकुण्ठ”)
    3. विष्टरश्रवा: (प्रातिपदिकम् “विष्टरश्रवस्”)
    4. दामोदर: (प्रातिपदिकम् “दामोदर”)
    5. हृशीकेश: (प्रातिपदिकम् “हृशीकेश”)
    6. केशव: (प्रातिपदिकम् “केशव”)
    7. माधव: (प्रातिपदिकम् “माधव”)
    8. स्वभू: (प्रातिपदिकम् “स्वभू”)
    9. दैत्यारि: (प्रातिपदिकम् “दैत्यारि”)
    10. पुण्डरीकाक्ष: (प्रातिपदिकम् “पुण्डरीकाक्ष”)
    11. गोविन्द: (प्रातिपदिकम् “गोविन्द”)
    12. गरुडध्वजः (प्रातिपदिकम् “गरुडध्वज”)
    13. पीताम्बर: (प्रातिपदिकम् “पीताम्बर” )
    14. अच्युत: (प्रातिपदिकम् “अच्युत”)
    15. शार्ङ्गी (प्रातिपदिकम् “शार्ङ्गिन्”)
    16. विष्वक्सेन: (प्रातिपदिकम् “विष्वक्सेन”)
    17. जनार्दन: (प्रातिपदिकम् “जनार्दन”)
    18. उपेन्द्र: (प्रातिपदिकम् “उपेन्द्र”)
    19. इन्द्रावरज: (प्रातिपदिकम् “इन्द्रावरज”)
    20. चक्रपाणि: (प्रातिपदिकम् “चक्रपाणि”)
    21. चतुर्भुज: (प्रातिपदिकम् “चतुर्भुज”)
    22. पद्मनाभ: (प्रातिपदिकम् “पद्मनाभ”)
    23. मधुरिपु: (प्रातिपदिकम् “मधुरिपु”)
    24. त्रिविक्रम: (प्रातिपदिकम् “त्रिविक्रम”)
    25. देवकीनन्दनः (प्रातिपदिकम् “देवकीनन्दन”)
    26. शौरिः (प्रातिपदिकम् “शौरि”)
    27. श्रीपतिः (प्रातिपदिकम् “श्रीपति”)
    28. पुरुषोत्तमः (प्रातिपदिकम् “पुरुशोत्तम”)
    29. वनमाली (प्रातिपदिकम् “वनमालिन्”)
    30. बलिध्वंसी (प्रातिपदिकम् “बलिध्वंसिन्”)
    31. कंसाराति: (प्रातिपदिकम् “कंसाराति”)
    32. अधोक्षज:(प्रातिपदिकम् “अधोक्षज”)
    33. विश्वम्भरः (प्रातिपदिकम् “विश्वम्भर”)
    34. कैटभजित् (प्रातिपदिकम् “कैटभजित्”)
    35. विधु: (प्रातिपदिकम् “विधु”)
    36. श्रीवत्सलाञ्छनः(प्रातिपदिकम् “श्रीवत्सलाञ्छन”)

    All are masculine.

    7. How would you ask this in Sanskrit?
    “Who worshiped Krishna with a one-pointed mind?” Use a verb from the verse and the adjective प्रातिपदिकम् “एकाग्र” for “one-pointed.”
    कः कृष्णम् एकाग्रेण चित्तेन/मनसा अयजत् = कः कृष्णमेकाग्रेण चित्तेनायजत्/मनसायजत् ।

    Advanced question:
    1. The form “हृदि” used in this verse is the सप्तमी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “हृदय”। (Also used in the गीता 8-12, 13-18, 15-15.) This is an alternate form – the other familiar form being हृदये। Can you find a सूत्रम् (not yet discussed in class) in 6-1 of the अष्टाध्यायी which is necessary to derive this form? (It comes earlier than 6-1-72 संहितायाम्)।
    By the सूत्रम् 6-1-63 पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु, the प्रातिपदिकम् “हृदय” optionally takes the हृद्-आदेश: when any प्रत्यय: from “शस्” onwards – that is from “शस्” (द्वितीया-बहुवचनम्) up to “सुप्” (सप्तमी-बहुवचनम्) – follows.
    हृद् + ङि (सप्तमी-एकवचनम् ) = हृदि (अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः)

    Easy questions:
    1. Consider the form “प्रभुम्”। It is द्वितीया-एकवचनम् of the प्रातिपदिकम् “प्रभु”। Which सूत्रम् do we use to get प्रभु + अम् = प्रभुम्? (The same सूत्रम् is used in the form “रामम्”)।
    6-1-107 अमि पूर्वः।

    2. Consider the सन्धि-कार्यम् between अयजत् + प्रभुम्। Which two rules can be applied here? (There will be no net change in the form.)
    अयजत् + प्रभुम्
    अजयद् + प्रभुम् (by 8-2-39 झलां जशोऽन्ते झल् letter त् occurring at the end of a पदम् is replaced by the corresponding जश् letter द्)
    अयजत् + प्रभुम् (by 8-4-55 खरि च – the झल् letter द् is replaced by the corresponding चर् letter त् as a खर् letter प् is following)

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics