Home » 2011 » February » 15

Daily Archives: February 15, 2011

एतादृक् mNs

Today we will look at the form एतादृक् from श्रीमद्भागवतम् SB 9-11-17

स्त्रीपुंप्रसङ्ग एतादृक्सर्वत्र त्रासमावहः ।
अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः ।। ९-११-१७ ।।

Gita Press translation “Excessive fondness of men and women for each other is always such as brings fear (and grief in its train) even to powerful souls, and much more to a voluptuary whose thoughts are riveted on his household.”

First we derive the प्रातिपदिकम् “एतादृश्” from एतद् (सर्वनाम-शब्दः) and the धातु: “दृश्” –
एतद् + दृश् + क्विन् । In addition to the कञ्-प्रत्यय: 3-2-60 त्यदादिषु दृशोऽनालोचने कञ् च, also ordains the क्विन्-प्रत्ययः। By अनुबन्ध-लोपः the ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।
= एत आ + दृश् । By 6-3-91 आ सर्वनाम्नः, when दृश्, दृश or वतुँ follows, सर्वनाम-शब्दाः get आकारः as a replacement for their last letter.
= एतादृश् । By 6-1-101 अकः सवर्णे दीर्घः

Being an उपपद-समासः, by 1-2-46 कृत्तद्धितसमासाश्च, एतादृश् gets the प्रातिपदिक-सञ्ज्ञा and the सुँप्-प्रत्ययाः are ordained after it by 4-1-2 स्वौजसमौट्छष्टा…

The declension of एतादृश् in the masculine follows the same steps as the declension of ऋत्विज्।

(1) एतादृश् + सुँ ।

(2) एतादृश् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) एतादृश् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् एतादृश् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) एतादृष् । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, the ending शकारः gets षकारः as a replacement, since it is at the end of a पदम् ।

(5) एतादृड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(6) एतादृग् । Since ‘एतादृश्’ ends in the affix क्विन्, by 8-2-62 क्विन्प्रत्ययस्य कुः, ‘एतादृश्’ which has पद-सञ्ज्ञा, takes the कवर्ग: (in this case गकार:) as a replacement for its ending डकार:।

(7) एतादृक् / एतादृग् । By 8-4-56 वाऽवसाने, the झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. In the सूत्रम् 6-3-91 आ सर्वनाम्नः why did पाणिनि: put “आ” – why not just “अ”? Couldn’t we have still used 6-1-101 अकः सवर्णे दीर्घः to get the प्रातिपदिकम् “एतादृश्”?

2. In addition to ग्राम्यस्य, can you spot another षष्ठी-एकवचनम् (a word ending in the sixth case singular) in this verse?

3. Where has the नुँट्-आगम: been used?

4. How would you say this in Sanskrit?
“This kind of a book (is) difficult to find in this world.” Use the masculine प्रातिपदिकम् “ग्रन्थ” for “book” and the adjective प्रातिपदिकम् “दुर्लभ” for “difficult to find.”

5. The अमरकोश: gives five synonyms for the word “भयम्” (प्रातिपदिकम् “भय” neuter, meaning “fear”). One of them is त्रास: (प्रातिपदिकम् “त्रास” masculine) used in this verse. Please list the other four.
दरस्त्रासौ भीतिर्भीः साध्वसं भयम् ।।१-७-२१।।
(इति षड् “भयस्य” नामानि)

6. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used?

7. Where has the सूत्रम् 6-3-91 आ सर्वनाम्नः been used in the गीता (Chapter 13)?

8. What would be the सप्तमी-बहुवचनम् of “एतादृश्”?

Easy questions:

1. Which सूत्रम् was used to get अपि + ईश्वराणाम् = अपीश्वराणाम्?

2. Derive the form “ग्राम्यस्य” from the प्रातिपदिकम् “ग्राम्य”। It is declined like राम-शब्द:। (Use 7-1-12 टाङसिङसामिनात्स्याः)।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics