Home » 2011 » February » 28

Daily Archives: February 28, 2011

उष्णिक् fNs

Today we will look at the form उष्णिक् from श्रीमद्भागवतम् SB 11-21-41

गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ।
त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट् ।। ११-२१-४१ ।।

Gita Press translation “Some of these metres are (respectively known by the names of) Gāyatrī, Uṣṇik, Anuṣṭubh, Bṛhatī, Paṇkti, Triṣṭubh, Jagatī, Aticchanda, Atyaṣti, Atijagatī and Ativirāṭ.”

The feminine प्रातिपदिकम् “उष्णिह्” – just like the masculine प्रातिपदिकम् “ऋत्विज्” – is formed by using the क्विन्-प्रत्यय: as per 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। By अनुबन्ध-लोपः the ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “उष्णिह्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is प्रथमा-एकवचनम्

(1) उष्णिह् + सुँ ।

(2) उष्णिह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) उष्णिह् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “उष्णिह्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) उष्णिढ् । By 8-2-31 हो ढः, the हकारः gets ढकारः as replacement since it is at the end of a पदम्।

(5) उष्णिड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(6) उष्णिग् । Since ‘उष्णिड्’ ends in the affix क्विन्, by 8-2-62 क्विन्प्रत्ययस्य कुः, ‘उष्णिड्’ which has पद-सञ्ज्ञा, takes the कवर्ग: (in this case गकार:) as a replacement for its ending डकार:।

(7) उष्णिग् / उष्णिक् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. What would have been the final form in this example, if “उष्णिह्” were ending in the क्विप्-प्रत्यय: (instead of the क्विन्-प्रत्यय:)?

2. In deriving the प्रथमा-एकवचनम् “ऋत्विक्/ऋत्विग्” from the प्रातिपदिकम् “ऋत्विज्” all the steps would have been the same as in this example – except that at one step a different सूत्रम् would have been used. Which one is that?

3. Can you spot two प्रातिपदिके ending in a भकार:?

4. Besides 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, which other सूत्रम् (that we have studied) prescribes the क्विन्-प्रत्यय:?

5. How would you say this in Sanskrit?
“Why did you (feminine) not remember this at that time?” Use the प्रातिपदिकम् “स्मृतवती” (feminine) to express the past tense “did remember.”

6. Please list the two meanings in which the अव्ययम् “हि” is used, as given in the अमरकोश:।
हि हेताववधारणे ॥३-३-२५७॥

7. Of the प्रातिपदिकानि listed in 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च which one is used in the गीता?

8. Can you recall a सूत्रम् (which we have studied) that is an अपवाद: for 8-2-31 हो ढः?

Easy questions:

1. Which सूत्रम् was used to get गायत्री + उष्णिग् = गायत्र्युष्णिग्?

2. Derive the form गायत्री (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “गायत्री” (declined like नदी-शब्द:)।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics