Home » 2011 » February » 09

Daily Archives: February 9, 2011

बलवान् mNs

Today we will look at the form बलवान् from श्रीमद्भागवतम् SB 10-55-4

तं निर्जगार बलवान्मीनः सोऽप्यपरैः सह ।
वृतो जालेन महता गृहीतो मत्स्यजीविभिः ।। १०-५५-४ ।।

Gita Press translation “A mighty fish swallowed it and the former too was along with others enmeshed in a huge net by fishermen.”

‘बलवत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘बलवत्’

(1) बलवत् + सुँ । “बलवत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in वतुँप् is an इत्)।

(2) बलवात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) बलवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(4) बलवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) बलवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् बलवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) बलवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “बलवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where is the word “बलवान्” used in the गीता (Chapter 16)?

2. “बलवान्” is an adjective. Which noun is it qualifying? (That noun will also be declined पुंलिङ्गे प्रथमा-एकवचनम्।)

3. Can you spot a नकारान्त-प्रातिपदिकम् used in the verse?

4. Can you spot another (besides “बलवत्”) उगित्-प्रातिपदिकम् used in the verse?

5. The अमरकोश: gives seven synonyms for the word “मत्स्य:” (प्रातिपदिकम् “मत्स्य” masculine, meaning “fish”). One of them is “मीन:” (प्रातिपदिकम् “मीन” masculine) used in this verse. Please list the remaining six.
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।
विसारः शकली ।।१-१०-१७।।
(इति अष्टौ “मत्स्यसामान्यस्य” नामानि)
note: some editions have पाठभेदः as शकुली

6. How would you say this in Sanskrit?
“This thief was seized at night by the guards.” Use the प्रातिपदिकम् “स्तेन” for “thief” and “रक्षक” for “guard.” Use a word from the verse for “was seized.”

7. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?

8. Derive the form “तम्” (प्रातिपदिकम् “तद्” पुंलिङ्गे द्वितीया-एकवचनम्)।

Easy questions:

1. Please do पदच्छेद: of सोऽप्यपरैः and mention the relevant rules.

2. Can you spot where the सूत्रम् 6-1-114 हशि च has been used?

3. Derive the form “जालेन” (तृतीया-एकवचनम्) from the प्रातिपदिकम् “जाल”। It is declined like वन-शब्द:/ज्ञान-शब्द:। Use the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics