Home » 2011 » February » 04

Daily Archives: February 4, 2011

अन्वञ्चः mNp

Today we will look at the form अन्वञ्चः from श्रीमद्भागवतम् SB 9-16-35

ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि ।
विश्वामित्रः सुतानाह वीरवन्तो भविष्यथ ।। ९-१६-३५ ।।

Gita Press translation “They (accordingly) took Śunaḥśepa, a seer of vedic mantras, as the eldest (of them all) and said to him “Indeed we are (all) your followers (younger brothers).” (Gratified at this) Viśwāmitra said to these (latter) sons, “You will be blessed with sons.”

Note: In this context, वीरवन्त: = पुत्रवन्त:।

In order to derive the form अन्वञ्चः, we have to start with the धातु “अन्च्” preceded by “अनु” । “अनु + अन्च्” means to follow.

By 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, “अनु अन्च्” gets the क्विन्-प्रत्यय:। क्विन् takes सर्वापहारलोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now, since क्विन् is a कित्-प्रत्ययः, by 6-4-24 अनिदितां हल उपधायाः क्ङिति, the उपधा-नकारः of अन्च् takes लोपः to give “अनु अच्”।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “अनु अच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्

(1) अनु अच् + जस् ।

(2) अनु अ नुँम् च् + जस् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the verbal base अन्चुँ whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: of अच्) in “अनु अच्”।

(3) अनु अन्च् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।

(4) अन्वन्चस् । यणादेशः by 6-1-77 इको यणचि।

(5) अन्वन्चः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(6) अन्वंचः । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(7) अन्वञ्चः । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. In this example, the अङ्गम् “अनु अच्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

2. How would you say this in Sanskrit?
“All of you shall be proficient in grammar.” Use a verb from the verse and use the प्रातिपदिकम् “कुशल” for “proficient.”

3. Where has the प्रातिपदिकम् “युष्मद्” been used in this verse? Was there an alternate form possible?

4. Can you spot another प्रातिपदिकम् (besides “अनु अच्”) for which 8-2-62 क्विन्प्रत्ययस्य कुः could apply?

5. Where else (besides in अन्वञ्च:) has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used?

6. The commentator gives the meaning of अन्वञ्च: as अनुगन्तार:। What is the प्रातिपदिकम् in अनुगन्तार:? Please give the steps to get from the प्रातिपदिकम् to अनुगन्तार:।

7. The अमरकोश: gives four synonyms for the word “पुत्र:” (प्रातिपदिकम् “पुत्र” masculine, meaning “son”). One of them is “सुत:” (प्रातिपदिकम् “सुत” masculine) used in this verse. Do you recall the other three? (We have already seen these in a prior example. Search this web site for “सुत:”)

8. Why didn’t the सूत्रम् 8-2-62 क्विन्प्रत्ययस्य कुः apply in this example? Which condition was not satisfied?

Easy questions:

1. Derive the form “सुतान्” from the प्रातिपदिकम् “सुत” (declined like राम-शब्द:)।

2. In doing the सन्धिच्छेद: of चक्रुस्त्वाम् we start with चक्रुस् + त्वाम् and also end up with चक्रुस् त्वाम्। What are the intermediate steps? Why doesn’t this process keep on repeating?

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics