Home » 2011 » February » 14

Daily Archives: February 14, 2011

विद्वद्भ्यः mDp

Today we will look at the form विद्वद्भ्यः from श्रीमद्वाल्मीकि-रामायणम् ।

अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः || १-१-९४||
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् |

Gita Press translation “Having propitiated the Lord through hundreds of horse-sacrifices and (other) sacrifices involving the use of abundant gold, (nay) bestowed with due ceremony a billion cows on the learned.”

The प्रातिपदिकम् “विद्वस्” is formed from the धातु: “विद्” using the शतृँ-प्रत्यय:। The शतृँ-प्रत्यय: gets the वसुँ-आदेश: (reference 7-1-36 विदेः शतुर्वसुः।) Thus it is an उगित्।

‘विद्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is चतुर्थी-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘विद्वस्’

(1) विद्वस् + भ्यस् । अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भ्यस् from getting इत्-सञ्ज्ञा।

(2) विद्वद् + भ्यस् । By 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः a term ending in the वसुँ affix that ends in a सकार: at the end of a पदम् gets दकारः as the replacement. As per 1-1-52 अलोऽन्त्यस्य, the दकार: will replace only the ending सकारः ।

(3) विद्वद्भ्यः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you recall where (for which प्रातिपदिकम्) have we used the सूत्रम् 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः earlier?

2. Consider the form “विद्वान्” which is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “विद्वस्”। विद्वान् does have the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। Then why doesn’t 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः apply here also (and change the ending नकार: to a दकार:)?

3. Where is the प्रातिपदिकम् “विद्वस्” used in the गीता (Chapter 3)?

4. Can you spot an ओकारान्त-प्रातिपदिकम् (प्रातिपदिकम् ending in the letter “ओ”) in this verse?

5. How would you say this in Sanskrit?
“This kind wealthy man gave clothes to many poor people.” Use the adjective प्रातिपदिकम् “दयालु” for “kind”, the neuter प्रातिपदिकम् “वस्त्रम्” for clothes, the adjective प्रातिपदिकम् “दत्तवत्” for “gave” and the adjective प्रातिपदिकम् “दरिद्र” for “poor person.”

6. The अमरकोश: gives twenty-one synonyms for the word “पण्डित:” (प्रातिपदिकम् “पण्डित” adjective, meaning “learned, wise”). One of them is “विद्वान्” (प्रातिपदिकम् “विद्वस्” adjective) used in this verse. Please list the other twenty.
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः।
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।।२-७-५।।
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः।
दूरदर्शी दीर्घदर्शी ।।२-७-६।।
(इति द्वाविंशति: “पण्डितस्य” नामानि)

7. In step 2, both 8-2-66 ससजुषो रुः and 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः come for application with regard to the ending सकार: of the अङ्गम् “विद्वस्”। As per 8-2-1 पूर्वत्रासिद्धम्, 8-2-66 (which is an earlier rule compared to 8-2-72) should have been given precedence. What made us choose 8-2-72 instead?

8. The चतुर्थी-बहुवचनम् of almost every प्रातिपदिकम् will end in “भ्य:”। Can you think of a प्रातिपदिकम् where this is not the case?

Easy questions:

1. Which सूत्रम् was used to get कोटि + अयुत = कोट्ययुत ?

2. Derive the form अश्वमेधशतै: (तृतीया-बहुवचनम् of the प्रातिपदिकम् “अश्वमेधशत”)। It is declined like “वन/ज्ञान”। (Use 7-1-9 अतो भिस ऐस्)।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics