Home » 2011 » February (Page 3)

Monthly Archives: February 2011

धीमन् mVs

Today we will look at the form धीमन् from श्रीमद्भागवतम् SB 1-1- 18

अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।
लीला विदधतः स्वैरमीश्वरस्यात्ममायया ।। १-१-१८ ।।

Gita Press translation “O wise Sūta, now recount the blessed stories of the descent of the Almighty Lord who enacts at will sports of various kinds by dint of His Yogamāyā (divine potency).”

‘धीमत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is सम्बुद्धि:4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘धीमत्’

(1) धीमत् + सुँ । “धीमत्” is a मतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in मतुँप् is an इत्)। By 2-3-49 एकवचनं संबुद्धिः, the nominative singular affix (सुँ) when used in a vocative form gets the designation सम्बुद्धि: ।

(2) धीम नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) धीमन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) धीमन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् धीमन्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(5) धीमन् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “धीमन्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where has the सूत्रम् 7-3-105 आङि चापः been used in this verse?

2. Derive the form “हरे:” (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “हरि”।

3. How would you say this in Sanskrit?
“Narrate to me what happened in the meeting yesterday.” Use a verb from the verse for “narrate” (recount), use the feminine प्रातिपदिकम् “संसद्” for “meeting”, and the adjective प्रातिपदिकम् “वृत्त” for “happened.” (Hint: Make use of the pronouns “यद्” and “तद्”)।

4. Please state the one synonym for the word “कथा” (प्रातिपदिकम् “कथा” feminine, meaning “tale, story”) as given in the अमरकोश:।
प्रबन्धकल्पना कथा ।।१-६-६।।
(द्वे “कथाया:” नामनी)

5. Can you spot a शतृँ-प्रत्ययान्त-प्रातिपदिकम् in this verse?

6. Where has the प्रातिपदिकम् “धीमत्” been used in the गीता (Chapter One)?

7. Why didn’t the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः apply in this example?

8. Consider the form “शुभाः” – स्त्रीलिङ्गे द्वितीया-बहुवचनम्। Steps are as follows:
a) शुभा + शस् (4-1-2 स्वौजसमौट्छस्टा..)
b) शुभा + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
c) शुभास्
d) शुभा: (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

Which सूत्रम् was used in step c)? (6-1-101 अकः सवर्णे दीर्घः or 6-1-102 प्रथमयोः पूर्वसवर्णः)
What if this had been प्रथमा-बहुवचनम् – then which सूत्रम् would have been used in step c)?

Easy questions:

1. Can you spot a place where the सूत्रम् 8-3-22 हलि सर्वेषाम् has been used?

2. Please do पदच्छेद: of धीमन्नवतारकथाः and mention the relevant rules.

तावन्तः mNp

Today we will look at the form तावन्तः from श्रीमद्भागवतम् SB 10-13-42

इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे ।
तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ।। १०-१३-४२ ।।

Gita Press translation “Therefore, whence are these other than those deluded by My enchanting power, though as many in number, playing in the company of the all-pervading Lord for a whole year here (in this woodland) as well as there (in Vraja)?”

‘तावत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘तावत्’

(1) तावत् + जस् । “तावत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in वतुँप् is an इत्)।

(2) ताव नुँम् त् + जस् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) तावन्त् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।

(4) तावन्तः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः। See question 8.

Questions:

1. Where else has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used?

2. Where has the प्रातिपदिकम् “तावत्” been used in the गीता (Chapter 2)?

3. Which सूत्रम् is used to replace the प्रत्यय: “टा” by “ना” in the form विष्णुना (तृतीया-एकवचनम्)?

4. The अमरकोश: gives four synonyms for the word “सह” (प्रातिपदिकम् “सह” अव्ययम्, meaning “together with”). One of them is the word “समम्” (प्रातिपदिकम् “समम्” अव्ययम्) used in this verse. Please list the other three.
सार्धं तु साकं सत्रा समं सह ॥३-४-४॥
(इति पञ्च “सह” इति अस्य नामानि)

5. Derive the form “एते” (पुंलिङ्गे प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “एतद्”।

6. How would you say this in Sanskrit?
“These boys were seen playing in the park.” Use the नपुंसकलिङ्ग-प्रातिपदिकम् “उद्यान” for “park” and the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”

7. Which are the two परिभाषा-सूत्रे which tell us where to place an आगम: (augment)? Which one of these has been used in this example?

8. Can you think of two rules which should be used after step 4? (There will be no change in the final form.)

Easy questions:

1. Please do पदच्छेद: of एतेऽत्र and mention the relevant rules.

2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used?

3. Which सूत्रम् is used to give तत्र + अब्दम् = तत्राब्दम्?

बृहते mDs

Today we will look at the form बृहते from श्रीमद्भागवतम् SB 9-19-29

नमस्तुभ्यं भगवते वासुदेवाय वेधसे ।
सर्वभूताधिवासाय शान्ताय बृहते नमः ।।०९-१९-२९ ।।

Gita Press translation “Hail, hail to You, the all-tranquil and all-pervading Lord Vāsudeva, the Maker of this universe, the Indweller of all created beings.”

‘बृहत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘बृहत्’

(1) बृहत् + ङे ।

(2) बृहते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

Questions:

1. What would be the पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “बृहत्”?

2. Where has the युष्मद्-प्रातिपदिकम् been used in this verse?

3. Was there an alternate form possible? (In place of the one identified in question 2)?

4. Where has the सूत्रम् 7-1-13 ङेर्यः been used?

5. How would you say this in Sanskrit?
“All the deer in this forest are calm.” Use the प्रातिपदिकम् “मृग” for “deer” and “शान्त” for “calm.” Use a verb from the following post – http://avg-sanskrit.org/2011/01/14/

6. The अमरकोश: gives thirteen synonyms for the adjective प्रातिपदिकम् “समग्र” (meaning “all”). One of them is the pronoun प्रातिपदिकम् “सर्व” used in this verse. Please list the other twelve.
अथ समं सर्वम् ॥३-१-६४॥
विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम् ।
समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥३-१-६५॥
(इति चतुर्दश “समग्रस्य” नामानि)

7. Can you spot a प्रातिपदिकम् ending in “अतुँ”?

8. In order to apply the सूत्रम् 1-3-8 लशक्वतद्धिते we have to make sure that the ङे-प्रत्यय: is not a तद्धित-प्रत्यय:। The ङे-प्रत्यय: is prescribed by 4-1-2 स्वौजसमौट्छष्टा……..। From where to where does पाणिनि: run the “तद्धिता:” अधिकार: in the अष्टाध्यायी?

Easy questions:

1. Where has the सूत्रम् 8-3-34 विसर्जनीयस्य सः been used?

2. Which विभक्ति:/वचनम् has been used in “वासुदेवाय”? (It is declined like राम-शब्द:)।

बिभ्रतम् mAs

Today we will look at the form बिभ्रतम्-mNs from श्रीमद्भागवतम् SB 4-17-28

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम्
प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ।। ०४-१७-२८ ।।

Gita Press translation “Seized with a tremor and bowing low, Earth spoke with joined palms to the king, who like Death bore a form which was the very embodiment of wrath.”

बिभ्रत् is a शतृँ-प्रत्ययान्त-शब्द: derived from the भृ-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः). Here, the “बिभृ” of बिभ्रत् gets अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्

‘बिभ्रत्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘बिभ्रत्’।

(1) बिभ्रत् + अम् ।

(2) Here the शतृ-प्रत्यय: follows an अङ्गम् (बिभृ) which has the अभ्यस्त-सञ्ज्ञा। Hence 7-1-78 नाभ्यस्ताच्छतुः stops 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः and the शतृ-प्रत्यय: does not take the नुँम् augment.

(3) बिभ्रतम् । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

Questions:

1. In the सूत्रम् 6-1-5 उभे अभ्यस्तम् why wasn’t the सूत्रम् 6-1-109 एङः पदान्तादति applied between उभे + अभ्यस्तम्?

2. The अमरकोश: gives twenty-six (!) synonyms for the word “भूमि:” (प्रातिपदिकम् “भूमि” feminine, meaning “Earth”). One of them is “मही” (प्रातिपदिकम् “मही”) used in this verse. Please list the remaining twenty-five.
भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा ।
धरा धरित्री धरणी क्षोणिर्ज्या काश्यपी क्षितिः ।।२-१-२।।
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।
गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही ।।२-१-३।।
(इति सप्तविंशति: “भूमे:” नामानि)

Note: Some editions of अमरकोश: have धरणि: instead of धरणी and क्षोणी instead of क्षोणि:।

3. Match the columns:
a) अव्ययम्
b) स्त्रीलिङ्गे द्वितीया-एकवचनम्
c) स्त्रीलिङ्गे प्रथमा-एकवचनम्
d) पुंलिङ्गे द्वितीया-एकवचनम्

i. मूर्तिम्
ii. कृतान्तम्
iii. एवम्
iv. मही

4. Which प्रातिपदिकम् in the verse has the नदी-सञ्ज्ञा? By which सूत्रम् does पाणिनि: define the नदी-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“Today, the ground (is) covered with snow.” Use the पुंलिङ्ग-प्रातिपदिकम् “तुषार” for “snow”, the adjective प्रातिपदिकम् “आवृत” for “covered” and the अव्ययम् “अद्य” for “today.”

6. Where is the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः used for the first time in the गीता?

7. Can you recall another सूत्रम् (that we have studied) – besides 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – that prescribes the नुँम्-आगम:?

8. Where has the सूत्रम् 8-3-37 कुप्वोः ≍क≍पौ च been used?

Easy questions:

1. Consider the form “मही” which is प्रथमा-एकवचनम् of the feminine प्रातिपदिकम् “मही”। The steps are as follows:
मही + सुँ by 4-1-2 स्वौजसमौट्छस्टा..
= मही + स् by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= मही by ?
Which सूत्रम् is required in the last step?

2. Was wasn’t the पदान्त-मकार: at the end of “बिभ्रतम्” replaced by an अनुस्वार: using 8-3-23 मोऽनुस्वारः? Which condition was not satisfied?

अन्वञ्चः mNp

Today we will look at the form अन्वञ्चः from श्रीमद्भागवतम् SB 9-16-35

ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि ।
विश्वामित्रः सुतानाह वीरवन्तो भविष्यथ ।। ९-१६-३५ ।।

Gita Press translation “They (accordingly) took Śunaḥśepa, a seer of vedic mantras, as the eldest (of them all) and said to him “Indeed we are (all) your followers (younger brothers).” (Gratified at this) Viśwāmitra said to these (latter) sons, “You will be blessed with sons.”

Note: In this context, वीरवन्त: = पुत्रवन्त:।

In order to derive the form अन्वञ्चः, we have to start with the धातु “अन्च्” preceded by “अनु” । “अनु + अन्च्” means to follow.

By 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, “अनु अन्च्” gets the क्विन्-प्रत्यय:। क्विन् takes सर्वापहारलोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now, since क्विन् is a कित्-प्रत्ययः, by 6-4-24 अनिदितां हल उपधायाः क्ङिति, the उपधा-नकारः of अन्च् takes लोपः to give “अनु अच्”।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “अनु अच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्

(1) अनु अच् + जस् ।

(2) अनु अ नुँम् च् + जस् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the verbal base अन्चुँ whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: of अच्) in “अनु अच्”।

(3) अनु अन्च् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।

(4) अन्वन्चस् । यणादेशः by 6-1-77 इको यणचि।

(5) अन्वन्चः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(6) अन्वंचः । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(7) अन्वञ्चः । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. In this example, the अङ्गम् “अनु अच्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

2. How would you say this in Sanskrit?
“All of you shall be proficient in grammar.” Use a verb from the verse and use the प्रातिपदिकम् “कुशल” for “proficient.”

3. Where has the प्रातिपदिकम् “युष्मद्” been used in this verse? Was there an alternate form possible?

4. Can you spot another प्रातिपदिकम् (besides “अनु अच्”) for which 8-2-62 क्विन्प्रत्ययस्य कुः could apply?

5. Where else (besides in अन्वञ्च:) has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used?

6. The commentator gives the meaning of अन्वञ्च: as अनुगन्तार:। What is the प्रातिपदिकम् in अनुगन्तार:? Please give the steps to get from the प्रातिपदिकम् to अनुगन्तार:।

7. The अमरकोश: gives four synonyms for the word “पुत्र:” (प्रातिपदिकम् “पुत्र” masculine, meaning “son”). One of them is “सुत:” (प्रातिपदिकम् “सुत” masculine) used in this verse. Do you recall the other three? (We have already seen these in a prior example. Search this web site for “सुत:”)

8. Why didn’t the सूत्रम् 8-2-62 क्विन्प्रत्ययस्य कुः apply in this example? Which condition was not satisfied?

Easy questions:

1. Derive the form “सुतान्” from the प्रातिपदिकम् “सुत” (declined like राम-शब्द:)।

2. In doing the सन्धिच्छेद: of चक्रुस्त्वाम् we start with चक्रुस् + त्वाम् and also end up with चक्रुस् त्वाम्। What are the intermediate steps? Why doesn’t this process keep on repeating?

यावान् mNs

Today we will look at the form यावान् from श्रीमद्भागवतम् SB 6-1-45

येन यावान् यथा धर्मोऽधर्मो वेह समीहितः ।
स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ।। ६-१-४५ ।।

Gita Press translation “He alone by whom a virtuous or sinful act was performed in this world reaps in the other world the fruit of it in the same manner and to the same extent it was actually done. “

‘यावत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘यावत्’

(1) यावत् + सुँ । “यावत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in वतुँप् is an इत्)।

(2) यावात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) यावा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(4) यावान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(5) यावान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् यावान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) यावान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “यावान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where is the word “यावान्”used in the गीता (Chapter 2)?

2. “यावान्” is an adjective. Which noun(s) is it qualifying in this verse? (The noun(s) will also be declined पुंलिङ्गे प्रथमा-एकवचनम्)। Which noun is it qualifying in the गीता Chapter 2?

3. Where is the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः used?

4. “तावत्” is also a वतुँप्-प्रत्ययान्त-शब्दः (just like “यावत्”)। In which लिङ्गम्/विभक्ति:/वचनम् is it used in this verse?

5. How would you say this in Sanskrit?
“How many mangoes does your brother eat in one day?” Use a verb from the verse and use the नपुंसकलिङ्ग-प्रातिपदिकम् “आम्र-फल” for “mango.”

6. The अमरकोश: gives two words used in the sense of भवान्तरे (in the next world, in the life to come.) One of them is the अव्ययम् “अमुत्र” used in this verse. Which is the other one?
प्रेत्यामुत्र भवान्तरे ॥३-४-८॥

7. Where is this word (answer to #6) used in the गीता (Chapter 17)?

8. Which other सूत्रम् (which we have studied) besides 1-4-14 सुप्तिङन्तं पदम् defines the पद-सञ्ज्ञा?

Easy questions:

1. Which सूत्रम् was used to give वा + इह = वेह?

2. Why didn’t 6-1-88 वृद्धिरेचि apply between स एव?

प्रत्यञ्चम् mAs

Today we will look at the form प्रत्यञ्चम् from श्रीमद्भागवतम् SB 6-9-20

ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः ।
प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ।। ६-९-२० ।।

Gita Press translation “With their splendor eclipsed, nay, amazed and dejected (at their discomfiture), they all thereupon composed themselves and (mentally) approached Lord Nārāyaṇa (the most ancient Person), dwelling in their very heart (with the following prayer).”

In order to derive the form प्रत्यञ्चम्, we have to start with the धातु “अन्च्” preceded by “प्रति” । “प्रति + अन्च्” means turned or directed inward.

By 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, “प्रति अन्च्” gets the क्विन्-प्रत्यय:। क्विन् takes सर्वापहारलोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now, since क्विन् is a कित्-प्रत्ययः, by 6-4-24 अनिदितां हल उपधायाः क्ङिति, the उपधा-नकारः of अन्च् takes लोपः to give “प्रति अच्”।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “प्रति अच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम्

(1) प्रति अच् + अम् ।

(2) प्रति अ नुँम् च् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the verbal base अन्चुँ whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: of अच्) in “प्रति अच्”।

(3) प्रति अन्च् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

(4) प्रत्यन्चम् । यणादेशः by 6-1-77 इको यणचि।

(5) प्रत्यंचम् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(6) प्रत्यञ्चम् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. What will be the पुंलिङ्गे द्वितीया-बहुवचनम् of “प्रति अच्”?

2. Why do we keep the प्रातिपदिकम् as “प्रति अच्” – why not apply 6-1-77 इको यणचि in the beginning itself and make it “प्रत्यच्”?

3. Where has the शी-आदेश: been done in this verse?

4. Please list the four synonyms of the word “आदि:” (प्रातिपदिकम् “आदि” masculine, meaning “first” as given in the अमरकोश:।
पुंस्यादिः पूर्वपौरस्त्यप्रथमाऽऽद्या:। (३-१-८०)
(इति पञ्च “आद्यस्य” नामानि)

5. How would you say this in Sanskrit?
“This (is) the first verse of the गीता।”

6. Match the columns –
a) ते
b) विस्मिताः
c) सर्वे
d) विषण्णा:

i. amazed
ii. dejected
iii. they
iv. all

7. Where has the सूत्रम् 7-2-102 त्यदादीनामः been used?

8. What is the significance of “च” in the सूत्रम् 8-3-24 नश्चापदान्तस्य झलि?

Easy questions:

1. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in this verse?

2. Please do पदच्छेद: of ततस्ते and mention the relevant rules.

भगवति mLs

Today we will look at the form भगवति from श्रीमद्भागवतम् SB 1-2-7

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ।। १-२-७ ।।

Gita Press translation “Contact established with Bhagavān Vāsudeva (Śrī Kṛṣṇa) through Devotion speedily awakens dispassion and immediate knowledge.”

‘भगवत्’ is a वतुँप्-प्रत्ययान्त-शब्दः and gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is पुंलिङ्गे सप्तमी-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘भगवत्’

(1) भगवत् + ङि ।

(2) भगवति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

Questions:

1. Why didn’t 6-4-14 अत्वसन्तस्य चाधातोः or 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः apply in this example?

2. Which word in the verse has समानाधिकरणम् with भगवति?

3. In this example, the अङ्गम् “भगवत्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

4. Where is the प्रातिपदिकम् “भगवत्” used in the chapter ten of the गीता?

5. How would you say this in Sanskrit?
“Knowledge quickly generates happiness.” Use a verb from the verse.

6. Please list the ten synonyms of the word “आशु” (प्रातिपदिकम् “आशु” adjective (used in the neuter gender here), meaning “quick”) as given in the अमरकोश:।
अथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ।।१-१-६४।।
सत्वरं चपलं तूर्णमविलम्बितमाशु च ।।१-१-६५।।
(इति एकादश “शीघ्रस्य” नामानि)

7. Why didn’t the सूत्रम् 7-2-102 त्यदादीनामः apply in deriving the form “यद्” (नपुंसकलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “यद्”) even though “यद्” is part of the त्यदादि-गण:?

8. Consider the form “वैराग्यम्” which is द्वितीया-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “वैराग्य”। Steps are as follows:
a) वैराग्य + अम् by 4-1-2 स्वौजसमौट्छस्टा….।
b) वैराग्य + अम् by 7-1-24 अतोऽम्।
c) वैराग्यम् by 6-1-107 अमि पूर्वः।
What is the point of replacing “अम्” by “अम्” in step b)?

Easy questions:

1. Which सूत्रम् was used to give जनयति + आशु = जनयत्याशु?

2. Which one was used in ज्ञानम् च = ज्ञानं च?

3. Derive the form वासुदेवे (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “वासुदेव”। It is declined like राम-शब्द:।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics