Home » 2011 » February » 05

Daily Archives: February 5, 2011

बिभ्रतम् mAs

Today we will look at the form बिभ्रतम्-mNs from श्रीमद्भागवतम् SB 4-17-28

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम्
प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ।। ०४-१७-२८ ।।

Gita Press translation “Seized with a tremor and bowing low, Earth spoke with joined palms to the king, who like Death bore a form which was the very embodiment of wrath.”

बिभ्रत् is a शतृँ-प्रत्ययान्त-शब्द: derived from the भृ-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः). Here, the “बिभृ” of बिभ्रत् gets अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्

‘बिभ्रत्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘बिभ्रत्’।

(1) बिभ्रत् + अम् ।

(2) Here the शतृ-प्रत्यय: follows an अङ्गम् (बिभृ) which has the अभ्यस्त-सञ्ज्ञा। Hence 7-1-78 नाभ्यस्ताच्छतुः stops 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः and the शतृ-प्रत्यय: does not take the नुँम् augment.

(3) बिभ्रतम् । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

Questions:

1. In the सूत्रम् 6-1-5 उभे अभ्यस्तम् why wasn’t the सूत्रम् 6-1-109 एङः पदान्तादति applied between उभे + अभ्यस्तम्?

2. The अमरकोश: gives twenty-six (!) synonyms for the word “भूमि:” (प्रातिपदिकम् “भूमि” feminine, meaning “Earth”). One of them is “मही” (प्रातिपदिकम् “मही”) used in this verse. Please list the remaining twenty-five.
भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा ।
धरा धरित्री धरणी क्षोणिर्ज्या काश्यपी क्षितिः ।।२-१-२।।
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।
गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही ।।२-१-३।।
(इति सप्तविंशति: “भूमे:” नामानि)

Note: Some editions of अमरकोश: have धरणि: instead of धरणी and क्षोणी instead of क्षोणि:।

3. Match the columns:
a) अव्ययम्
b) स्त्रीलिङ्गे द्वितीया-एकवचनम्
c) स्त्रीलिङ्गे प्रथमा-एकवचनम्
d) पुंलिङ्गे द्वितीया-एकवचनम्

i. मूर्तिम्
ii. कृतान्तम्
iii. एवम्
iv. मही

4. Which प्रातिपदिकम् in the verse has the नदी-सञ्ज्ञा? By which सूत्रम् does पाणिनि: define the नदी-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“Today, the ground (is) covered with snow.” Use the पुंलिङ्ग-प्रातिपदिकम् “तुषार” for “snow”, the adjective प्रातिपदिकम् “आवृत” for “covered” and the अव्ययम् “अद्य” for “today.”

6. Where is the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः used for the first time in the गीता?

7. Can you recall another सूत्रम् (that we have studied) – besides 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – that prescribes the नुँम्-आगम:?

8. Where has the सूत्रम् 8-3-37 कुप्वोः ≍क≍पौ च been used?

Easy questions:

1. Consider the form “मही” which is प्रथमा-एकवचनम् of the feminine प्रातिपदिकम् “मही”। The steps are as follows:
मही + सुँ by 4-1-2 स्वौजसमौट्छस्टा..
= मही + स् by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= मही by ?
Which सूत्रम् is required in the last step?

2. Was wasn’t the पदान्त-मकार: at the end of “बिभ्रतम्” replaced by an अनुस्वार: using 8-3-23 मोऽनुस्वारः? Which condition was not satisfied?

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics