Home » 2011 » February » 26

Daily Archives: February 26, 2011

असौ mNs

Today we will look at the form असौ from श्रीमद्वाल्मीकि-रामायणम् ।

भास्करोदयकालोऽयं गता भगवती निशा |
असौ सुकृष्णो विहगः कोकिलस्तात कूजति || २-५२-२||

Gita Press translation “The hour of sunrise is at hand and the glorious night has departed. Over there the very dark bird, the cuckoo, is uttering its notes, O dear brother!”

‘अदस्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + सुँ ।

(2) अद औ । By 7-2-107 अदस औ सुलोपश्च, “अदस्” gets औ-आदेशः and सुँ-प्रत्ययः takes लोपः। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः of “अदस्” gets replaced by औ।

(3) अदौ । वृद्धि-आदेशः by 6-1-88 वृद्धिरेचि

(4) असौ । Even though the सुँ-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Since the affix सुँ follows, by  7-2-106 तदोः सः सावनन्त्ययोः, the दकारः of अदौ gets सकारः as replacement.

Questions:

1. What would have been the final form in this example, if it had been स्त्रीलिङ्गे (instead of पुंलिङ्गे)?

2. The औ-आदेश: (done by 7-2-107 अदस औ सुलोपश्च in step 2) is an अपवाद: for which सूत्रम्?

3. Why didn’t 8-2-80 अदसोऽसेर्दादु दो मः apply in this example?

4. Where is असौ used in the गीता (Chapter 16)?

5. Which other सर्वनाम-शब्द: (besides “अदस्”) has been used in this verse?

6. Can you recall another प्रातिपदिकम् where we have used the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः?

7. How would you say this in Sanskrit?
“Those five people over there have come to see you.” Use the adjective प्रातिपदिकम् “आगत” for “have come” and the अव्ययम् “द्रष्टुम्” for “to see.”

8. Please list the twenty-six synonyms for the word “विहग:” (प्रातिपदिकम् “विहग” masculine, meaning “bird”) as given in the अमरकोश:।
खगे विहङ्गविहगविहङ्गमविहायसः ।
शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ।।२-५-३२।।
पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।
नगौकोवाजिविकिरविविष्किरपतत्रयः ।।२-५-३३।।
नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः ।।२-५-३४।।
(इति सप्तविंशति: “पक्षिमात्रस्य” नामानि)

Easy questions:

1. Derive the form भगवती (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “भगवती” (declined like नदी-शब्द:)।

2. Derive the form (हे) तात (सम्बुद्धि:) from the प्रातिपदिकम् “तात” (declined like राम-शब्द:)।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics