Home » Example for the day » भूम्ने mDs

भूम्ने mDs

Today we will look at the form भूम्ने from श्रीमद्भागवतम् SB_6_3_30

तत् क्षम्यतां स भगवान् पुरुषः पुराणो नारायणः स्वपुरुषैर्यदसत्कृतं नः ।
स्वानामहो नविदुषां रचिताञ्जलीनां क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ।। ६-३-३० ।।

Gita Press translation “Ah, may that most ancient Person, Bhagavān Nārāyaṇa, put up with the offense committed, through the instrumentality of our messengers, by ourselves, His ignorant servants, who crave His forgiveness with joined palms; for forgiveness (alone) becomes the greatest of the great, Hail to the all-pervading Supreme person!”

‘भूमन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is चतुर्थी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘भूमन्’

(1) भूमन् + ङे ।

(2) भूम् अन् + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) भूम्ने । By 6-4-134 अल्लोपोऽनः, when an अङ्गम् that has the भ-सञ्ज्ञा ends in अन् then the अकारः of the अन् is elided.

Questions:

1. Please give the one synonym for the word “क्षान्ति:” (प्रातिपदिकम् “क्षान्ति” feminine – meaning forgiveness/forbearance) as listed in the अमर-कोश:।
क्षान्तिस्तितिक्षा ।।१-७-२४।।
(इति द्वे “क्षमाया:” नाम्नी)

2. Where is the प्रातिपदिकम् “क्षान्ति” used in the गीता?

3. Where is the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि used in this verse?

4. Where else is the ङे-प्रत्यय: used in this verse (besides in भूम्ने)?

5. How would you say this in Sanskrit?
“Please excuse the delay.” Use the प्रातिपदिकम् “विलम्बन” (declined like “वन”) for “delay” and use the (passive) verb “क्षम्यताम्” from the verse.

6. In which chapter of the अष्टाध्यायी can we find most of the सञ्ज्ञा-सूत्राणि (rules which define terms)?

7. Match the columns (use Apte dictionary for help.)
i. Hail
ii. Ah
iii. to the all-pervading
iv. Person

a) भूम्ने
b) अहो
c) पुरुषः
d) नमः

Advanced question:

1. How can the अङ्ग-सञ्ज्ञा (defined by 1-4-13 यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्) co-exist with the भ-सञ्ज्ञा (defined by 1-4-18 यचि भम्) when both of them are defined in the अधिकार: of 1-4-1 आ कडारादेका संज्ञा ? Similarly how can the अङ्ग-सञ्ज्ञा co-exist with the पद-सञ्ज्ञा (defined by 1-4-17 स्वादिष्वसर्वनमस्थाने) ?

Easy questions:

1. Why did the मकार: in “भूम्ने” not become an अनुस्वार: (by 8-3-23 मोऽनुस्वारः) even though there is a हल् (consonant) following? (Check the conditions required for 8-3-23 to apply. Find the one which has not been satisfied.)

2. Consider the form स्वपुरुषै:। The प्रातिपदिकम् is “स्वपुरुष” and the विवक्षा is तृतीया-बहुवचनम्। Steps are as follows:
स्वपुरुष + भिस् by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस् ……
स्वपुरुष + ऐस् by 7-1-9 अतो भिस ऐस्।
स्वपुरुषैस् by ?
स्वपुरुषै:। by रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Which सूत्रम् was used in step 3 (to get अ + ऐ = ऐ)?


2 Comments

  1. Questions:

    1. Please give the one synonym for the word “क्षान्ति:” (प्रातिपदिकम् “क्षान्ति” feminine – meaning forgiveness/forbearance) as listed in the अमर-कोश:।
    क्षान्तिस्तितिक्षा ।।१-७-२४।।
    (इति द्वे “क्षमाया:” नाम्नी)
    A. The synonym for क्षान्ति: is तितिक्षा, प्रातिपदिकम् “तितिक्षा”, feminine.

    2. Where is the प्रातिपदिकम् “क्षान्ति” used in the गीता?
    A.
    अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्‌ |
    आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः || 13-8||
    शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च |
    ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्‌ || 18-42||

    4. Where else is the ङे-प्रत्यय: used in this verse (besides in भूम्ने)?
    A. In पुरुषाय, प्रातिपदिकम् “पुरुष”, अत्र चतुर्थी-एकवचनम् ।

    5. How would you say this in Sanskrit?
    “Please excuse the delay.” Use the प्रातिपदिकम् “विलम्बन” (declined like “वन”) for “delay” and use the (passive) verb “क्षम्यताम्” from the verse.
    A. कृपया विलम्बनम् क्षम्यताम् = कृपया विलम्बनं क्षम्यताम्।

    6. In which chapter of the अष्टाध्यायी can we find most of the सञ्ज्ञा-सूत्राणि (rules which define terms)?
    A. In the First Chapter – प्रथमाध्याये।

    7. Match the columns (use Apte dictionary for help.)
    i. Hail
    ii. Ah
    iii. to the all-pervading
    iv. Person

    a) भूम्ने
    b) अहो
    c) पुरुषः
    d) नमः
    A. i-d , ii-b , iii-a, iv-c

    Advanced question:

    1. How can the अङ्ग-सञ्ज्ञा (defined by 1-4-13 यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्) co-exist with the भ-सञ्ज्ञा (defined by 1-4-18 यचि भम्) when both of them are defined in the अधिकार: of 1-4-1 आ कडारादेका संज्ञा ? Similarly how can the अङ्ग-सञ्ज्ञा co-exist with the पद-सञ्ज्ञा (defined by 1-4-17 स्वादिष्वसर्वनमस्थाने) ?
    A. This question is raised and answered by भट्टोजि-दीक्षित: in the शब्दकौस्तुभ: (which is his commentary on the अष्टाध्यायी। This is an earlier work of his, and is very useful, though much less popular than the famed सिद्धान्त-कौमुदी which he later composed.) Here is the logic:
    “७-३-१०२ सुपि च”, “७-३-१०३ बहुवचने झल्येत्‌”, “७-२-११७ तद्धितेष्वचामादेः” इत्यादौ स्वादिषु तद्धितेषु चाङ्गस्य कार्यविधानं समावेशस्य ज्ञापकम्। The indication (ज्ञापकम्) for the समावेश: (co-existence) (of the पद-सञ्ज्ञा/भ-सञ्ज्ञा with the अङ्ग-सञ्ज्ञा) is given by पाणिनि: by composing rules such as 7-3-102, 7-3-103, 7-2-117 etc. These rules (which are part of the “अङ्गस्य” अधिकार:) prescribe operations to be done on the अङ्गम् when followed by a प्रत्यय: which is a स्वादि-प्रत्यय:/तद्धित-प्रत्यय:।
    द्विविधा हि स्वादय: – यजादयो वलादयश्च। तत्र यथाक्रमं भपदसञ्ज्ञाभ्यां भाव्यम्। The स्वादि-प्रत्यया: are of two types – those that begin with a यकार: or an अच् and those that being with a वल् letter. In the first case the अङ्गम् ought to get the भ-सञ्ज्ञा (by 1-4-18 यचि भम्) and in the second case the अङ्गम् ought to get the पद-सञ्ज्ञा (by 1-4-17 स्वादिष्वसर्वनमस्थाने).
    ताभ्यां चाङ्गसञ्ज्ञाबाधे निर्विषया एव तत्तद्विधय: स्यु:। Now if the अङ्ग-सञ्ज्ञा were to be over-ruled by the पद-सञ्ज्ञा/भ-सञ्ज्ञा then the various rules like 7-3-102, 7-3-103, 7-2-117 etc. would become useless.
    Thus we conclude that the अङ्ग-सञ्ज्ञा has to be allowed to co-exist with the पद-सञ्ज्ञा/भ-सञ्ज्ञा।

    Easy questions:

    1. Why did the मकार: in “भूम्ने” not become an अनुस्वार: (by 8-3-23 मोऽनुस्वारः) even though there is a हल् (consonant) following? (Check the conditions required for 8-3-23 to apply. Find the one which has not been satisfied.)
    A. The वृत्ति: of 8-3-23 मोऽनुस्वारः is “मकारस्य पदस्य अनुस्वार आदेशो भवति हलि परतः” । When the letter म् occurs at the end of a पदम् and is followed by a हल् letter, it is replaced by an अनुस्वारः (represented by a dot.)
    Here in भूम्ने it is not पदान्त-मकारः, that’s why 8-3-23 does not apply.

    2. Consider the form स्वपुरुषै:। The प्रातिपदिकम् is “स्वपुरुष” and the विवक्षा is तृतीया-बहुवचनम्। Steps are as follows:
    स्वपुरुष + भिस् by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस् ……
    स्वपुरुष + ऐस् by 7-1-9 अतो भिस ऐस्।
    स्वपुरुषैस् by ?
    स्वपुरुषै:। by रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    Which सूत्रम् was used in step 3 (to get अ + ऐ = ऐ)?
    A. 6-1-88 वृद्धिरेचि

  2. 1. The synonym for क्षान्ति: is तितिक्षा (प्रातिपदिकम् ‘तितिक्षा’, feminine).

    2. The प्रातिपदिकम् “क्षान्ति” is used in the गीता in the following verses:
    अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्‌ |
    आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः || 13-8||

    शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च |
    ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्‌ || 18-42||

    3. 6-1-132 is used in the सन्धि-कार्यम् between स भगवान्।
    The पदच्छेदः is सः , भगवान्।
    सस् + भगवान् = स भगवान् (6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि)
    Here सः is प्रथमा-एकवचनम् of “तद्” प्रातिपदिकम् , पुंलिङ्गे।
    By 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि, the affix सुँ (nominative singular case ending) applied to the प्रातिपदिकम् (nominal base) तद् or एतद् is dropped when any consonant (हल्) follows.

    4. In पुरुषाय, प्रातिपदिकम् “पुरुष”, अत्र चतुर्थी-एकवचनम् ।
    पुरुष + ङे (4-1-2 स्वौजसमौट्…) = पुरुष + य (7-1-13 ङेर्यः) = पुरुषाय (7-3-102 सुपि च)

    5. विलम्बनम् क्षम्यताम् = विलम्बनं क्षम्यताम्।

    6. We find most of the सञ्ज्ञा-सूत्राणि in the first chapter of the अष्टाध्यायी।

    7.a) भूम्ने – to the all pervading
    b) अहो – Ah
    c) पुरुषः – Person
    d) नमः – Hail

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics