Home » Example for the day » प्रेम्णा mIs/nIs

प्रेम्णा mIs/nIs

Today we will look at the form प्रेम्णा from श्रीमद्भागवतम् SB 9-10-56.

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
धिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ।। ९-१०-५६ ।।

Gita Press translation – By Her affection, obedience, amiable disposition, intelligence and bashfulness, Sītā, who was not only virtuous but meek through humility and knew His intention, captivated the mind of Her (divine) Spouse.

‘प्रेमन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्

(1) प्रेमन् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) प्रेम् अन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) प्रेम्ना । By 6-4-134 अल्लोपोऽनः – There is an elision of the अकारः of “अन्” when
i) the “अन्” belongs to a अङ्गम् and
ii) the “अन्” is (immediately) followed by a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्)।

(4) प्रेम्णा । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

Questions:

1. Where is the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ used in this verse?

2. The अमरकोश: gives four synonyms for the word “स्नेह:” (प्रातिपदिकम् “स्नेह” masculine) – meaning affection/love. One of them is प्रेमा (प्रातिपदिकम् “प्रेमन्” masculine). Another is प्रेम (प्रातिपदिकम् “प्रेमन्” neuter.) (In this verse प्रेम्णा can be masculine or neuter.) Please list the remaining two.
प्रेमा ना प्रियता हार्दं प्रेम स्नेह:।।१-७-२७।।
(इति पञ्च “स्नेहस्य” नामानि)

3. Use the verb “अहरत्” meaning “captivated” to compose the following sentence in Sanskrit:
“The beauty of nature captivated the mind of the sages.”

4. Which term used in this verse has the नदी-सञ्ज्ञा?

5. Where has the ङस्-प्रत्यय: been used in this verse?

6. There are nine स्त्रीलिङ्ग-प्रातिपदिकानि which end in ईकार: but unlike the नदी-शब्द: there is no सुँलोप: in the प्रथमा-एकवचनम् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् does not apply.) Two of those nine words are in this verse. Which are they?

7. Sometimes a सूत्रम् takes the entire previous सूत्रम् as अनुवृत्ति:। There are two such rules used in this example. Can you spot them?

8. No सुँप्-प्रत्यय: begins with a यकार:। Why has पाणिनि: still included the यकार: in the सूत्रम् 1-4-18 यचि भम् ?

Easy questions:

1. Which सूत्रम् is used to get प्रेम्णा + अनुवृत्त्या = प्रेम्णानुवृत्त्या ? (Same rule is used to get सीता + अहरत् = सीताहरत्)

2. Consider the form शीलेन। The प्रातिपदिकम् is “शील” and तृतीया-एकवचनम् has been used. Steps are as follows:
a) शील + टा by 4-1-2 स्वौजसमौट्छष्टा……….
b) शील + इन by 7-1-12 टाङसिङसामिनात्स्याः।
c) शीलेन
Which सूत्रम् was used in the last step?

3. Which word in the verse translates to “virtuous”? (Use the on-line Apte dictionary for help.)


4 Comments

  1. 2. The अमरकोश: gives four synonyms for the word “स्नेह:” (प्रातिपदिकम् “स्नेह” masculine) – meaning affection/love. One of them is प्रेमा (प्रातिपदिकम् “प्रेमन्” masculine). Another is प्रेम (प्रातिपदिकम् “प्रेमन्” neuter.) (In this verse प्रेम्णा can be masculine or neuter.) Please list the remaining two.
    प्रेमा ना प्रियता हार्दं प्रेम स्नेह:।।१-७-२७।।
    (इति पञ्च “स्नेहस्य” नामानि)

    A.प्रियता (प्रातिपदिकम् – “प्रियता” – स्त्रीलिङ्गम्)
    हार्दम् (प्रातिपदिकम् – “हार्द” – नपुंसकलिङ्गम्)

    3. Use the verb “अहरत्” meaning “captivated” to compose the following sentence in Sanskrit:
    “The beauty of nature captivated the mind of the sages.”

    A. प्रकृतेः सौन्दर्यम् मुनीनाम् मनः अहरत् = प्रकृतेः सौन्दर्यं मुनीनां मनोऽहरत्।

    5. Where has the ङस्-प्रत्यय: been used in this verse?
    A. The ङस्-प्रत्यय: has been used in भर्तुः (प्रातिपदिकम् ‘भर्तृ’, षष्ठी-एकवचनम्)

    Easy questions:

    1. Which सूत्रम् is used to get प्रेम्णा + अनुवृत्त्या = प्रेम्णानुवृत्त्या ? (Same rule is used to get सीता + अहरत् = सीताहरत्)
    A. 6-1-101 अकः सवर्णे दीर्घः।

    2. Consider the form शीलेन। The प्रातिपदिकम् is “शील” and तृतीया-एकवचनम् has been used. Steps are as follows:
    a) शील + टा by 4-1-2 स्वौजसमौट्छष्टा……….
    b) शील + इन by 7-1-12 टाङसिङसामिनात्स्याः।
    c) शीलेन
    Which सूत्रम् was used in the last step?
    A. 6-1-87 आद्गुणः।

    3. Which word in the verse translates to “virtuous”? (Use the on-line Apte dictionary for help.)
    A. सती।

  2. 1. The सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ is used in धिया and ह्रिया।
    The derivation of धिया (स्त्रीलिङ्ग-प्रातिपदिकम् ‘धी’, अत्र तृतीया-एकवचनम्) is as follows:
    धी + टा (4-1-2 स्वौजसमौट्…) = धी + आ (1-3-7 चुटू) = धिया (6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ)
    The reason why 6-4-77 applied here is because the ending ईकार: of “धी” belongs to a धातु:। (For details as to how this ईकार: belongs to a धातु: please see the वार्त्तिकम् “ध्यायतेः सम्प्रसारणं च।” under the सूत्रम् 3-2-178 अन्येभ्योऽपि दृश्यते ।)

    Similar derivation for ह्रिया।

    2. The remaining two synonyms are प्रियता (feminine), हार्दम् (neuter).

    3. प्रकृत्याः लावण्यम् ऋषीणाम् मनः अहरत् = प्रकृत्या लावण्यमृषीणां मनोऽहरत्।

    4. The प्रातिपदिकम् ‘सती’ used in the word सती (प्रथमा-एकवचनम्) has the नदी-सञ्ज्ञा as per 1-4-3 यू स्त्र्याख्यौ नदी।
    सती + सुँ (4-1-2 स्वौजसमौट्…) = सती + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = सती (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)

    5. The ङस्-प्रत्यय: has been used in भर्तुः (प्रातिपदिकम् ‘भर्तृ’, अत्र षष्ठी-एकवचनम्)
    भर्तृ + ङस् (4-1-2 स्वौजसमौट्…) = भर्त्‌ ऋ + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ) = भर्त्‌ उर् स् (6-1-111 ऋत उत्‌, 1-1-51 उरण् रपरः) = भर्तुर् (8-2-24 रात्‌ सस्य) = भर्तुः (8-3-15 खरवसानयोर्विसर्जनीयः)

    6. The two स्त्रीलिङ्ग-प्रातिपदिके used in this verse for which there is no सुँ-लोप: are “धी” and “ह्री”।
    The verse below gives the nine ईकारान्तस्त्रीलिङ्गशब्दाः for which 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् doesn’t apply.
    अवी-तन्त्री-स्तरी-लक्ष्मी-तरी-धी-ह्री-श्रियां भिय: ।
    अङ्यन्तत्वात् स्त्रियामेषां न सुलोपः कदाचन ।

    7. The two rules listed in this example for which the entire prior सूत्रम् comes as अनुवृत्ति: are as follows:
    1-4-18 यचि भम्। (gets entire अनुवृत्ति: of 1-4-17 स्वादिष्वसर्वनमस्थाने)
    8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि। (gets entire अनुवृत्ति: of 8-4-1 रषाभ्यां नो णः समानपदे)

    8. The वृत्तिः for 1-4-18 यचि भम् is “यकारादिषु अजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसञ्ज्ञं स्यात्। Excluding the affixes that are सर्वनामस्थानम्, when any of the other affixes from सुँ up to कप् that begin with यकारः or अच् (vowel) follow, the base gets the भ-सञ्ज्ञा।
    Note: From सुँ up to कप् means any प्रत्यय: prescribed from 4-1-2 up to the end of the 5th Chapter of the अष्टाध्यायी। So even though there is no सुँप्-प्रत्यय: beginning with a यकार:, there are many तद्धित-प्रत्यया: that being with a यकार: and hence it is important to have the यकार: mentioned in 1-4-18 यचि भम्।
    The अधिकार: “तद्धिता:” goes from 4-1-76 तद्धिताः up to the end of the 5th Chapter of the अष्टाध्यायी। So all तद्धित-प्रत्यया: are part of the स्वादि-प्रत्यया:।

  3. ‘प्रेमन्’ gets प्रातिपदिकसंज्ञा not by 1-2-45 but by 1-2-46 because it is इमनिच्-प्रत्ययान्त word.
    प्रियस्य भावः प्रेमा । see 6.4.157 प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः

  4. Namaste,
    Yes, you are correct – ‘प्रेमन्’ is derived using the तद्धितः affix ‘इमनिच्’ (as per the सूत्रम् 6-4-157.) Hence it can get the designation प्रातिपदिकम् by the सूत्रम् 1-2-46 कृत्तद्धितसमासाश्च। This is as per the व्युत्पत्तिपक्षः – The view that the meaning of a word is determined by analyzing its constituent parts.
    But there is also the अव्युत्पत्तिपक्षः – the view that meaning of a word is determined by looking at it as a whole, not delving in to its parts. Under this view ‘प्रेमन्’ can be assigned the designation प्रातिपदिकम् by the सूत्रम् 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्।
    Since we have not studied the affix ‘इमनिच्’ yet in the class, the सूत्रम् 1-2-45 has been used in the post.

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics