Home » Example for the day » इमम् mAs

इमम् mAs

Today we will look at the form इमम् from श्रीमद्वाल्मीकि-रामायणम् ।

सदानृणमिमं रामं वयमिच्छामहे पितुः |
अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः || २-११२-६||

Gita Press translation “We wish to see Śrī Rāma absolved forever from (all) obligations to his father; for due to his getting square with Kaikeyī (as a result of Śrī Rāma’s having readily offered to be in exile) King Daśaratha has ascended to heaven.”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is द्वितीया-एकवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + अम् ।

(2) इद अ + अम् । By 7-2-102 त्यदादीनामः , इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

(3) इद् अ + अम् । By 6-1-97 अतो गुणे , the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) इम् अ + अम् । By 7-2-109 दश्च , the दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows.

(5) इमम् । By 6-1-107 अमि पूर्वः In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “इम” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।

Questions:

1. Which chapter of the गीता has इमम् as the first word of the first verse?

2. Please list the eight synonyms for the word “स्वर्ग:” (प्रातिपदिकम् “स्वर्ग” masculine – meaning “heaven”) as given in the अमर-कोश:।
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः|
सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ।।१-१-६।।
(इति नव “स्वर्गस्य” नामानि)

3. How do you say this in Sanskrit?
“On the first page of this book.” Use प्रातिपदिकम् “प्रथम” for “first”, प्रातिपदिकम् “पृष्ठ” for “page” and प्रातिपदिकम् “इदम्” for “this.”

4. When we see a pronoun (सर्वनाम-शब्द:) it is a good habit to look for the noun (नाम-शब्द:) that is behind it. Which noun is being qualified by the pronoun “इमम्” in this verse?

5. When discussing the declension of the प्रातिपदिकम् “इदम्” , the सिद्धान्त-कौमुदी makes the statement “त्यदादे: सम्बोधनं नास्तीत्युत्सर्ग:।” What does this mean?

6. By which सूत्रम् does the अम्-प्रत्यय: get the विभक्ति-सञ्ज्ञा (which is required to apply 7-2-109 दश्च)?

7. Where is the सूत्रम् 6-1-111 ऋत उत्‌ used in this verse?

8. One सूत्रम् used in this example comes twice in the अष्टाध्यायी। Which one is it?

Easy questions:

1. Which सूत्रम् was used to get सदा + अनृणम् = सदानृणम् ?

2. Besides in the form “इमम्” , can you spot another place where the सूत्रम् 6-1-107 अमि पूर्वः has been used in this verse?


3 Comments

  1. 1. Which chapter of the गीता has इमम् as the first word of the first verse?
    A. 4-1 – इमं विवस्वते योगम्

    3. How do you say this in Sanskrit?
    “On the first page of this book.” Use प्रातिपदिकम् “प्रथम” for “first”, प्रातिपदिकम् “पृष्ठ” for “page” and प्रातिपदिकम् “इदम्” for “this.”
    A. अस्य, पुस्तकस्य, प्रथमे, पृष्ठे = अस्य पुस्तकस्य प्रथमे पृष्ठे ।

    4. When we see a pronoun (सर्वनाम-शब्द:) it is a good habit to look for the noun (नाम-शब्द:) that is behind it. Which noun is being qualified by the pronoun “इमम्” in this verse?
    A. रामम् (द्वितीया-एकवचनम् of “राम”), in the same विभक्तिः as इमम्।

    7. Where is the सूत्रम् 6-1-111 ऋत उत्‌ used in this verse?
    A. In पितुः

    8. One सूत्रम् used in this example comes twice in the अष्टाध्यायी। Which one is it?
    A. 7-2-109 दश्च, 8-2-75 दश्च

  2. 1. Which chapter of the गीता has इमम् as the first word of the first verse?
    Ans: भगवद्गीता 4-1
    इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।
    विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेsब्रवीत्।।

    2. Please list the eight synonyms for the word “स्वर्ग:” (प्रातिपदिकम् “स्वर्ग” masculine – meaning “heaven”) as given in the अमर-कोश:।
    स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः|
    सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ।।१-१-६।।
    Ans:
    The eight synonyms of स्वर्गः are –
    1. स्वः (प्रातिपदिकम् “स्वर्”, अव्ययम् – ref. 1-1-37 स्वरादिनिपातमव्ययम्)
    2. नाकः (प्रातिपदिकम् “नाक”, masculine )
    3. त्रिदिवः (प्रातिपदिकम् “त्रिदिव”, masculine )
    4. त्रिदशालयः (प्रातिपदिकम् “त्रिदशालय”, masculine )
    5. सुरलोकः (प्रातिपदिकम् “सुरलोक”, masculine )
    6. द्यौ: (प्रातिपदिकम् “द्यो”, feminine )*
    7. द्यौ: (प्रातिपदिकम् “दिव्”, feminine)*
    8. त्रिविष्टपम् (प्रातिपदिकम् “त्रिविष्टप”, neuter)

    *Note: The प्रथमा-एकवचनम् of the प्रातिपदिकम् “द्यो” (declined like प्रातिपदिकम् “गो”) as well as of the प्रातिपदिकम् “दिव्” (special सूत्रम् 7-1-84 दिव औत्‌) is द्यौ:।

    3. How do you say this in Sanskrit?
    “On the first page of this book.” Use प्रातिपदिकम् “प्रथम” for “first”, प्रातिपदिकम् “पृष्ठ” for “page” and प्रातिपदिकम् “इदम्” for “this.”
    अस्य ग्रन्थस्य प्रथमे पृष्ठे।

    4. When we see a pronoun (सर्वनाम-शब्द:) it is a good habit to look for the noun (नाम-शब्द:) that is behind it. Which noun is being qualified by the pronoun “इमम्” in this verse?
    Ans: The noun रामम् is being qualified by the pronoun “इमम्” in this verse.

    5. When discussing the declension of the प्रातिपदिकम् “इदम्” , the सिद्धान्त-कौमुदी makes the statement “त्यदादे: सम्बोधनं नास्तीत्युत्सर्ग:।” What does this mean?
    Ans: As a general rule(उत्सर्गः) there is no vocative case (सम्बोधनं नास्ति) for the त्यदादिगण-शब्दाः।

    7. Where is the सूत्रम् 6-1-111 ऋत उत्‌ used in this verse?
    Ans: 6-1-111 ऋत उत्‌ is used in this verse to derive ” पितुः” (प्रातिपदिकम् ‘पितृ’, अत्र षष्ठी-एकवचनम्)।
    पितृ + ङस् = पित् ऋ + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ) = पित् उर् + स् (6-1-111 ऋत उत्‌, 1-1-51 उरण् रपरः) = पितुर् (8-2-24 रात्‌ सस्य) = पितुः (8-3-15 खरवसानयोर्विसर्जनीयः)

    8. One सूत्रम् used in this example comes twice in the अष्टाध्यायी। Which one is it?
    Ans: 7-2-109 दश्च and 8-2-75 दश्च

    Easy questions:

    1. Which सूत्रम् was used to get सदा + अनृणम् = सदानृणम् ?
    Ans: 6-1-101 अकः सवर्णे दीर्घः।

    2. Besides in the form “इमम्” , can you spot another place where the सूत्रम् 6-1-107 अमि पूर्वः has been used in this verse?
    Ans: In रामम्। Also in अनृणम् and स्वर्गम्।

  3. 1. Chapter 4 – इमं विवस्वते योगं …….

    2. स्वः (प्रातिपदिकम् “स्वर्”), स्वर्गः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्यौः (प्रातिपदिकम् “द्यो”), द्यौः (प्रातिपदिकम् “दिव्”), त्रिविष्टपम्।
    The first is an अव्ययम्, next five are masculine, next two are feminine and the last one is neuter.

    3. अस्य पुस्तकस्य प्रथमे पृष्ठे।

    4. रामम्।

    5. It means, “As a general rule (उत्सर्गः) for the terms listed in the त्यदादिगणः there is no संबोधनम्।” This गण: includes the following – त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम्।

    6. By 1-4-104 विभक्तिश्च। The वृत्ति: is “सुप्तिङौ विभक्तिसंज्ञौ स्तः”। The 21 सुप् affixes (nominal case endings listed in 4-1-2) and the 18 तिङ् affixes (verbal endings listed in 3-4-78) get the designation of विभक्ति:।

    7. In पितुः|

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics