Home » Example for the day » देव्यै fDs

देव्यै fDs

Today we will look at the form देव्यै from श्रीमद्वाल्मीकि-रामायणम् ।

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणे |
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ||२-११८-३३||

Gita Press translation “I was further given over, like a coveted issue, to the senior most queen, who was given to meritorious deeds; and I was brought up by that tender lady through motherly affection.”

‘देवी’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is चतुर्थी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘देवी’

(1) देवी + ङे । ‘देवी’ gets नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी

(2) देवी + ए । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(2) देवी + आट् ङे । By 7-3-112 आण्नद्याः , the ङित् affixes (here ङे) that follow the अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment.

(3) देवी + आ ए । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) देवी + ऐ । वृद्धि-आदेश: (ऐकारः) by 6-1-90 आटश्च ।

(5) देव्यै । यणादेशः by 6-1-77 इको यणचि ।

Questions:

1. The अमर-कोश: gives four words in the meaning of “mother.” One of them is माता (प्रातिपदिकम् “मातृ”) used in this verse. Please list the other three.
जनयित्री प्रसूर्माता जननी ।।२-६-२९।।
(इति चत्वारि “जनन्या:” नामानि)

2. Which word(s) in the verse have समानाधिकरणम् with “देव्यै”?

3. Where has the सूत्रम् 7-3-105 आङि चापः been used in this verse?

4. In the last verse of the गीता which term has the नदी-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“The eldest (use the प्रातिपदिकम् “ज्येष्ठ” from this verse) among the four sons of the King (use the प्रातिपदिकम् “नृपति”) Dasaratha.”

6. The सूत्रम् 7-3-112 आण्नद्याः is used in the सूत्रम् 7-3-112 आण्नद्याः itself. How is that?

7. Which two अधिकारौ exert their influence on the सूत्रम् 6-1-90 आटश्च ?

8. Which one of the following is not a विधि-सूत्रम् (a rule which prescribes an operation)?
a) 7-3-112 आण्नद्याः।
b) 6-1-90 आटश्च।
c) 1-3-3 हलन्त्यम्।
d) 6-1-77 इको यणचि।
e) 1-3-9 तस्य लोपः।

Easy questions:

1. Find three places in this verse where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used.

2. From where does the अनुवृत्ति: of “वृद्धि:” come in to the सूत्रम् 6-1-90 आटश्च ?


1 Comment

  1. 1. The अमर-कोश: gives four words in the meaning of “mother.” One of them is माता (प्रातिपदिकम् “मातृ”) used in this verse. Please list the other three.
    जनयित्री प्रसूर्माता जननी ।।२-६-२९।।
    (इति चत्वारि “जनन्या:” नामानि)
    A. The other synonyms – all feminine – of माता are:
    जनयित्री (प्रातिपदिकम् “जनयित्री”)
    प्रसूः (प्रातिपदिकम् “प्रसू”)
    जननी (प्रातिपदिकम् “जननी”)

    2. Which word(s) in the verse have समानाधिकरणम् with “देव्यै”?
    A. ज्येष्ठायै (प्रातिपदिकम् “ज्येष्ठा”) and पुण्यकर्मणे (प्रातिपदिकम् “पुण्यकर्मन्”).
    All of these are declined स्त्रीलिङ्गे चतुर्थी-एकवचनम्।

    3. Where has the सूत्रम् 7-3-105 आङि चापः been used in this verse?
    A. स्निग्धया (प्रातिपदिकम् “स्निग्धा”, अत्र तृतीया-एकवचनम् )
    स्निग्धा + टा (4-1-2 स्वौजसमौट्…) = स्निग्ध् आ + आ (1-3-7 चुटू ) = स्निग्ध् ए + आ (7-3-105 आङि चापः) = स्निग्धया (6-1-78 एचोऽयवायावः)

    4. In the last verse of the गीता which term has the नदी-सञ्ज्ञा?
    A. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |
    तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम || 18-78||

    The प्रातिपदिकम् “श्री”(अत्र श्रीः – प्रथमा-एकवचनम्) gets नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी । The वृत्तिः is “ईकारान्तमूकारान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति।” A term ending in long ई or long ऊ gets the संज्ञा “नदी” if it is used exclusively in the feminine gender.
    Note: The other feminine terms “भूति”, “नीति” and “मति” do not have नदी-सञ्ज्ञा here. भूतिः, नीतिः and मतिः are all प्रथमा-एकवचनम् ।
    By 1-4-6 ङिति ह्रस्वश्च (वृत्ति: इयँङुवँङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इवर्णोवर्णौ स्त्रियां वा नदीसञ्ज्ञौ स्तो ङिति।), the short इ and short उ ending words in feminine, get the नदी designation optionally only when followed by a ङित् affix. सुँ is not a ङित् affix.

    5. How would you say this in Sanskrit?
    “The eldest (use the प्रातिपदिकम् “ज्येष्ठ” from this verse) among the four sons of the King (use the प्रातिपदिकम् “नृपति”) Dasaratha.”
    A. दशरथस्य, नृपतेः, चतुर्षु , पुत्रेषु, ज्येष्ठः = दशरथस्य नृपतेश्चतुर्षु पुत्रेषु ज्येष्ठ:।

    6. The सूत्रम् 7-3-112 आण्नद्याः is used in the सूत्रम् 7-3-112 आण्नद्याः itself. How is that?
    A. The आट्-आगम: is added at the beginning of all ङित् प्रत्ययाः when they follow an अङ्गम् that has the नदी-सञ्ज्ञा। In the given सूत्रम्, नद्याः is in पञ्चमी-एकवचनम् – therefore ङसिँ-प्रत्ययः follows, which is a ङित्-प्रत्यय:। Consequently we need to apply 7-3-112 to arrive at the form नद्याः।
    नदी + ङसिँ (4-1-2 स्वौजसमौट्…) = नदी + अस् (1-3-8 लशक्वतद्धिते, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)= नदी + आट् अस् (7-3-112 आण्नद्याः) = नदी + आ अस् (1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः) = नदी + आस् (6-1-90 आटश्च) = नद्यास् (6-1-77 इको यणचि) = नद्या: (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    7. Which two अधिकारौ exert their influence on the सूत्रम् 6-1-90 आटश्च ?
    A. 6-1-72 संहितायाम् and 6-1-84 एकः पूर्वपरयोः।

    8. Which one of the following is not a विधि-सूत्रम् (a rule which prescribes an operation)?
    a) 7-3-112 आण्नद्याः।
    b) 6-1-90 आटश्च।
    c) 1-3-3 हलन्त्यम्।
    d) 6-1-77 इको यणचि।
    e) 1-3-9 तस्य लोपः।

    A. 1-3-3 हलन्त्यम् is a संज्ञा-सूत्रम्

    Easy questions:

    1. Find three places in this verse where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used.
    A. चास्मीष्टवद् = च + अस्मि + इष्टवद्।
    चास्मि = च + अस्म।

    2. From where does the अनुवृत्ति: of “वृद्धि:” come in to the सूत्रम् 6-1-90 आटश्च ?
    A. From 6-1-88 वृद्धिरेचि।

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics