Home » Example for the day » कतरस्मिन् mLs

कतरस्मिन् mLs

Today we will look at the form कतरस्मिन् from श्रीमद्वाल्मीकि-रामायणम् ।

सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि |
आश्रमः कतरस्मिन् नो देशे भवति संमतः || ३-१५-३||

Gita Press translation “Since you are a man of insight, cast an eye all around in the forest. At which place will a hermitage be acceptable to us?”

‘कतर’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is सप्तमी-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘कतर’

(1) कतर + ङि । ‘कतर’ ends in the डतर-प्रत्यय: which is listed in the सर्वादि-गण:। Hence ‘कतर’ gets the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि ।

(2) कतरस्मिन् । By 7-1-15 ङसिङ्योः स्मात्स्मिनौ , following a pronoun ending in अ, the affixes ङसि and ङि are replaced respectively by स्मात् and स्मिन् ।

Questions:

1. Where does the declension of कतर-शब्द: differ from that of सर्व-शब्द: ?

2. Where is the कतर-शब्द: used in the गीता?

3. Please use some words from the verse to construct the following sentence in Sanskrit:
“You are skilled in finance.” Use the प्रातिपदिकम् “अर्थ-शास्त्र” for finance.

4. The अमर-कोश: gives five synonyms for the word “अरण्यम्” (प्रातिपदिकम् “अरण्य” neuter) meaning “forest.” One of them is काननम् (प्रातिपदिकम् “कानन” neuter) used in this verse. Can you list the other four?
अटव्यरण्यं विपिनं गहनं काननं वनम् ।।२-४-१।।
(इति षट् “अरण्यस्य” नामानि)

5. In the absence of 7-1-15 ङसिङ्योः स्मात्स्मिनौ , which सूत्रम् would have applied to give which undesired result?

6. Which word in the verse has समानाधिकरणम् with the word आश्रम: ?

7. Where has the सूत्रम् 6-1-114 हशि च been used in this verse?

8. In the form कानने (कानन + ङि), the ङि-प्रत्यय: was not replaced by “स्मिन्” . Which condition required by 7-1-15 was not satisfied?

Easy questions:

1. Which सूत्रम् has been used in the following?
हि + असि = ह्यसि।

2. Which word in the verse translates to “since”?


4 Comments

  1. 1. Where does the declension of कतर-शब्द: differ from that of सर्व-शब्द: ?

    A. In the masculine and feminine there is no difference in declension between the सर्व-शब्द: and कतर-शब्द:। But in the neuter a special rule applies when the सुँ-प्रत्यय: or अम्-प्रत्यय: follows.

    i. प्रथमा-एकवचनम् । सर्वम् , कतरत्/कतरद्
    सर्व + सुँ = सर्व + अम् (7-1-24 अतोऽम् ) = सर्वम् (6-1-107 अमि पूर्वः)
    कतर + सुँ = कतर + अद्ड् (7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः) = कतर् + अद् (1-3-3 हलन्त्यम्, 6-4-143 टेः ) = कतरत्/कतरद् (8-4-56 वाऽवसाने)

    ii. सम्बुद्धि: । हे सर्व , हे कतरत्/कतरद्
    सर्व + सुँ = सर्व + अम् (7-1-24 अतोऽम् ) = हे सर्व (6-1-107 अमि पूर्वः , 6-1-85 अन्तादिवच्च , 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः)
    कतर + सुँ = कतर + अद्ड् (7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः) = कतर् + अद् (1-3-3 हलन्त्यम्, 6-4-143 टेः ) = हे कतरत्/कतरद् (8-4-56 वाऽवसाने) [Note: The अङ्गम् is ‘कतर्’, so we cannot apply 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः]

    iii. द्वितीया-एकवचनम् । सर्वम् , कतरत्/कतरद् (as in प्रथमा-एकवचनम्)

    3. Please use some words from the verse to construct the following sentence in Sanskrit:
    “You are skilled in finance.” Use the प्रातिपदिकम् “अर्थ-शास्त्र” for finance.
    A. अर्थशास्त्रे निपुणोऽसि।

    4. The अमर-कोश: gives five synonyms for the word “अरण्यम्” (प्रातिपदिकम् “अरण्य” neuter) meaning “forest.” One of them is काननम् (प्रातिपदिकम् “कानन” neuter) used in this verse. Can you list the other four?
    अटव्यरण्यं विपिनं गहनं काननं वनम् ।।२-४-१।।
    (इति षट् “अरण्यस्य” नामानि)

    A. अटवी, विपिनम्, गहनम्, वनम्।

    5. In the absence of 7-1-15 ङसिङ्योः स्मात्स्मिनौ , which सूत्रम् would have applied to give which undesired result?
    A. 6-1-87 आद्गुणः would have applied giving the undesired form कतरे

    6. Which word in the verse has समानाधिकरणम् with the word आश्रम: ?
    A. संमतः

    7. Where has the सूत्रम् 6-1-114 हशि च been used in this verse?
    A. नस् + देशे = नर् + देशे (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-9 तस्य लोपः)
    =न उ + देशे (6-1-114 हशि च) = नो देशे (6-1-87 आद्गुणः)

    8. In the form कानने (कानन + ङि), the ङि-प्रत्यय: was not replaced by “स्मिन्” . Which condition required by 7-1-15 was not satisfied?
    A. “कानन” is not a सर्वनाम-शब्दः।

  2. Questions:

    2. Where is the कतर-शब्द: used in the गीता?
    Chapter 2 verse 6
    न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः |
    यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः || 2-6||

    कतरन्नो – The पदच्छेदः is कतरत् , नः (कतरत् is प्रथमा-एकवचनम् of ‘कतर’ in नपुंसकलिङ्गे)
    कतरत् + नः = कतरन्नः (8-4-45 यरोऽनुनासिकेऽनुनासिको वा)

    3. Please use some words from the verse to construct the following sentence in Sanskrit:
    “You are skilled in finance.” Use the प्रातिपदिकम् “अर्थ-शास्त्र” for finance.
    अर्थ-शास्त्रे कुशल:/प्रवीण:/निपुण: असि = अर्थ-शास्त्रे कुशलो/प्रवीणो/निपुणोऽसि।

    4. The अमर-कोश: gives five synonyms for the word “अरण्यम्” (प्रातिपदिकम् “अरण्य” neuter) meaning “forest.” One of them is काननम् (प्रातिपदिकम् “कानन” neuter) used in this verse. Can you list the other four?
    अटव्यरण्यं विपिनं गहनं काननं वनम् ।।२-४-१।।
    (इति षट् “अरण्यस्य” नामानि)

    अटवी , विपिनम् , गहनम् , वनम्।

    5. In the absence of 7-1-15 ङसिङ्योः स्मात्स्मिनौ, which सूत्रम् would have applied to give which undesired result?
    6-1-87 आद्गुणः would have given the undesired result कतरे
    कतर + ङि = कतर + इ (1-3-8 लशक्वतद्धिते ) = कतरे (6-1-87 आद्गुणः)

    6. Which word in the verse has समानाधिकरणम् with the word आश्रम: ?
    संमतः

    7. Where has the सूत्रम् 6-1-114 हशि च been used in this verse?
    Between निपुणः and हि।
    निपुणस् + हि = निपुणर् + हि (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-9 तस्य लोपः)
    =निपुण उ + हि (6-1-114 हशि च) = निपुणो हि (6-1-87 आद्गुणः)

    8. In the form कानने (कानन + ङि), the ङि-प्रत्यय: was not replaced by “स्मिन्” . Which condition required by 7-1-15 was not satisfied?
    For 7-1-15 ङसिङ्योः स्मात्स्मिनौ to apply, the ङि-प्रत्यय: is replaced by “स्मिन्” only if the अङ्गम् is a सर्वनाम-शब्दः (1-1-27 सर्वादीनि सर्वनामानि ) ending in an अकार:। The प्रातिपदिकम् ‘कानन’ means forest (hence noun) and is not a सर्वनाम-शब्दः (pronoun).

    Easy questions:
    1. Which सूत्रम् has been used in the following?
    हि + असि = ह्यसि।
    6-1-77 इको यणचि।

    2. Which word in the verse translates to “since”?
    हि।

  3. Easy questions:

    1. Which सूत्रम् has been used in the following?
    हि + असि = ह्यसि।
    Ans: 6-1-77 इको यणचि।

    2. Which word in the verse translates to “since”?

    Ans: The word is हि
    “हि हेतौ”- गोविन्दराज-टीका।

  4. 2. Where is the कतर-शब्द: used in the गीता?
    न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः |
    यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः || 2-6||

    (कतरत् + नो = कतरन्नो)

    3. Please use some words from the verse to construct the following sentence in Sanskrit:
    “You are skilled in finance.” Use the प्रातिपदिकम् “अर्थ-शास्त्र” for finance.

    अर्थशास्त्रे निपुणः असि = अर्थशास्त्रे निपुणोऽसि।

    निपुणस् + असि = निपुणर् + असि (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-9 तस्य लोपः)
    =निपुण उ + असि ( 6-1-113 अतो रोरप्लुतादप्लुते) = निपुणो + असि (6-1-87 आद्गुणः) = निपुणोऽसि (6-1-109 एङः पदान्तादति)

    4. The अमर-कोश: gives five synonyms for the word “अरण्यम्” (प्रातिपदिकम् “अरण्य” neuter) meaning “forest.” One of them is काननम् (प्रातिपदिकम् “कानन” neuter) used in this verse. Can you list the other four?
    अटव्यरण्यं विपिनं गहनं काननं वनम् ।।२-४-१।।
    (इति षट् “अरण्यस्य” नामानि)

    अटवी (प्रातिपदिकम् ‘अटवी’, feminine)
    विपिनम् (प्रातिपदिकम् ‘विपिन’, neuter)
    गहनम् (प्रातिपदिकम् ‘गहन’ , neuter)
    वनम् (प्रातिपदिकम् ‘वन’, neuter)

    5. In the absence of 7-1-15 ङसिङ्योः स्मात्स्मिनौ , which सूत्रम् would have applied to give which undesired result?

    कतर + ङि (1-3-8 लशक्वतद्धिते) = कतर + इ (6-1-87 आद्गुणः) would have applied, giving the undesired form कतरे

    6. Which word in the verse has समानाधिकरणम् with the word आश्रम: ?
    The word संमतः has समानाधिकरणम् with the word आश्रम:।

    7. Where has the सूत्रम् 6-1-114 हशि च been used in this verse?

    In the सन्धि-कार्यम् between निपुणः and हि।
    निपुणस् + हि = निपुणर् + हि (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-9 तस्य लोपः)
    =निपुण उ + हि (6-1-114 हशि च) = निपुणो हि (6-1-87 आद्गुणः)

    Similarly between न: and देशे।

    8. In the form कानने (कानन + ङि), the ङि-प्रत्यय: was not replaced by “स्मिन्” . Which condition required by 7-1-15 was not satisfied?

    The सूत्रम् 7-1-15 ङसिङ्योः स्मात्स्मिनौ has अनुवृत्तिः of सर्वनाम्नः from 7-1-14 सर्वनाम्नः स्मै। The अङ्गम् (कानन) does not have सर्वनाम-सञ्ज्ञा। ‘कानन’ does not belong to the set of सर्वनाम-शब्दाः defined by 1-1-27 सर्वादीनि सर्वनामानि ।

    Easy questions:

    1. Which सूत्रम् has been used in the following?
    हि + असि = ह्यसि।
    6-1-77 इको यणचि।

    2. Which word in the verse translates to “since”?
    The word is हि

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics