Home » 2013 » January

Monthly Archives: January 2013

नेत्रे nAd

Today we will look at the form नेत्रे nAd from श्रीमद्भागवतम् 4.5.20.

जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः । भृगोर्लुलुञ्चे सदसि योऽहसच्छ्मश्रु दर्शयन् ।। ४-५-१९ ।।
भगस्य नेत्रे भगवान्पातितस्य रुषा भुवि । उज्जहार सदःस्थोऽक्ष्णा यः शपन्तमसूसुचत् ।। ४-५-२० ।।

श्रीधर-स्वामि-टीका
स्रुवो हस्ते यस्य । भवो वीरभद्रः । लुलुञ्चे उत्पाटितवान् ।। १९ ।। उज्जहारोद्धृतवान् । यः सदस्थः सभायां स्थितः सन् शपन्तं शिवनिन्दां कुर्वन्तं दक्षमक्ष्णाक्षिनिकोचेनासूसुचत्प्रेरितवान् ।। २० ।।

Gita Press translation – The worshipful Vīrabhadra (a part manifestation of Lord Bhava) pulled up the mustaches and beard of Bhṛgu, who was pouring oblations into the sacrificial fire, holding the sacrificial ladle in his hand, and who had laughed (at Lord Śiva) in open assembly, (proudly) displaying his mustaches (19). Lord Vīrabhadra angrily knocked down Bhaga to the ground and plucked his eyes inasmuch as he had in the assembly (of the lords of created beings) countenanced Dakṣa in his calumniation of Lord Śiva by blinking (20).

नीयतेऽनेन = नेत्रम् ।

The प्रातिपदिकम् ‘नेत्र’ is derived from the verbal root √नी (णीञ् प्रापणे १. १०४९). The ending ञकारः of ‘णीञ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः। By 6-1-65 णो नः – There is the substitution of नकारः in the place of the initial णकारः of a धातुः in the धातु-पाठः।
Therefore we now have √नी।

(1) नी + ष्‍ट्रन् । By 3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे – To denote the instrument of the action, the affix ‘ष्‍ट्रन्’ may be used following any one of the verbal roots listed below –
(i) √दाप् (दाप् लवने २. ५४)
(ii) √नी (णीञ् प्रापणे १. १०४९)
(iii) √शस् (शसुँ हिंसायाम् १. ८२८)
(iv) √यु (यु मिश्रणेऽमिश्रणे च २. २७)
(v) √युज् (युजिँर् योगे ७. ७)
(vi) √स्तु (ष्टुञ् स्तुतौ २. ३८)
(vii) √तुद् (तुदँ व्यथने ६. १)
(viii) √सि (षिञ् बन्धने ५. २, ९. ५)
(ix) √सिच् (षिचँ क्षरणे ६. १७०)
(x) √मिह् (मिहँ सेचने १. ११४७)
(xi) √पत् (पतॢँ गतौ १. ९७९)
(xii) √दंश् (दन्शँ दशने १. ११४४)
(xiii) √नह् (णहँ बन्धने ४. ६२)

(2) नी + त्र । अनुबन्ध-लोप: by 1-3-6 षः प्रत्ययस्य, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकारादेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः in ‘ष्‍ट्रन्’, now reverts to the तकारः since the cause for the टकारादेश: no longer exists.

(3) नेत्र । By 7-3-84 सार्वधातुकार्धधातुकयोः, a अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “त्र”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

‘नेत्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विवक्षा here is नपुंसकलिङ्गे द्वितीया-द्विवचनम्

(4) नेत्र + औट् । By 4-1-2 स्वौजसमौट्छष्टा…

(5) नेत्र + शी । By 7-1-19 नपुंसकाच्च – The affixes “औ” and “औट्” take “शी” as their replacement when following a neuter अङ्गम्।

(6) नेत्र + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् ‘नेत्र’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्। Note: The ending अकार: of the अङ्गम् ‘नेत्र’ would have taken लोप: by 6-4-148 यस्येति च but it is stopped by the वार्त्तिकम् ‘औङः श्यां प्रतिषेधो वाच्यः’6-4-148 यस्येति च does not apply when the अङ्गम् is followed by the term “शी” that has come as an आदेश: in place of the affix “औ” or “औट्”।

(7) नेत्रे । By 6-1-87 आद्गुणः

Questions:

1. In which Chapter of the गीता has the प्रातिपदिकम् ‘नेत्र’ been used (as part of a compound)?

2. Commenting on the सूत्रम् 1-3-6 षः प्रत्ययस्य (used in step 2) the तत्त्वबोधिनी says – ‘आदिर्ञिटुडवः’ इत्यत आदिरित्यनुवर्तते। Please explain.

3. Where has the सूत्रम् 6-1-11 चङि been used in the verses?

4. In which three words in the verses has the substitution ‘शतृँ’ been used?

5. Can you spot the affix ‘क’ in the verses?

6. How would you say this in Sanskrit?
“Looking at your (two) eyes I know that you’re angry.”

Easy questions:

1. Can you spot the augment ‘अट्’ in the verses?

2. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the verses?

विभो mVs

Today we will look at the form विभो mVs from श्रीमद्भागवतम् 10.23.29.

पत्न्य ऊचुः
मैवं विभोऽर्हति भवान्गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पदमूलम् । प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून् ।। १०-२३-२९ ।।
गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये । तस्माद्भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद्गतिररिन्दम तद्विधेहि ।। १०-२३-३० ।।

श्रीधर-स्वामि-टीका
नृशंसं परुषम् । निगमं प्रतिज्ञां – ‘न मे भक्तः प्रणश्यति’ इति । वेदं वा – ‘न स पुनरावर्तते’ इति । पदावसृष्टमवज्ञयापि दत्तम् । बहुमानेन केशैर्निवोढुं दासीभवितुम् ।। २९ ।। किंच न गृह्णन्ति नोऽस्मान् । हे अरिन्दम कामलोभपापादिदमन, भवत: प्रपदयोः पादाग्रयोः पतितदेहानामन्या स्वर्गादिगतिरपि न भवेन्मा भूत् । तत्तस्माद्दास्यमेव विधेहीति ।। ३० ।।

Gita Press translation – The wives (of the Brāhmaṇas) said: It is not becoming of You, O almighty Lord, to utter such cruel words. (Pray) vindicate the Vedic dictum, “One does not return” (on having attained to Me). Ignoring all our near and dear ones we have sought the soles of Your feet in order to wear on our locks the wreath of Tulasi leaves kicked off (even indifferently at us) by You (29). Neither our husbands, parents, and sons, nor our brothers, kinsmen and other relations would accept us; how, then, would others receive us? Therefore, (pray) so ordain, O subduer of foes, that no other asylum may be left to us, whose body has fallen down at the fore part of Your feet (30).

विभवतीति विभु: (व्यापक:)।

The प्रातिपदिकम् ‘विभु’ is derived from the verbal root √भू (भू सत्तायाम् १. १).

(1) वि भू + डु । By 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् – The affix ‘डु’ may be used following the verbal root √भू (भू सत्तायाम् १. १) when preceded by the उपसर्ग: ‘वि’ or ‘प्र’ or ‘सम्’, as long as the word so derived is not a proper name.
Note: The affix ‘डु’ is used कर्तरि (to denote the agent) as per 3-4-67 कर्तरि कृत्‌ – The affixes designated as कृत् are used to denote the agent.

(2) वि भू + उ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) वि भ् + उ = विभु । By 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डु”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

The विवक्षा is पुंलिङ्गे सम्बुद्धिः

(4) (हे) विभु + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः

(5) (हे) विभु + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(6) (हे) विभो + स् । By 7-3-108 ह्रस्वस्य गुण: – When the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.

(7) (हे) विभो । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः – Following an अङ्गम् ending in एङ् (“ए” or “ओ”) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

Questions:

1. In which two chapters of the गीता has the प्रातिपदिकम् ‘विभु’ been used?

2. Commenting on the सूत्रम् 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् (used in step 1) the सिद्धान्त-कौमुदी says – संज्ञायां तु विभूर्नाम कश्चित् । Please explain.

3. Where has the सूत्रम् 3-2-1 कर्मण्यण् been used in the verses?

4. Can you spot the augment मुँम् in the verses?

5. Which सूत्रम् prescribes the एकारादेश: in विधेहि?

6. How would you say this in Sanskrit?
“There is nothing here on earth or even in heaven that is not pervaded by the Lord (the one who pervades.)” Use a passive participle form of the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) with the उपसर्ग: ‘वि’ for ‘pervaded.’

Easy questions:

1. Where has the सूत्रम् 3-4-91 सवाभ्यां वामौ been used in the verses?

2. Can you spot the affix ‘श्ना’ in the verses?

धिया fIs

Today we will look at the form धिया fIs from श्रीमद्भागवतम् 3.17.29.

स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः । रोषं समुत्थं शमयन्स्वया धिया व्यवोचदङ्गोपशमं गता वयम् ।। ३-१७-२९ ।।
पश्यामि नान्यं पुरुषात्पुरातनाद्यः संयुगे त्वां रणमार्गकोविदम् । आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ।। ३-१७-३० ।।

श्रीधर-स्वामि-टीका
उपशमं युद्धादिकौतुकादुपरमम् ।। २९ ।। युद्धमार्गनिपुणं त्वां यस्तोषयिष्यति तमिहि गच्छ । गृणते स्तुवन्ति ।। ३० ।।

Gita Press translation – Thus wantonly mocked by an enemy whose vanity knew no bounds, the worshipful lord of waters waxed angry : but he managed to curb the anger that had sprung in him by dint of his reason and replied, “O dear one, we have (now) desisted from warfare (have grown too old for a combat) (29). I do not see anyone else than the most ancient Person (Lord Viṣṇu), who will give satisfaction in battle to you, who are so skilled in the ways of war. Therefore, O chief of the Asuras, approach Him, whom even heroes like you mention with praise (30).

ध्यायति तच्छीला = धी: । (करणस्य कर्तृत्वविवक्षायां क्विप्।) तया धिया ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘धी’ is derived from the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६).

(1) ध्या + क्विँप् । By the वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) ध्यायते: सम्‍प्रसारणं च – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६). Simultaneously there is सम्‍प्रसारणम् of (the यकार: contained in) the verbal root. Note: By 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows. Hence the ending ऐकार: of ‘ध्यै’ is replaced by a आकार:।

(2) ध्या + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) ध्या । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा।

(4) ध् य् आ = ध् इ आ । Here सम्‍प्रसारणम् is done by the same वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) ध्यायते: सम्‍प्रसारणं च।

(5) ध् इ = धि । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(6) धी । By 6-4-2 हलः – (The ending vowel of) a अङ्गम् which ends in a सम्प्रसारणम् (ref 1-1-45) is elongated provided that सम्प्रसारणम् follows a consonant that belongs to the अङ्गम्।

Now ‘धी’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is तृतीया-एकवचनम्

(7) धी + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(8) धी + आ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(9) ध् इयँङ् + आ । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।

Note: 6-4-77 is applied here because – as shown above – the ending ईकार: of “धी” belongs to a धातु:। As per 1-1-53 ङिच्च, only the ending ईकार: is replaced by “इयँङ्”।

(10) धिया । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. The वृत्ति: of the सूत्रम् 6-4-2 हलः (used in step 6) says – अङ्गावयवाद्धलः परं यत्‍संप्रसारणं तदन्‍तस्‍य दीर्घः । Commenting on this the तत्त्वबोधिनी says – अङ्गावयवात्किम्? निरुतम् । तदन्ताङ्गस्य किम्? विध्यति । Please explain.

2. Can you recall a सूत्रम् in which पाणिनि: specifically mentions the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६)?

3. Where has the सूत्रम् 6-4-92 मितां ह्रस्वः been used in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘समुत्थ’?

5. Can you spot the augment ‘उम्’ in the verses?

6. How would you say this in Sanskrit?
Arjuna asked Śrī Kṛṣṇa – “What are the characteristics of one whose intellect is steady?” Use the neuter noun ‘लक्षण’ for ‘characteristic.’

Easy questions:

1. Where has the verbal root √इ (इण् गतौ २. ४०) been used in a तिङन्तं पदम् in the verses?

2. In the verses can you spot a प्रातिपदिकम् which is used only in the plural?

श्रीः fNs

Today we will look at the form श्रीः fNs from श्रीमद्भागवतम् 4.25.29.

त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने । त्वदङ्घ्रिकामाप्तसमस्तकामं क्व पद्मकोशः पतितः कराग्रात् ।। ४-२५-२८ ।।
नासां वरोर्वन्यतमा भुविस्पृक्पुरीमिमां वीरवरेण साकम् । अर्हस्यलङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा ।। ४-२५-२९ ।।

श्रीधर-स्वामि-टीका
त्वं ह्रीः किं पतिं धर्मं विचिन्वती, अथवा भवानी पतिं शिवं विचिन्वती, अथवा किं वाक् सरस्वती पतिं ब्रह्माणम्, रमा पतिं विष्णुम् । मुनिरिव संयता सती । कथंभूतं पतिम् । त्वदङ्घ्रिकामेनैव तत्कृतया त्वदङ्घ्रिकामनयैव प्राप्ताः समस्ताः कामा येन तम् ।। २८ ।। हे वरोरु, आसां मध्ये त्वमन्यतमापि न संभवसि । यतो भुविस्पृक् । नहि देवता भुवं स्पृशन्ति । वीरवरेण मया । ननु त्वमकर्मा कथं त्वया सहालंकरोमीति चेत्तत्राह । अदभ्रमनल्पं कर्म त्वत्सङ्गाद्यस्य मम तेन स्वतोऽकर्मत्वेन त्वत्सङ्गात्सकर्मा भवामीत्यर्थः । परं वैकुण्ठम् ।। २९ ।।

Gita Press translation – Are you Hrī (the goddess presiding over the virtue of bashfulness) or Pārvatī (the divine consort of Lord Śiva) or Vāk (the goddess presiding over speech) or Ramā (Goddess Lakṣmī) living in seclusion like a hermitess in this forest in search of your lord, who has (I am sure) realized all his ambitions by merely craving for your feet? (If you are none else than Goddess Ramā) where has the lotus bud (Your invariable companion and distinguishing mark) dropped from the tips of your fingers? (28) (No,) you are none of the (aforesaid), O damsel with well-formed thighs, since you touch the ground (with your feet.) (Therefore,) be pleased to grace this city with myself, an eminent hero of extraordinary prowess, even as Śrī (the goddess of beauty and prosperity) adorns the transcendental realm (of Vaikuṇṭha) with (Her Consort) Lord Viṣṇu (the Soul of sacrifices) (29).

श्रयति हरिं तच्छीला = श्री: ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘श्री’ is derived from the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४). The ending ञकार: of ‘श्रिञ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(1) श्रि + क्विँप् । By वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following any one of the the verbal roots listed below. Simultaneously there is an elongation of the (vowel contained in) the verbal root and there is an absence of संप्रसारणम् (if applicable.)
(i) √वच् (वचँ परिभाषणे २. ५८)
(ii) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(iii) √स्तु (ष्टुञ् स्तुतौ २. ३८) when preceded by ‘आयत’
(iv) √प्रु (प्रुङ् गतौ १. ११११) when preceded by ‘कट’
(v) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु: – ref. 3-2-150, 3-2-156)
(vi) √श्रि (श्रिञ् सेवायाम् १. १०४४)

(2) श्रि + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) श्रि । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा।

(4) श्री । दीर्घादेश: is done by the same वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च।

Now ‘श्री’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is प्रथमा-एकवचनम्

(5) श्री + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) श्री + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। Note: The ईकार: at the end of the स्त्रीलिङ्ग-प्रातिपदिकम् श्री belongs to the verbal root √श्रि। It is not the feminine affix ‘ङी‘। Hence 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् does not apply here. There are nine such ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि that do not allow सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। They are given in the following verse –
अवी-तन्त्री-स्तरी-लक्ष्मी-तरी-धी-ह्री-श्रियां भियः।
अङ्यन्तत्वात् स्त्रियामेषां न सुलोपः कदाचन ।।
These nine स्त्रीलिङ्ग-प्रातिपदिकानि end in a ईकार: but for these there is no the elision of सुँ-प्रत्ययः because they don’t end in the स्त्री-प्रत्यय: ‘ङी’। Hence 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् does not apply to these nine.

(7) श्रीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the स्त्रीलिङ्ग-प्रातिपदिकम् ‘श्री’ been used in Chapter Ten of the गीता?

2. Commenting on the वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च (used in step 1) the सिद्धान्तकौमुदी says – क्विब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । Please explain.

3. Where else (besides in श्रीः) has the वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च been used in the verses?

4. Where has the substitution ‘शतृँ’ been used in the verses?

5. Which सूत्रम् prescribes the मकार-लोप: in संयता (used in the commentary)?

6. How would you say this in Sanskrit?
“Fortune favors the brave.” Use the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) with the उपसर्ग: ‘अनु’ for ‘to favor.’

Easy questions:

1. Where has the सूत्रम् 7-2-113 हलि लोपः been used in the verses?

2. Which सूत्रम् prescribes the दीर्घादेश: in the form भवामि used in the commentary?

भासा fIs

Today we will look at the form भासा fIs from श्रीमद्भागवतम् 10.13.55.

एवं सकृद्ददर्शाजः परब्रह्मात्मनोऽखिलान् । यस्य भासा सर्वमिदं विभाति सचराचरम् ।। १०-१३-५५ ।।
ततोऽतिकुतुकोद्वृत्य स्तिमितैकादशेन्द्रियः । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ।। १०-१३-५६ ।।

श्रीधर-स्वामि-टीका
एवं सकृदेकदैव ददर्श । परब्रह्मणो विशेषणं यस्येति ।। ५५ ।। अतिकुतुकेनाश्चर्येणोद्वृत्य दृष्टीः परावृत्य हंसपृष्ठे निपत्येति वा । कुतुकशब्दे तृतीयायाश्छान्दसो लुक् । यद्वा उद्वृत्यः इति छेदः । अतिकुतुकेन उद्वृत्यो विलोड्यो विपर्यस्तः स्वस्मिन्निति यावत् । पाठान्तरे त्वतिकुतुकेनोद्वृत्तः क्षुभितः । तेषां धाम्ना तेजसा स्तब्धसर्वेन्द्रियो ब्रह्मा तूष्णीं निश्चलोऽभूत् । अत्र दृष्टान्तः – पूर्देवी व्रजाधिष्ठात्री काचिद्देवता तस्या अन्ति समीपे पुत्रिका चतुर्मुखीकृतकप्रतिमेव ।। ५६ ।।

Gita Press translation – In this way (but) once Brahmā (the birth-less) saw them all as identical with the transcendent Brahma (Absolute), by whose effulgence this entire creation including animate and inanimate beings stands revealed (55). Thereupon turning away his gaze in great wonder (and) with all his eleven Indriyas (the five senses of perception, the five organs of action and the mind) having been overpowered by their splendor, Brahmā (the birth-less one) stood mute like a doll by the side of the Deity presiding over the land of Vraja (56).

भासते तच्छीला = भा: । तया भासा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘भास्’ is derived from the verbal root √भास् (भासृँ दीप्तौ १. ७११). The ending ऋकार: of ‘भासृँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) भास् + क्विँप् । By 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following any one of the the verbal roots listed below –
(i) √भ्राज् (टुभ्राजृँ दीप्तौ १. ९५७)
(ii) √भास् (भासृँ दीप्तौ १. ७११)
(iii) √धुर्व् (धुर्वीँ हिंसार्थ: १. ६५४)
(iv) √द्युत् (द्युतँ दीप्तौ १. ८४२)
(v) √ऊर्ज् (ऊर्जँ बलप्राणनयोः १०. २३)
(vi) √पॄ (पॄ पालनपूरणयोः ३. ४)
(vii) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु: – ref. 3-2-150, 3-2-156)
(viii) √स्तु (ष्टुञ् स्तुतौ २. ३८) when preceded by ‘ग्रावन्’

(2) भास् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) भास् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा।

‘भास्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is तृतीया-एकवचनम्।

(4) भास् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) भास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।

= भासा ।

Questions:

1. Where has the प्रातिपदिकम् ‘भास्’ been used in Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ (used in step 1) the काशिका says – किमर्थमिदमुच्यते, यावता ‘अन्येभ्योऽपि दृश्यन्ते’, ‘क्विप् च’ (३-२-७५, ७६) इति क्विप् सिद्ध एव? ताच्छीलिकैर्बाध्यते। वासरूपविधिर्नास्तीत्युक्तम्। अथ तु प्रायिकमेतत्। ततस्तस्यैवायं प्रपञ्च:। Please explain.

3. Derive the प्रातिपदिकम् ‘पुर्’ (used as part of the compound पूर्देवी) from the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४) using the सूत्रम् 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌।

4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

5. Which सूत्रम् prevents the affix ‘क्त’ from taking the augment इट् in the form ‘स्तब्ध’ (used as part of the compound स्तब्धसर्वेन्द्रिय: in the commentary)? Hint: ‘स्तब्ध’ is derived from the सौत्र-धातु: ‘स्तन्भुँ’।

6. How would you say this in Sanskrit?
“The moon shines by the reflected light of the Sun.” Use the adjective प्रातिपदिकम् ‘प्रतिबिम्बित’ (feminine प्रतिबिम्बिता) for ‘reflected.’

Easy questions:

1. Which सूत्रम् prescribes the लुक् elision of the affix ‘शप्’ in the form विभाति?

2. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?

स्थावरैः nIp

Today we will look at the form स्थावरैः nIp from श्रीमद्भागवतम् 6.10.8.

नूनं स्वार्थपरो लोको न वेद परसङ्कटम् । यदि वेद न याचेत नेति नाह यदीश्वरः ।। ६-१०-६ ।।
धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः । एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ।। ६-१०-७ ।।
योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् । ईहेत भूतदयया स शोच्यः स्थावरैरपि ।। ६-१०-८ ।।

श्रीधर-स्वामि-टीका
याचको यदि वेद तर्हि न याचेतयदीश्वरो दानसमर्थश्चेत्तर्हि सोऽपि नेति नाह । अतो यथा तव संकटं स्वार्थपरा वयं न जानीम एवं प्रत्याचक्षाणस्त्वमस्मत्संकटं न जानासीति भावः ।। ६ ।। मे मया प्रत्युदाहृताः प्रत्युक्ताः । मां त्यजन्तं त्यक्त्वा यान्तमात्मानं देहम् ।। ७ ।। अध्रुवेणात्मना देहेन । हे नाथाः ।। ८ ।।

Gita Press translation – Surely selfish people do not realize the difficulty of the donor; if they know it, they would not ask a gift (of him). And a donor (too) would not say “No”, when capable of granting their request (6). The sage (Dadhīci) said: I replied to you (as I have done) only because I wished to hear from you about Dharma (righteousness). Here do I cast off this body, which is (so) dear to you (coveted by you) and which is sure to leave me (one day) (7). The man who fails to earn by means of his transient body, O lords, neither religious merit nor fame through kindness to living beings deserves to be pitied even by immobile creatures (trees, plants and so on, that exist for others) (8).

तिष्ठति तच्छीलम् = स्थावरम् । तै: स्थावरैः ।

The प्रातिपदिकम् ‘स्थावर’ is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, now reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

(1) स्था + वरच् । By 3-2-175 स्थेशभासपिसकसो वरच् – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘वरच्’ may be used following any one of the the verbal roots listed below –
(i) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
(ii) √ईश् (ईशँ ऐश्वर्ये २. १०)
(iii) √भास् (भासृँ दीप्तौ १. ७११)
(iv) √पिस् (पिसृँ गतौ १. ८१६)
(v) √कस् (कसँ गतौ १. ९९६)

(2) स्था + वर । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-8 नेड् वशि कृति prohibits the affix ‘वर’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

= स्थावर ।

‘स्थावर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे, तृतीया-बहुवचनम्

(3) स्थावर + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) स्थावर + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘भिस्’ is replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ऐस्” from getting इत्-सञ्ज्ञा।

(5) स्थावरैस् । By 6-1-88 वृद्धिरेचि

(6) स्थावरैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘स्थावर’ been used in Chapter Ten of the गीता?

2. Where else (besides in स्थावरैः) has the सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच् been used in the verses?

3. In the अधिकार: of ‘आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु’ can you recall another सूत्रम् (besides 3-2-175 स्थेशभासपिसकसो वरच्) in which पाणिनि: specifically mentions the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. How would you say this in Sanskrit?
“In this large city there are many clinics. Among them only one is mobile. The rest are stationary.” Use the masculine (compound) प्रातिपदिकम् ‘चिकित्सालय’ for ‘clinic.’ Use the adjective प्रातिपदिकम् ‘जङ्गम’ for ‘mobile’ and ‘शेष’ for ‘rest (remaining.)’

Advanced question:

1. Why doesn’t the सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः apply in the form ‘शोच्य’? Hint: Use the following वार्तिकम् (under 7-3-52 in the सिद्धान्तकौमुदी) – निष्ठायामनिट इति वक्तव्यम्।

Easy questions:

1. Which लकार: is used to derive the form याचेत (as well as ईहेत)?

2. Which सूत्रम् prescribes the ईकारादेश: (substitution ‘ई’) in जानीमः (used in the commentary)?

भीरुः fNs

Today we will look at the form भीरुः fNs from श्रीमद्-वाल्मीकि-रामायणम् 5.31.17

यथारूपां यथावर्णां यथालक्ष्मवतीं च ताम् ।। ५-३१-१५ ।।
अश्रौषं राघवस्याहं सेयमासादिता मया । विररामैवमुक्त्वासौ वाचं वानरपुङ्गवः ।। ५-३१-१६ ।।
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता । ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् । उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत |।। ५-३१-१७ ।।
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य । स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।। ५-३१-१८ ।।
सा तिर्यगूर्ध्वं च तथा ह्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् । ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ।। ५-३१-१९ ।।

Gita Press translation – “She has been found by me here endowed with a comeliness, complexion and bodily marks similar to those of which I had heard from the mouth of Śrī Rāma (a scion of Raghu).” Having delivered the aforesaid speech that bull among monkeys fell silent (latter half of verse 15-16). Sītā (Janaka’s daughter) herself was struck with supreme wonder to hear that speech. Raising her face screened with (dishevelled) hair, that timid lady with charming curly locks thereupon looked up into the Śiṁśapā tree (on which Hanumān was perched) (17) Hearing the monkey’s speech and looking inquiringly into all the (four) quarters as well as into the intermediate points, Sītā experienced supreme rapture thinking (all the time) of Śrī Rāma with all her being (18). Glancing from side to side as well as up and down, she espied the aforesaid Hanumān (son of the wind-god) of inconceivable intelligence, a minister of Sugrīva (the suzerain ruler of monkeys), and resembling the sun risen on the eastern mountain (19).

बिभेति तच्छीला = भीरु: ।

The प्रातिपदिकम् ‘भीरु’ is derived from the verbal root √भी (ञिभी भये ३. २).

(1) भी + क्रु । By 3-2-174 भियः क्रुक्लुकनौ – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्रु’ as well as ‘क्लुकन्’ may be used following the verbal root √भी (ञिभी भये ३. २). See question 1.

(2) भी + रु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः। Note: The affix ‘रु’ is prohibited from taking the augment ‘इट्’ by 7-2-8 नेड् वशि कृति – A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।

= भीरु ।

‘भीरु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is स्त्रीलिङ्गे, प्रथमा-एकवचनम्

(3) भीरु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) भीरु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) भीरुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. What would be the final form in this example if the affix ‘क्लुकन्’ were to be used (instead of ‘क्रु’)? What would it be is the affix ‘क्रुकन्’ were to be used (by the वार्तिकम् – क्रुकन्नपि वाच्य:)?

2. Can you recall two other सूत्रे (besides 3-2-174 भियः क्रुक्लुकनौ) which apply only to the verbal root √भी (ञिभी भये ३. २)?

3. Which सूत्रम् prescribes the वृद्धि: substitution in अश्रौषम्?

4. Can you spot the augment ‘नुँम्’ in the verses?

5. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

6. How would you say this in Sanskrit?
“Even though I am not timid (by nature), I still feel afraid in this empty house at night.” Use the adjective प्रातिपदिकम् ‘शून्य’ for ’empty.’

Easy questions:

1. Where has the सूत्रम् 7-3-111 घेर्ङिति been used in the verses?

2. Can you spot the augment ‘आट्’ in a तिङन्तं पदम् in the verses?

इच्छुः mNs

Today we will look at the form इच्छुः mNs from श्रीधर-स्वामि-टीका on श्रीमद्भागवतम् 10.3.21.

त्वमस्य लोकस्य विभो रिरक्षिषुर्गृहेऽवतीर्णोऽसि ममाखिलेश्वर । राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूह्यमाना निहनिष्यसे चमूः ।। १०-३-२१ ।।
अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर । स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्युदायुधः ।। १०-३-२२ ।।

श्रीधर-स्वामि-टीका
रिरक्षिषु: रक्षितुमिच्छुवतीर्णोऽसि कृष्णेन वर्णेन । अतः साधूनां रक्षणार्थे राजन्यसंज्ञा येऽसुरकोटियूथपास्तैर्निर्व्यूह्यमाना इतस्ततश्चाल्यमानाश्चमूः सेना निहनिष्यसे संहरिष्यसि ।। २१ ।। किंतु तथाप्यप्रमत्तेन त्वया भाव्यमित्याह – अयं त्विति । असभ्यः खलः । समर्पितं कथितम् । अभिसरत्यागमिष्यति ।। २२ ।।

Gita Press translation – Intending to protect this universe, O Lord, the Ruler of all, You have descended in my house. You will (in course of time) extirpate (for the protection of the righteous) armies led by numberless Asura chiefs passing under the name of Kṣatriya princes (21). Hearing of (anticipating) Your birth in our house, this villain (of a Kaṁsa) actually killed Your elder brothers, O Ruler of the gods! Learning of Your advent as soon as it is intimated by his men, he will rush in this very moment with uplifted weapons (22).

इच्छति तच्छील: = इच्छुः ।

The प्रातिपदिकम् ‘इच्छु’ is derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८). The ending उकार: of ‘इषुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The प्रातिपदिकम् ‘इच्छु’ has been given as a readymade form by पाणिनिः by the सूत्रम् 3-2-169 विन्दुरिच्छुः। The derivation can be deduced as follows:

(1) इछ् + उ । By 3-2-169 विन्दुरिच्छुः – The two ready made forms ‘विन्दु’ (from the verbal root √विद् (विदँ ज्ञाने २. ५९) with the augment ‘नुँम्’) and ‘इच्छु’ (from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) with the substitution ‘छ्’) are given to denote an agent who performs an action because of his nature/habit or sense of duty or skill. Note: The अनुवृत्तिः of उः comes into this सूत्रम् from 3-2-168 सनाशंसभिक्ष उः।

(2) इतुँक् छ् + उ । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the “तुँक्”-आगमः when a छकारः follows in संहितायाम्। 1-1-46 आद्यन्तौ टकितौ places the “तुँक्”-आगमः at the end of the short vowel (in this case इकारः।)

(3) इत् छ् + उ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) इच्छु । By 8-4-40 स्तोः श्चुना श्चुः

‘इच्छु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) इच्छु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) इच्छु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) इच्छुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 3-2-169 विन्दुरिच्छुः (used in step 1), the तत्त्वबोधिनी says – ‘विद ज्ञाने’ इत्यस्यैव ग्रहणं नेतरेषाम्। एवमिषेरपि इच्छार्थकस्यैव ग्रहणं न तु ‘इष गतौ’, ‘इष आभीक्ष्ण्ये’ इत्यनयोः। Please explain.

3. Which सूत्रम् prescribes the substitution of ‘वध’ in the form न्यवधीत्?

4. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the verses?

5. Can you spot the affix ‘ड’ in the verses?

6. How would you say this in Sanskrit?
“All people are (naturally) desirous of obtaining happiness.” Use the अव्ययम् ‘आप्तुम्’ for ‘of obtaining (to obtain.)’

Easy questions:

1. In the verses can you spot a प्रातिपदिकम् which ends in a नकार:?

2. Which सूत्रम् prescribes the सकार-लोप: (elision of ‘स्’) in the form असि?

हिंस्रः mNs

Today we will look at the form हिंस्रः mNs from श्रीमद्भागवतम् 10.7.31.

प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात्प्रमुक्तम् ।
गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् ।। १०-७-३० ।।
अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात्पुनः । हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते ।। १०-७-३१ ।।

श्रीधर-स्वामि-टीका
तस्योरसि लम्बमानं कृष्णमादाय मात्रे प्रतिहृत्य समर्प्य विस्मिताश्च बभूवुरिति । विहायसा गगनमार्गेण पुरुषादेन नीतं तथापि मृत्युमुखात्प्रमुक्तं पुनर्लब्ध्वा मोदं प्रापुरिति ।। ३० ।। परस्परं हर्षकथामाहुः – अहो बतेति । निवृत्तिं गमितो मृत्युं प्रापितः कोऽत्र विस्मयो युज्यत एवैतदिति तेष्वेव केचिदाहुः – हिंस्र इति ।। ३१ ।।

Gita Press translation – Nay, astonished to find Śrī Kṛṣṇa dangling on his breast, they picked up and restored Him to His mother. The cowherdesses and cowherds headed by Nanda, so the tradition goes, experienced excessive joy to get back the Babe, sound of body, though taken by the ogre through the air, and extricated from the jaws of Death (as it were) (30). Oh, what a joy! It is extremely wonderful that, though brought to an end by the ogre, this boy has returned safe! The bloody and wicked fellow has been destroyed by his own sin and a pious soul is completely rid of fear by virtue of his even-mindedness (31).

हिनस्ति तच्छील: = हिंस्रः ।

The प्रातिपदिकम् ‘हिंस्र’ is derived from the verbal root (हिसिँ हिंसायाम् ७. १९). The इकारः at the end of ‘हिसिँ’ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।

(1) हिसिँ = हिस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) हि नुँम् स् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the नुँम्-आगमः। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the इकार:) of the अङ्गम् “हिस्”।

(3) हिन्स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) हिंस् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(5) हिंस् + र । By 3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘र’ may be used following any one of the verbal roots listed below –
(i) √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६)
(ii) √कम्प् (कपिँ चलने १. ४३५)
(iii) √स्मि (ष्मिङ् ईषद्धसने १. १०९९)
(iv) √जस् (जसुँ मोक्षणे ४. १०८) preceded by the negation particle ‘नञ्’
Note: जसिर्नञ्पूर्व: क्रियासातत्ये वर्तते। (from सिद्धान्तकौमुदी)
(v) √कम् (कमुँ कान्तौ, # १. ५११)
(vi) √हिंस् (हिसिँ हिंसायाम् ७. १९)
(vii) √दीप् (दीपीँ दीप्तौ ४. ४५)

Note: Note: The affix ‘र’ is prohibited from taking the augment ‘इट्’ by 7-2-8 नेड् वशि कृति – A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।

= हिंस्र ।

‘हिंस्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(6) हिंस्र + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) हिंस्र + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) हिंस्रः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः (used in step 5) been used in Chapter Sixteen of the गीता?

2. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

3. Which सूत्रम् prescribes the augment ‘मुँक्’ in लम्बमानम्?

4. Can you spot the affix ‘अण्’ in the commentary?

5. From which verbal root is अभ्यगात् derived?

6. How would you say this in Sanskrit?
“Many savage beasts dwell in this forest.” Use the masculine प्रातिपदिकम् ‘पशु’ for ‘beast.’

Easy Questions:

1. Can you spot the affix ‘यक्’ in the verses?

2. Where has the सूत्रम् 6-1-105 दीर्घाज्जसि च been used in the verses?

नश्वरम् nAs

Today we will look at the form नश्वरम् nAs from श्रीमद्भागवतम् 11.7.7.

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मय्यावेश्य मनः सम्यक्समदृग्विचरस्व गाम् ।। ११-७-६ ।।
यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ।। ११-७-७ ।।

श्रीधर-स्वामि-टीका
ननु गुणदोषाभ्यां विषमे लोके कुतः समदृष्टिः स्यामत आह – यदिदमिति । मनआदिभिर्गृह्यमाणं मनोमयत्वान्मायेति विद्धि । तदपि न स्थिरं, किंतु नश्वरं विद्धि ।। ७ ।।

Gita Press translation – Completely shaking off all attachment for your own people and kinsmen and fully concentrating your mind on Me, for your part, go you about the earth looking upon all with an equal eye (6). Whatever is being apprehended with the mind, speech, eyes, ears etc., know it to be a creation of the mind and therefore (merely) illusory and transient (7).

नश्यति तच्छीलम् = नश्वरम् ।

The प्रातिपदिकम् ‘नश्वर’ is derived from the verbal root √नश् (णशँ अदर्शने ४. ९१). The beginning णकार: of this verbal root is replaced by a नकार: as per 6-1-65 णो नः। The ending अकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) नश् + क्वरप्‌ । By 3-2-163 इण्नश्जिसर्तिभ्यः क्वरप्‌ – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्वरप्‌’ may be used following any one of the verbal roots listed below –
(i) √इ (इण् गतौ २. ४०)
(ii) √नश् (णशँ अदर्शने ४. ९१)
(iii) √जि (जि जये १. ६४२, जि अभिभवे १. १०९६)
(iv) √सृ (सृ गतौ १. १०८५)

(2) नश् + वर । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: The affix ‘वर’ is prohibited from taking the augment ‘इट्’ by 7-2-8 नेड् वशि कृति – A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।

= नश्वर ।

The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्

(3) नश्वर + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) नश्वर + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(5) नश्वरम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the verbal root √नश् (णशँ अदर्शने ४. ९१) been used for the last time in the गीता?

2. What would be the feminine equivalent of the प्रातिपदिकम् ‘नश्वर’?

3. Commenting on the सूत्रम् 7-2-8 नेड् वशि कृति (used in step 2) the काशिका says – कृतीति किम्? रुदिव:। Please explain.

4. Can you spot a आर्ष-प्रयोग: (irregular grammatical usage) in the verses?

5. Where has the सूत्रम् 7-2-82 आने मुक् been used in the verses?

6. How would you say this in Sanskrit?
“All that is seen is perishable.”

Easy questions:

1. Where has the सूत्रम् 6-1-93 औतोऽम्शसोः been used in the verses?

2. Which सूत्रम् prescribes the अकार-लोप: (elision of ‘अ’) in the form स्याम् used in the commentary?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics