Home » Example for the day » स्थावरैः nIp

स्थावरैः nIp

Today we will look at the form स्थावरैः nIp from श्रीमद्भागवतम् 6.10.8.

नूनं स्वार्थपरो लोको न वेद परसङ्कटम् । यदि वेद न याचेत नेति नाह यदीश्वरः ।। ६-१०-६ ।।
धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः । एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ।। ६-१०-७ ।।
योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् । ईहेत भूतदयया स शोच्यः स्थावरैरपि ।। ६-१०-८ ।।

श्रीधर-स्वामि-टीका
याचको यदि वेद तर्हि न याचेतयदीश्वरो दानसमर्थश्चेत्तर्हि सोऽपि नेति नाह । अतो यथा तव संकटं स्वार्थपरा वयं न जानीम एवं प्रत्याचक्षाणस्त्वमस्मत्संकटं न जानासीति भावः ।। ६ ।। मे मया प्रत्युदाहृताः प्रत्युक्ताः । मां त्यजन्तं त्यक्त्वा यान्तमात्मानं देहम् ।। ७ ।। अध्रुवेणात्मना देहेन । हे नाथाः ।। ८ ।।

Gita Press translation – Surely selfish people do not realize the difficulty of the donor; if they know it, they would not ask a gift (of him). And a donor (too) would not say “No”, when capable of granting their request (6). The sage (Dadhīci) said: I replied to you (as I have done) only because I wished to hear from you about Dharma (righteousness). Here do I cast off this body, which is (so) dear to you (coveted by you) and which is sure to leave me (one day) (7). The man who fails to earn by means of his transient body, O lords, neither religious merit nor fame through kindness to living beings deserves to be pitied even by immobile creatures (trees, plants and so on, that exist for others) (8).

तिष्ठति तच्छीलम् = स्थावरम् । तै: स्थावरैः ।

The प्रातिपदिकम् ‘स्थावर’ is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, now reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

(1) स्था + वरच् । By 3-2-175 स्थेशभासपिसकसो वरच् – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘वरच्’ may be used following any one of the the verbal roots listed below –
(i) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
(ii) √ईश् (ईशँ ऐश्वर्ये २. १०)
(iii) √भास् (भासृँ दीप्तौ १. ७११)
(iv) √पिस् (पिसृँ गतौ १. ८१६)
(v) √कस् (कसँ गतौ १. ९९६)

(2) स्था + वर । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-8 नेड् वशि कृति prohibits the affix ‘वर’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

= स्थावर ।

‘स्थावर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे, तृतीया-बहुवचनम्

(3) स्थावर + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) स्थावर + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘भिस्’ is replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ऐस्” from getting इत्-सञ्ज्ञा।

(5) स्थावरैस् । By 6-1-88 वृद्धिरेचि

(6) स्थावरैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘स्थावर’ been used in Chapter Ten of the गीता?

2. Where else (besides in स्थावरैः) has the सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच् been used in the verses?

3. In the अधिकार: of ‘आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु’ can you recall another सूत्रम् (besides 3-2-175 स्थेशभासपिसकसो वरच्) in which पाणिनि: specifically mentions the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. How would you say this in Sanskrit?
“In this large city there are many clinics. Among them only one is mobile. The rest are stationary.” Use the masculine (compound) प्रातिपदिकम् ‘चिकित्सालय’ for ‘clinic.’ Use the adjective प्रातिपदिकम् ‘जङ्गम’ for ‘mobile’ and ‘शेष’ for ‘rest (remaining.)’

Advanced question:

1. Why doesn’t the सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः apply in the form ‘शोच्य’? Hint: Use the following वार्तिकम् (under 7-3-52 in the सिद्धान्तकौमुदी) – निष्ठायामनिट इति वक्तव्यम्।

Easy questions:

1. Which लकार: is used to derive the form याचेत (as well as ईहेत)?

2. Which सूत्रम् prescribes the ईकारादेश: (substitution ‘ई’) in जानीमः (used in the commentary)?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘स्थावर’ been used in Chapter Ten of the गीता?
    Answer: The प्रातिपदिकम् ‘स्थावर’ has been used in the following verse:
    महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्‌ |
    यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः || 10-25||

    The विवक्षा in स्थावराणाम् is षष्ठी-बहुवचनम् ।

    2. Where else (besides in स्थावरैः) has the सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच् been used in the verses?
    Answer: The सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच् has been used in the form ईश्वरः (पुंलिङ्गे प्रथमा-एकवचनम्)।

    ईष्टे तच्छीलः = ईश्वरः।

    The प्रातिपदिकम् ‘ईश्वर’ is derived from the verbal root √ईश् (ईशँ ऐश्वर्ये २. १०).
    ईश् + वरच् । By 3-2-175 स्थेशभासपिसकसो वरच् – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘वरच्’ may be used following any one of the the verbal roots listed below –
    (i) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
    (ii) √ईश् (ईशँ ऐश्वर्ये २. १०)
    (iii) √भास् (भासृँ दीप्तौ १. ७११)
    (iv) √पिस् (पिसृँ गतौ १. ८१६)
    (v) √कस् (कसँ गतौ १. ९९६)
    = ईश् + वर । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-8 नेड् वशि कृति prohibits the affix ‘वर’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः
    = ईश्वर ।

    ‘ईश्वर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

    3. In the अधिकार: of ‘आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु’ can you recall another सूत्रम् (besides 3-2-175 स्थेशभासपिसकसो वरच्) in which पाणिनि: specifically mentions the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)?
    Answer: पाणिनि: specifically mentions the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) in the सूत्रम् 3-2-139 ग्लाजिस्थश्च ग्स्नु: also – Following any one of the verbal roots listed below, the affix ‘ग्स्नु’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
    (i) √ग्लै (ग्लै हर्षक्षये १. १०५१)
    (ii) √जि (जि जये १. ६४२, जि अभिभवे १. १०९६)
    (iii) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
    (iv) √भू (भू सत्तायाम् १. १)

    4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the derivation of the प्रातिपदिकम् ‘त्यजत्’ in the form त्यजन्तम् (पुंलिङ्गे द्वितीया-एकवचनम्)।

    The प्रातिपदिकम् ‘त्यजत्’ is derived from the verbal root √त्यज् (त्यजँ हानौ १. ११४१) as follows:
    त्यज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = त्यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = त्यज् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = त्यज् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = त्यज् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = त्यज् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = त्यजत् । By 6-1-97 अतो गुणे। ‘त्यजत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of the form त्यजन्तम् from the प्रातिपादिकम् ‘त्यजत्’ is similar to the derivation of अजानन्तम् from the प्रातिपादिकम् ‘अजानत्’ shown in the following post – http://avg-sanskrit.org/2011/02/10/अजानन्तम्-mas/

    5. How would you say this in Sanskrit?
    “In this large city there are many clinics. Among them only one is mobile. The rest are stationary.” Use the masculine (compound) प्रातिपदिकम् ‘चिकित्सालय’ for ‘clinic.’ Use the adjective प्रातिपदिकम् ‘जङ्गम’ for ‘mobile’ and ‘शेष’ for ‘rest (remaining.)’
    Answer: अस्मिन् महति नगरे बहवः चिकित्सालयाः सन्ति। तेषु एकः एव जङ्गमः। शेषाः स्थावरा:। = अस्मिन् महति नगरे बहवश्चिकित्सालयाः सन्ति। तेष्वेक एव जङ्गमः। शेषाः स्थावरा:।

    Advanced question:

    1. Why doesn’t the सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः apply in the form ‘शोच्य’? Hint: Use the following वार्तिकम् (under 7-3-52 in the सिद्धान्तकौमुदी) – निष्ठायामनिट इति वक्तव्यम्।
    Answer: The वार्तिकम् (under 7-3-52 in the सिद्धान्तकौमुदी) – निष्ठायामनिट इति वक्तव्यम् says that 7-3-52 चजोः कु घिण्ण्यतोः applies only to those verbal roots following which a निष्ठा affix (ref. 1-1-26 क्तक्तवतू निष्ठा) does not take the augment इट्। The प्रातिपदिकम् ‘शोच्य’ is derived from the verbal root √शुच् (शुचँ शोके १.२१०). A निष्ठा affix following √शुच् (शुचँ शोके १.२१०) does take the augment इट्। Since this verbal root does not satisfy the condition stipulated in the वार्तिकम्, the कुत्त्वम् mandated by 7-3-52 चजोः कु घिण्ण्यतोः does not apply in the form ‘शोच्य’।

    Easy questions:

    1. Which लकार: is used to derive the form याचेत (as well as ईहेत)?
    Answer: The विवक्षा in याचेत (as well as ईहेत) is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    The derivation of याचेत from the verbal root √याच् (टुयाचृँ याच्ञायाम् १. १००१) and ईहेत from the verbal root √ईह् (ईहँ चेष्टायाम् १. ७१९) is similar to the derivation of लभेत from the verbal root √लभ् (भ्वादि-गणः, डुलभँष् प्राप्तौ, धातु-पाठः #१. ११३०) as shown in the following post – http://avg-sanskrit.org/2011/07/01/लभेत-3as-विधिलिँङ्/

    2. Which सूत्रम् prescribes the ईकारादेश: (substitution ‘ई’) in जानीमः (used in the commentary)?
    Answer: The सूत्रम् 6-4-113 ई हल्यघोः prescribes the ईकारादेशः in the form जानीमः derived from √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).

    Please see answer to question 2 in the following comment for derivation of the form जानीमः – http://avg-sanskrit.org/2012/09/04/स्मरणीयम्-nas/#comment-4407

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics