Home » 2013 » January » 16

Daily Archives: January 16, 2013

श्रद्धालुः mNs

Today we will look at the form श्रद्धालुः mNs from श्रीमद्भागवतम् 11.20.28.

ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः । जुषमाणश्च तान्कामान्दुःखोदर्कांश्च गर्हयन् ।। ११-२०-२८ ।।
प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः । कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ।। ११-२०-२९ ।।

श्रीधर-स्वामि-टीका
एवंभूतो यः श्रद्धालुर्भक्त्यैव सर्वं भविष्यतीति दृढनिश्चयः संस्ततस्तदनन्तरं मां प्रीत्या भजेत । विषयांस्तु सेवमानोऽपि तेषु प्रीतिं न कुर्यादित्याह – गर्हयन्निति ।। २८ ।। कथं भजेत किं वा ततो भवति तदाह – प्रोक्तेनेति द्वाभ्याम् । ‘श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम्’ इत्यादिना तत्र तत्रोक्तेन मा मामसकृन्नित्यं भजतो हृदय्या हृद्गताः कामा नश्यन्ति ।। २९ ।।

Gita Press translation – (He) should therefore lovingly worship Me (by means of hearing and chanting My names and stories etc.), full of faith and firm in his conviction (that everything will be accomplished through Devotion alone) and enjoying those pleasures while condemning them as attended with misery (28). All the cravings embedded in the heart of the sage constantly worshipping Me through the discipline of Devotion as (already) taught (in verses 20-23 of Discourse XIX above) disappear, I being present in his heart (29).

श्रद्धत्ते तच्छील: = श्रद्धालुः ।

The प्रातिपदिकम् ‘श्रद्धालु’ is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) along with the उपसर्ग: ‘श्रत्’। Note: The term ‘श्रत्’ gets the उपसर्ग-सञ्ज्ञा by the वार्तिकम् (under 1-4-59 उपसर्गाः क्रियायोगे) श्रच्छब्दस्योपसङ्ख्यानम्

(1) श्रत् + धा + आलुच् । By 3-2-158 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘आलुच्’ may be used following any one of the verbal roots listed below –
(i) √स्पृह (स्पृह ईप्सायाम् १०. ४१०)
(ii) √गृह (गृह ग्रहणे १०. ४४१)
(iii) √पत (पत गतौ १०. ४००)
Note: आद्यास्त्रयश्चुरादावदन्ता:। (from सिद्धान्तकौमुदी)
(iv) √दय् (दयँ दानगतिरक्षणहिंसादानेषु १. ५५३)
(v) नि + √द्रा (द्रा कुत्सायां गतौ २. ४९)
(vi) तद् + √द्रा (द्रा कुत्सायां गतौ २. ४९). Note: तदो नान्तत्वं निपात्यते। (from सिद्धान्तकौमुदी)
(vii) श्रत् + √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)

(2) श्रत् + धा + आलु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रत् + धालु । By 6-1-101 अकः सवर्णे दीर्घः

(4) श्रद्धालु । By 8-2-39 झलां जशोऽन्ते – When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.

‘श्रद्धालु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) श्रद्धालु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) श्रद्धालु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) श्रद्धालुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) been used along with the उपसर्ग: ‘श्रत्’ in the last five verses of Chapter Twelve of the गीता?

2. Can you recall a सूत्रम् (besides 3-2-158 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् used in step 1) in which पाणिनि: specifically mentions the affix ‘आलु’?

3. What does the comment आद्यास्त्रयश्चुरादावदन्ता: (from सिद्धान्तकौमुदी) on the सूत्रम् 3-2-158 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् mean?

4. Where has the सूत्रम् 7-2-82 आने मुक् been used in the verses? Where has it been used in the commentary?

5. Which सूत्रम् prescribes the इकारादेश: in ‘स्थित’?

6. How would you say this in Sanskrit?
“If you had not been (habitually) lazy (which clearly you were) you would have completed the job.” Use the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) with the उपसर्ग: ‘सम्’ for ‘to complete.’ Use 3-2-158 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् to derive a प्रातिपदिकम् for ‘(habitually) lazy.’

Easy questions:

1. Where has the सूत्रम् 7-1-17 जसः शी been used in the verses?

2. Which सूत्रम् justifies the used of the alternate form मा in the place of माम् (प्रातिपदिकम् ‘अस्मद्’, द्वितीया-एकवचनम्)?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics