Home » 2013 » January » 31

Daily Archives: January 31, 2013

नेत्रे nAd

Today we will look at the form नेत्रे nAd from श्रीमद्भागवतम् 4.5.20.

जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः । भृगोर्लुलुञ्चे सदसि योऽहसच्छ्मश्रु दर्शयन् ।। ४-५-१९ ।।
भगस्य नेत्रे भगवान्पातितस्य रुषा भुवि । उज्जहार सदःस्थोऽक्ष्णा यः शपन्तमसूसुचत् ।। ४-५-२० ।।

श्रीधर-स्वामि-टीका
स्रुवो हस्ते यस्य । भवो वीरभद्रः । लुलुञ्चे उत्पाटितवान् ।। १९ ।। उज्जहारोद्धृतवान् । यः सदस्थः सभायां स्थितः सन् शपन्तं शिवनिन्दां कुर्वन्तं दक्षमक्ष्णाक्षिनिकोचेनासूसुचत्प्रेरितवान् ।। २० ।।

Gita Press translation – The worshipful Vīrabhadra (a part manifestation of Lord Bhava) pulled up the mustaches and beard of Bhṛgu, who was pouring oblations into the sacrificial fire, holding the sacrificial ladle in his hand, and who had laughed (at Lord Śiva) in open assembly, (proudly) displaying his mustaches (19). Lord Vīrabhadra angrily knocked down Bhaga to the ground and plucked his eyes inasmuch as he had in the assembly (of the lords of created beings) countenanced Dakṣa in his calumniation of Lord Śiva by blinking (20).

नीयतेऽनेन = नेत्रम् ।

The प्रातिपदिकम् ‘नेत्र’ is derived from the verbal root √नी (णीञ् प्रापणे १. १०४९). The ending ञकारः of ‘णीञ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः। By 6-1-65 णो नः – There is the substitution of नकारः in the place of the initial णकारः of a धातुः in the धातु-पाठः।
Therefore we now have √नी।

(1) नी + ष्‍ट्रन् । By 3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे – To denote the instrument of the action, the affix ‘ष्‍ट्रन्’ may be used following any one of the verbal roots listed below –
(i) √दाप् (दाप् लवने २. ५४)
(ii) √नी (णीञ् प्रापणे १. १०४९)
(iii) √शस् (शसुँ हिंसायाम् १. ८२८)
(iv) √यु (यु मिश्रणेऽमिश्रणे च २. २७)
(v) √युज् (युजिँर् योगे ७. ७)
(vi) √स्तु (ष्टुञ् स्तुतौ २. ३८)
(vii) √तुद् (तुदँ व्यथने ६. १)
(viii) √सि (षिञ् बन्धने ५. २, ९. ५)
(ix) √सिच् (षिचँ क्षरणे ६. १७०)
(x) √मिह् (मिहँ सेचने १. ११४७)
(xi) √पत् (पतॢँ गतौ १. ९७९)
(xii) √दंश् (दन्शँ दशने १. ११४४)
(xiii) √नह् (णहँ बन्धने ४. ६२)

(2) नी + त्र । अनुबन्ध-लोप: by 1-3-6 षः प्रत्ययस्य, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकारादेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः in ‘ष्‍ट्रन्’, now reverts to the तकारः since the cause for the टकारादेश: no longer exists.

(3) नेत्र । By 7-3-84 सार्वधातुकार्धधातुकयोः, a अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “त्र”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

‘नेत्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विवक्षा here is नपुंसकलिङ्गे द्वितीया-द्विवचनम्

(4) नेत्र + औट् । By 4-1-2 स्वौजसमौट्छष्टा…

(5) नेत्र + शी । By 7-1-19 नपुंसकाच्च – The affixes “औ” and “औट्” take “शी” as their replacement when following a neuter अङ्गम्।

(6) नेत्र + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् ‘नेत्र’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्। Note: The ending अकार: of the अङ्गम् ‘नेत्र’ would have taken लोप: by 6-4-148 यस्येति च but it is stopped by the वार्त्तिकम् ‘औङः श्यां प्रतिषेधो वाच्यः’6-4-148 यस्येति च does not apply when the अङ्गम् is followed by the term “शी” that has come as an आदेश: in place of the affix “औ” or “औट्”।

(7) नेत्रे । By 6-1-87 आद्गुणः

Questions:

1. In which Chapter of the गीता has the प्रातिपदिकम् ‘नेत्र’ been used (as part of a compound)?

2. Commenting on the सूत्रम् 1-3-6 षः प्रत्ययस्य (used in step 2) the तत्त्वबोधिनी says – ‘आदिर्ञिटुडवः’ इत्यत आदिरित्यनुवर्तते। Please explain.

3. Where has the सूत्रम् 6-1-11 चङि been used in the verses?

4. In which three words in the verses has the substitution ‘शतृँ’ been used?

5. Can you spot the affix ‘क’ in the verses?

6. How would you say this in Sanskrit?
“Looking at your (two) eyes I know that you’re angry.”

Easy questions:

1. Can you spot the augment ‘अट्’ in the verses?

2. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the verses?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics