Home » 2013 » January » 01

Daily Archives: January 1, 2013

सन् mNs

Today we will look at the form सन् mNs from श्रीमद्-वाल्मीकि-रामायणम् 4.8.36.

शङ्कया त्वेतयाहं च दृष्ट्वा त्वामपि राघव । नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ।। ४-८-३५ ।।
केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारयाम्यद्य प्राणान्कृच्छ्रगतोऽपि सन् ।। ४-८-३६ ।।
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः । सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चास्थिते ।। ४-८-३७ ।।
सङ्क्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते । स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ।। ४-८-३८ ।।

Translation – Nay, dismayed through this fear alone I did not (dare to) approach you even on seeing you, O scion of Raghu; for in (the face of) danger all get nervous (35). These monkeys with Hanumān as their leader for their part have in fact been my only companions. Hence I (am able to) preserve my life today, though I am reduced to straits (36). These loving monkeys actually protect me on all sides. They accompany me wherever I have to go and ever remain by my side when I have to stay (37). This in brief is all my story, O Rāma! Of what use is it to give you details? Vālī, that hostile elder brother of mine, is well-known for his valor (38).

The प्रातिपदिकम् ‘सत्’ is derived from the verbal root √अस् (असँ भुवि २. ६०).

The अकारः at the end of ‘असँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This अकार:has a उदात्त-स्वर:। Thus √अस् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √अस् takes परस्मैपद-प्रत्यया: by default.

(1) अस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + शतृँ । 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. But the fact that पाणिनि: has used लँट् in this सूत्रम् 3-2-124 is spite of the अनुवृत्ति: of लँट् being available from the prior सूत्रम् 3-2-123 वर्तमाने लट् gives the clue (ज्ञापकम्) that sometimes the substitution ‘शतृँ’/’शानच्’ may be used even when the derived word is in agreement with (has the same reference as) a word which ends in the nominative. लडित्‍यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्‍येऽपि क्‍वचित् । This justifies the use of ‘शतृँ’ in deriving the word सन् even though it is in agreement with अहम् which ends in the nominative case.
Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √अस् is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

(4) अस् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) अस् + शप् + अत् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: As per 3-4-113 तिङ्शित्सार्वधातुकम्, ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा।

(6) अस् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) स् + अत् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “अत्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.

= सत् ।

‘सत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(8) सत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य

(9) स नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an ‘उक्’ (‘उ’, ‘ऋ’, ‘ऌ’) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. Note: The ऋकार: as a इत् in the affix ‘शतृँ’ allows 7-1-70 to apply here.

(10) सन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) सन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Note: Now ‘सन्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.

(12) सन् । By 8-2-23 संयोगान्तस्य लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् ‘सन्त्’ takes लोपः। Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. In which verse of the गीता has the word ‘सन्’ been used twice?

2. Commenting on the सूत्रम् 6-4-111 श्नसोरल्लोपः (used in step 7), the तत्त्वबोधिनी says – तपरकरणमास्तामासन्नित्यत्र ह्याडागमे कृते तस्य लोपो मा भूदित्येतदर्थम्। Please explain.

3. Where has the सूत्रम् 7-1-4 अदभ्यस्तात्‌ been used in the verses?

4. Can you spot a कृत्य-प्रत्यय: in the verses?

5. How would you say this in Sanskrit?
“Even though being old, a lion does not eat grass.”

Advanced question:

1. What would be an alternative form for the प्रातिपदिकम् ‘स्निग्ध’ used in the verses? You will need to consider the following सूत्रम् (which we have not yet studied) – 8-2-33 वा द्रुहमुहष्णुहष्णिहाम् । वृत्ति: एषां हस्‍य वा घ: स्याज्झलि पदान्‍ते च । The ending हकार: of the verbal roots √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४), √मुह् (मुहँ वैचित्त्ये ४. ९५), √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) and √स्निह् (ष्णिहँ प्रीतौ ४. ९७) is optionally replaced by a घकार: when either (i) followed by a झल् letter or (ii) at the end of a पदम्।

Easy questions:

1. In the verses can you spot three words in which the प्रातिपदिकम् ‘एतद्’ has been used?

2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?

 

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics