Home » 2013 » January » 30

Daily Archives: January 30, 2013

विभो mVs

Today we will look at the form विभो mVs from श्रीमद्भागवतम् 10.23.29.

पत्न्य ऊचुः
मैवं विभोऽर्हति भवान्गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पदमूलम् । प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून् ।। १०-२३-२९ ।।
गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये । तस्माद्भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद्गतिररिन्दम तद्विधेहि ।। १०-२३-३० ।।

श्रीधर-स्वामि-टीका
नृशंसं परुषम् । निगमं प्रतिज्ञां – ‘न मे भक्तः प्रणश्यति’ इति । वेदं वा – ‘न स पुनरावर्तते’ इति । पदावसृष्टमवज्ञयापि दत्तम् । बहुमानेन केशैर्निवोढुं दासीभवितुम् ।। २९ ।। किंच न गृह्णन्ति नोऽस्मान् । हे अरिन्दम कामलोभपापादिदमन, भवत: प्रपदयोः पादाग्रयोः पतितदेहानामन्या स्वर्गादिगतिरपि न भवेन्मा भूत् । तत्तस्माद्दास्यमेव विधेहीति ।। ३० ।।

Gita Press translation – The wives (of the Brāhmaṇas) said: It is not becoming of You, O almighty Lord, to utter such cruel words. (Pray) vindicate the Vedic dictum, “One does not return” (on having attained to Me). Ignoring all our near and dear ones we have sought the soles of Your feet in order to wear on our locks the wreath of Tulasi leaves kicked off (even indifferently at us) by You (29). Neither our husbands, parents, and sons, nor our brothers, kinsmen and other relations would accept us; how, then, would others receive us? Therefore, (pray) so ordain, O subduer of foes, that no other asylum may be left to us, whose body has fallen down at the fore part of Your feet (30).

विभवतीति विभु: (व्यापक:)।

The प्रातिपदिकम् ‘विभु’ is derived from the verbal root √भू (भू सत्तायाम् १. १).

(1) वि भू + डु । By 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् – The affix ‘डु’ may be used following the verbal root √भू (भू सत्तायाम् १. १) when preceded by the उपसर्ग: ‘वि’ or ‘प्र’ or ‘सम्’, as long as the word so derived is not a proper name.
Note: The affix ‘डु’ is used कर्तरि (to denote the agent) as per 3-4-67 कर्तरि कृत्‌ – The affixes designated as कृत् are used to denote the agent.

(2) वि भू + उ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) वि भ् + उ = विभु । By 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डु”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

The विवक्षा is पुंलिङ्गे सम्बुद्धिः

(4) (हे) विभु + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः

(5) (हे) विभु + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(6) (हे) विभो + स् । By 7-3-108 ह्रस्वस्य गुण: – When the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.

(7) (हे) विभो । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः – Following an अङ्गम् ending in एङ् (“ए” or “ओ”) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

Questions:

1. In which two chapters of the गीता has the प्रातिपदिकम् ‘विभु’ been used?

2. Commenting on the सूत्रम् 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् (used in step 1) the सिद्धान्त-कौमुदी says – संज्ञायां तु विभूर्नाम कश्चित् । Please explain.

3. Where has the सूत्रम् 3-2-1 कर्मण्यण् been used in the verses?

4. Can you spot the augment मुँम् in the verses?

5. Which सूत्रम् prescribes the एकारादेश: in विधेहि?

6. How would you say this in Sanskrit?
“There is nothing here on earth or even in heaven that is not pervaded by the Lord (the one who pervades.)” Use a passive participle form of the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) with the उपसर्ग: ‘वि’ for ‘pervaded.’

Easy questions:

1. Where has the सूत्रम् 3-4-91 सवाभ्यां वामौ been used in the verses?

2. Can you spot the affix ‘श्ना’ in the verses?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics