Home » 2013 » January » 10

Daily Archives: January 10, 2013

क्षमी mNs

Today we will look at the form क्षमी mNs from श्रीमद्भागवद्गीता 12.13.

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ।। 12-13 ।।
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ।। 12-14 ।।
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ।। 12-15 ।।

Gita Press translation – He who is free from malice towards all beings, friendly and compassionate, and free from the feelings of ‘I’ and ‘mine’, balanced in joy and sorrow, forgiving by nature, ever-contented and mentally united with Me, nay, who has subdued his mind, senses and body, has a firm resolve, and has surrendered his mind and reason to Me – that devotee of Mine is dear to Me (13-14). He who is not a source of annoyance to his fellow-creatures, and who in turn does not feel vexed with his fellow-creatures, and who is free from delight and envy, perturbation and fear, is dear to Me (15).

क्षाम्यति तच्छील: = क्षमी ।

The प्रातिपदिकम् ‘क्षमिन्’ is derived from the verbal root √क्षम् (क्षमूँ सहने ४. १०३).

The ऊकार: at the end of ‘क्षमूँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

(1) क्षम् + घिनुँण् । By 3-2-141 शमित्यष्टाभ्यो घिनुण् – Following any one of the 8 verbal roots (listed in order in the धातु-पाठ:) below, the affix ‘घिनुँण्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
(i) √शम् (शमुँ उपशमे ४. ९८)
(ii) √तम् (तमुँ काङ्क्षायाम् ४. ९९)
(iii) √दम् (दमुँ उपशमे ४. १००)
(iv) √श्रम् (श्रमुँ तपसि खेदे च ४. १०१)
(v) √भ्रम् (भ्रमुँ अनवस्थाने ४. १०२)
(vi) √क्षम् (क्षमूँ सहने ४. १०३)
(vii) √क्लम् (क्लमुँ ग्लानौ ४. १०४)
(viii) √मद् (मदीँ हर्षे ४. १०५)

(2) क्षम् + इन् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The वृद्धि-आदेश: (in place of the अकार: of the अङ्गम् ‘क्षम्’) which would have been done by 7-2-116 अत उपधायाः is stopped by 7-3-34 नोदात्तोपदेशस्य मान्तस्यानाचमेः – There is no वृद्धिः substitute in place of the penultimate vowel of a verbal root (with the exception of the verbal root √चम् (चमुँ अदने १. ५४०) with the उपसर्गः “आङ्”) which is उदात्तोपदेशः and ends in a मकारः when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)।

= क्षमिन् ।

‘क्षमिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) क्षमिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) क्षमिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) क्षमीन् + स् । By 6-4-13 सौ च – The penultimate letter of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows.

(6) क्षमीन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। “क्षमीन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(7) क्षमी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Commenting on the सूत्रम् 3-2-141 शमित्यष्टाभ्यो घिनुण् (used in step 1) the तत्त्वबोधिनी says – इतिशब्द आद्यर्थ:। Please explain.

2. Commenting on the same सूत्रम् the काशिका says – अष्टाभ्य इति किम्? असिता। Please explain.

3. According to the महाभाष्यम् the उकार: in the affix ‘घिनुँण्’ is a अनुबन्ध: (इत् letter.)  Commenting on this the सिद्धान्तकौमुदी says – न चैवं शमी शमिनावित्यादौ नुम्प्रसङ्ग:। झल्ग्रहणमपकृष्य झलन्तानामेव तद्विधानात्। Please explain. Hint: Consider the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Why doesn’t this सूत्रम् apply after step 4 in the example?

4. By which सूत्रम् does पाणिनि: give the प्रातिपदिकम् ‘दृढ’ (used as part of the compound प्रातिपदिकम् ‘दृढनिश्चय’ in the verses) as a ready-made form?

5. In which प्रातिपदिकम् used in the verses has the सूत्रम् 6-4-52 निष्ठायां सेटि been used?

6. How would you say this in Sanskrit?
“Even one who is forbearing by nature would be disturbed by your harsh words.” Use the adjective प्रातिपदिकम् ‘परुष’ for ‘harsh’ and ‘क्षुभित’ for ‘disturbed.’

Easy questions:

1. Can you spot the affix ‘श’ in the verses?

2. Where else (besides in क्षमी) has the सूत्रम् 6-4-13 सौ च been used in the verses?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics