Home » 2013 » January » 28

Daily Archives: January 28, 2013

श्रीः fNs

Today we will look at the form श्रीः fNs from श्रीमद्भागवतम् 4.25.29.

त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने । त्वदङ्घ्रिकामाप्तसमस्तकामं क्व पद्मकोशः पतितः कराग्रात् ।। ४-२५-२८ ।।
नासां वरोर्वन्यतमा भुविस्पृक्पुरीमिमां वीरवरेण साकम् । अर्हस्यलङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा ।। ४-२५-२९ ।।

श्रीधर-स्वामि-टीका
त्वं ह्रीः किं पतिं धर्मं विचिन्वती, अथवा भवानी पतिं शिवं विचिन्वती, अथवा किं वाक् सरस्वती पतिं ब्रह्माणम्, रमा पतिं विष्णुम् । मुनिरिव संयता सती । कथंभूतं पतिम् । त्वदङ्घ्रिकामेनैव तत्कृतया त्वदङ्घ्रिकामनयैव प्राप्ताः समस्ताः कामा येन तम् ।। २८ ।। हे वरोरु, आसां मध्ये त्वमन्यतमापि न संभवसि । यतो भुविस्पृक् । नहि देवता भुवं स्पृशन्ति । वीरवरेण मया । ननु त्वमकर्मा कथं त्वया सहालंकरोमीति चेत्तत्राह । अदभ्रमनल्पं कर्म त्वत्सङ्गाद्यस्य मम तेन स्वतोऽकर्मत्वेन त्वत्सङ्गात्सकर्मा भवामीत्यर्थः । परं वैकुण्ठम् ।। २९ ।।

Gita Press translation – Are you Hrī (the goddess presiding over the virtue of bashfulness) or Pārvatī (the divine consort of Lord Śiva) or Vāk (the goddess presiding over speech) or Ramā (Goddess Lakṣmī) living in seclusion like a hermitess in this forest in search of your lord, who has (I am sure) realized all his ambitions by merely craving for your feet? (If you are none else than Goddess Ramā) where has the lotus bud (Your invariable companion and distinguishing mark) dropped from the tips of your fingers? (28) (No,) you are none of the (aforesaid), O damsel with well-formed thighs, since you touch the ground (with your feet.) (Therefore,) be pleased to grace this city with myself, an eminent hero of extraordinary prowess, even as Śrī (the goddess of beauty and prosperity) adorns the transcendental realm (of Vaikuṇṭha) with (Her Consort) Lord Viṣṇu (the Soul of sacrifices) (29).

श्रयति हरिं तच्छीला = श्री: ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘श्री’ is derived from the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४). The ending ञकार: of ‘श्रिञ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(1) श्रि + क्विँप् । By वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following any one of the the verbal roots listed below. Simultaneously there is an elongation of the (vowel contained in) the verbal root and there is an absence of संप्रसारणम् (if applicable.)
(i) √वच् (वचँ परिभाषणे २. ५८)
(ii) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(iii) √स्तु (ष्टुञ् स्तुतौ २. ३८) when preceded by ‘आयत’
(iv) √प्रु (प्रुङ् गतौ १. ११११) when preceded by ‘कट’
(v) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु: – ref. 3-2-150, 3-2-156)
(vi) √श्रि (श्रिञ् सेवायाम् १. १०४४)

(2) श्रि + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) श्रि । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा।

(4) श्री । दीर्घादेश: is done by the same वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च।

Now ‘श्री’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is प्रथमा-एकवचनम्

(5) श्री + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) श्री + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। Note: The ईकार: at the end of the स्त्रीलिङ्ग-प्रातिपदिकम् श्री belongs to the verbal root √श्रि। It is not the feminine affix ‘ङी‘। Hence 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् does not apply here. There are nine such ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि that do not allow सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। They are given in the following verse –
अवी-तन्त्री-स्तरी-लक्ष्मी-तरी-धी-ह्री-श्रियां भियः।
अङ्यन्तत्वात् स्त्रियामेषां न सुलोपः कदाचन ।।
These nine स्त्रीलिङ्ग-प्रातिपदिकानि end in a ईकार: but for these there is no the elision of सुँ-प्रत्ययः because they don’t end in the स्त्री-प्रत्यय: ‘ङी’। Hence 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् does not apply to these nine.

(7) श्रीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the स्त्रीलिङ्ग-प्रातिपदिकम् ‘श्री’ been used in Chapter Ten of the गीता?

2. Commenting on the वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च (used in step 1) the सिद्धान्तकौमुदी says – क्विब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । Please explain.

3. Where else (besides in श्रीः) has the वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च been used in the verses?

4. Where has the substitution ‘शतृँ’ been used in the verses?

5. Which सूत्रम् prescribes the मकार-लोप: in संयता (used in the commentary)?

6. How would you say this in Sanskrit?
“Fortune favors the brave.” Use the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) with the उपसर्ग: ‘अनु’ for ‘to favor.’

Easy questions:

1. Where has the सूत्रम् 7-2-113 हलि लोपः been used in the verses?

2. Which सूत्रम् prescribes the दीर्घादेश: in the form भवामि used in the commentary?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics