Home » 2013 » January » 22

Daily Archives: January 22, 2013

इच्छुः mNs

Today we will look at the form इच्छुः mNs from श्रीधर-स्वामि-टीका on श्रीमद्भागवतम् 10.3.21.

त्वमस्य लोकस्य विभो रिरक्षिषुर्गृहेऽवतीर्णोऽसि ममाखिलेश्वर । राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूह्यमाना निहनिष्यसे चमूः ।। १०-३-२१ ।।
अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर । स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्युदायुधः ।। १०-३-२२ ।।

श्रीधर-स्वामि-टीका
रिरक्षिषु: रक्षितुमिच्छुवतीर्णोऽसि कृष्णेन वर्णेन । अतः साधूनां रक्षणार्थे राजन्यसंज्ञा येऽसुरकोटियूथपास्तैर्निर्व्यूह्यमाना इतस्ततश्चाल्यमानाश्चमूः सेना निहनिष्यसे संहरिष्यसि ।। २१ ।। किंतु तथाप्यप्रमत्तेन त्वया भाव्यमित्याह – अयं त्विति । असभ्यः खलः । समर्पितं कथितम् । अभिसरत्यागमिष्यति ।। २२ ।।

Gita Press translation – Intending to protect this universe, O Lord, the Ruler of all, You have descended in my house. You will (in course of time) extirpate (for the protection of the righteous) armies led by numberless Asura chiefs passing under the name of Kṣatriya princes (21). Hearing of (anticipating) Your birth in our house, this villain (of a Kaṁsa) actually killed Your elder brothers, O Ruler of the gods! Learning of Your advent as soon as it is intimated by his men, he will rush in this very moment with uplifted weapons (22).

इच्छति तच्छील: = इच्छुः ।

The प्रातिपदिकम् ‘इच्छु’ is derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८). The ending उकार: of ‘इषुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The प्रातिपदिकम् ‘इच्छु’ has been given as a readymade form by पाणिनिः by the सूत्रम् 3-2-169 विन्दुरिच्छुः। The derivation can be deduced as follows:

(1) इछ् + उ । By 3-2-169 विन्दुरिच्छुः – The two ready made forms ‘विन्दु’ (from the verbal root √विद् (विदँ ज्ञाने २. ५९) with the augment ‘नुँम्’) and ‘इच्छु’ (from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) with the substitution ‘छ्’) are given to denote an agent who performs an action because of his nature/habit or sense of duty or skill. Note: The अनुवृत्तिः of उः comes into this सूत्रम् from 3-2-168 सनाशंसभिक्ष उः।

(2) इतुँक् छ् + उ । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the “तुँक्”-आगमः when a छकारः follows in संहितायाम्। 1-1-46 आद्यन्तौ टकितौ places the “तुँक्”-आगमः at the end of the short vowel (in this case इकारः।)

(3) इत् छ् + उ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) इच्छु । By 8-4-40 स्तोः श्चुना श्चुः

‘इच्छु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) इच्छु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) इच्छु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) इच्छुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 3-2-169 विन्दुरिच्छुः (used in step 1), the तत्त्वबोधिनी says – ‘विद ज्ञाने’ इत्यस्यैव ग्रहणं नेतरेषाम्। एवमिषेरपि इच्छार्थकस्यैव ग्रहणं न तु ‘इष गतौ’, ‘इष आभीक्ष्ण्ये’ इत्यनयोः। Please explain.

3. Which सूत्रम् prescribes the substitution of ‘वध’ in the form न्यवधीत्?

4. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the verses?

5. Can you spot the affix ‘ड’ in the verses?

6. How would you say this in Sanskrit?
“All people are (naturally) desirous of obtaining happiness.” Use the अव्ययम् ‘आप्तुम्’ for ‘of obtaining (to obtain.)’

Easy questions:

1. In the verses can you spot a प्रातिपदिकम् which ends in a नकार:?

2. Which सूत्रम् prescribes the सकार-लोप: (elision of ‘स्’) in the form असि?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics