Home » Example for the day » भासा fIs

भासा fIs

Today we will look at the form भासा fIs from श्रीमद्भागवतम् 10.13.55.

एवं सकृद्ददर्शाजः परब्रह्मात्मनोऽखिलान् । यस्य भासा सर्वमिदं विभाति सचराचरम् ।। १०-१३-५५ ।।
ततोऽतिकुतुकोद्वृत्य स्तिमितैकादशेन्द्रियः । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ।। १०-१३-५६ ।।

श्रीधर-स्वामि-टीका
एवं सकृदेकदैव ददर्श । परब्रह्मणो विशेषणं यस्येति ।। ५५ ।। अतिकुतुकेनाश्चर्येणोद्वृत्य दृष्टीः परावृत्य हंसपृष्ठे निपत्येति वा । कुतुकशब्दे तृतीयायाश्छान्दसो लुक् । यद्वा उद्वृत्यः इति छेदः । अतिकुतुकेन उद्वृत्यो विलोड्यो विपर्यस्तः स्वस्मिन्निति यावत् । पाठान्तरे त्वतिकुतुकेनोद्वृत्तः क्षुभितः । तेषां धाम्ना तेजसा स्तब्धसर्वेन्द्रियो ब्रह्मा तूष्णीं निश्चलोऽभूत् । अत्र दृष्टान्तः – पूर्देवी व्रजाधिष्ठात्री काचिद्देवता तस्या अन्ति समीपे पुत्रिका चतुर्मुखीकृतकप्रतिमेव ।। ५६ ।।

Gita Press translation – In this way (but) once Brahmā (the birth-less) saw them all as identical with the transcendent Brahma (Absolute), by whose effulgence this entire creation including animate and inanimate beings stands revealed (55). Thereupon turning away his gaze in great wonder (and) with all his eleven Indriyas (the five senses of perception, the five organs of action and the mind) having been overpowered by their splendor, Brahmā (the birth-less one) stood mute like a doll by the side of the Deity presiding over the land of Vraja (56).

भासते तच्छीला = भा: । तया भासा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘भास्’ is derived from the verbal root √भास् (भासृँ दीप्तौ १. ७११). The ending ऋकार: of ‘भासृँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) भास् + क्विँप् । By 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following any one of the the verbal roots listed below –
(i) √भ्राज् (टुभ्राजृँ दीप्तौ १. ९५७)
(ii) √भास् (भासृँ दीप्तौ १. ७११)
(iii) √धुर्व् (धुर्वीँ हिंसार्थ: १. ६५४)
(iv) √द्युत् (द्युतँ दीप्तौ १. ८४२)
(v) √ऊर्ज् (ऊर्जँ बलप्राणनयोः १०. २३)
(vi) √पॄ (पॄ पालनपूरणयोः ३. ४)
(vii) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु: – ref. 3-2-150, 3-2-156)
(viii) √स्तु (ष्टुञ् स्तुतौ २. ३८) when preceded by ‘ग्रावन्’

(2) भास् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) भास् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा।

‘भास्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is तृतीया-एकवचनम्।

(4) भास् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) भास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।

= भासा ।

Questions:

1. Where has the प्रातिपदिकम् ‘भास्’ been used in Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ (used in step 1) the काशिका says – किमर्थमिदमुच्यते, यावता ‘अन्येभ्योऽपि दृश्यन्ते’, ‘क्विप् च’ (३-२-७५, ७६) इति क्विप् सिद्ध एव? ताच्छीलिकैर्बाध्यते। वासरूपविधिर्नास्तीत्युक्तम्। अथ तु प्रायिकमेतत्। ततस्तस्यैवायं प्रपञ्च:। Please explain.

3. Derive the प्रातिपदिकम् ‘पुर्’ (used as part of the compound पूर्देवी) from the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४) using the सूत्रम् 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌।

4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

5. Which सूत्रम् prevents the affix ‘क्त’ from taking the augment इट् in the form ‘स्तब्ध’ (used as part of the compound स्तब्धसर्वेन्द्रिय: in the commentary)? Hint: ‘स्तब्ध’ is derived from the सौत्र-धातु: ‘स्तन्भुँ’।

6. How would you say this in Sanskrit?
“The moon shines by the reflected light of the Sun.” Use the adjective प्रातिपदिकम् ‘प्रतिबिम्बित’ (feminine प्रतिबिम्बिता) for ‘reflected.’

Easy questions:

1. Which सूत्रम् prescribes the लुक् elision of the affix ‘शप्’ in the form विभाति?

2. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘भास्’ been used in Chapter Eleven of the गीता?
    Answer: The प्रातिपदिकम् ‘भास्’ has been used in the following verse:
    दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
    यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः || 11-12||

    The विवक्षा in भा: is प्रथमा-एकवचनम् and भास: is षष्ठी-एकवचनम्।

    2. Commenting on the सूत्रम् 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ (used in step 1) the काशिका says – किमर्थमिदमुच्यते, यावता ‘अन्येभ्योऽपि दृश्यन्ते’, ‘क्विप् च’ (३-२-७५, ७६) इति क्विप् सिद्ध एव? ताच्छीलिकैर्बाध्यते। वासरूपविधिर्नास्तीत्युक्तम्। अथ तु प्रायिकमेतत्। ततस्तस्यैवायं प्रपञ्च:। Please explain.
    Answer: किमर्थमिदमुच्यते, यावता ‘अन्येभ्योऽपि दृश्यन्ते’, ‘क्विप् च’ (३-२-७५, ७६) इति क्विप् सिद्ध एव? What is the need to explicitly mention these verbal roots in a separate सूत्रम् when 3-2-76 क्विप् च read along with 3-2-75 अन्येभ्योऽपि दृश्यन्ते already mandates क्विप्?
    ताच्छीलिकैर्बाध्यते – The क्विप् mandated by 3-2-76 cannot apply in the sense of तच्छीलतद्धर्मतत्साधुकारिषु (to denote an agent who performs an action because of his nature/habit or sense of duty or skill) because it is negated by the affixes तृन् etc (prescribed by 3-2-135 etc.) which are specifically prescribed in the sense of तच्छीलतद्धर्मतत्साधुकारिषु।
    But 3-1-94 वासरूपोऽस्त्रियाम् should allow us to still apply 3-2-76 क्विप् च in the sense of तच्छीलतद्धर्मतत्साधुकारिषु। No. 3-1-94 cannot be invoked here because it has been mentioned that वासरूपविधिर्नास्ति – The rule 3-1-94 has no influence over the section तच्छीलतद्धर्मतत्साधुकारिषु।
    अथ तु प्रायिकम् एतत्। In reality though the statement वासरूपविधिर्नास्ति is प्रायिकम् – not universal. ततस्तस्यैवायं प्रपञ्च: – Hence the सूत्रम् 3-2-177 is really just an elaboration on 3-2-76 क्विप् च।

    3. Derive the प्रातिपदिकम् ‘पुर्’ (used as part of the compound पूर्देवी) from the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४) using the सूत्रम् 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌।
    Answer: पॄ + क्विँप् । By 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌।
    = पॄ + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = पॄ । By 6-1-67 वेरपृक्तस्य ।
    = पुर् । By 7-1-102 उदोष्ठ्यपूर्वस्य, 1-1-51 उरण् रपरः।

    ‘पुर्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

    4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?
    Answer: The सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु has been used in the form अभूत् derived from the verbal root √भू (भू सत्तायाम् १. १).

    Please see the following post for the derivation of the form अभूत् –
    http://avg-sanskrit.org/2012/04/16/अभूत्-3as-लुँङ्-2/

    5. Which सूत्रम् prevents the affix ‘क्त’ from taking the augment इट् in the form ‘स्तब्ध’ (used as part of the compound स्तब्धसर्वेन्द्रिय: in the commentary)? Hint: ‘स्तब्ध’ is derived from the सौत्र-धातु: ‘स्तन्भुँ’।
    Answer: The ending letter ‘उ’ of the verbal root ‘स्तन्भुँ’ is a इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः।
    The form ‘स्तब्ध’ is derived as follows:
    स्तन्भ् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = स्तन्भ् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-15 यस्य विभाषा stops 7-2-35 आर्धधातुकस्येड् वलादेः because of the optionality prescribed by 7-2-56 उदितो वा।
    = स्तभ् + त । By 6-4-24 अनिदितां हल उपधायाः क्ङिति।
    = स्तभ् + ध । By 8-2-40 झषस्तथोर्धोऽधः।
    = स्तब्ध । By 8-4-53 झलां जश् झशि।
    ‘स्तब्ध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “The moon shines by the reflected light of the Sun.” Use the adjective प्रातिपदिकम् ‘प्रतिबिम्बित’ (feminine प्रतिबिम्बिता) for ‘reflected.’
    Answer: सूर्यस्य प्रतिबिम्बितया भासा चन्द्रमा: विभाति = सूर्यस्य प्रतिबिम्बितया भासा चन्द्रमा विभाति।

    Easy questions:

    1. Which सूत्रम् prescribes the लुक् elision of the affix ‘शप्’ in the form विभाति?
    Answer: The सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः prescribes the लुक् elision of the affix ‘शप्’ in the form विभाति।

    Please see answer to question 2 in the following comment for derivation of the form विभाति – http://avg-sanskrit.org/2012/01/09/बभार-3as-लिँट्/#comment-3081

    2. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?
    Answer: The सूत्रम् 6-4-134 अल्लोपोऽनः has been used in the form धाम्ना (नपुंसकलिङ्ग-प्रातिपदिकम् ‘धामन्’, तृतीया-एकवचनम्)।

    धामन् + टा । By 4-1-2 स्वौजसमौट्छष्टा………।
    = धामन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। ‘धामन्’ gets the भ-सञ्ज्ञा here by 1-4-18 यचि भम्।
    = धाम्न् + आ । By 6-4-134 अल्लोपोऽनः – There is an elision of the letter ‘अ’ of ‘अन्’ when
    i) the ‘अन्’ belongs to a अङ्गम् and
    ii) the ‘अन्’ is (immediately) followed by a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with the letter ‘य्’ or a vowel (अच्)।

    Note: स्वादि-प्रत्यया: are the प्रत्यया: prescribed from 4-1-2 स्वौजसमौट्छष्टा……… up to the end of Chapter Five of the अष्टाध्यायी।
    = धाम्ना ।

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics