Home » 2013 » January » 29

Daily Archives: January 29, 2013

धिया fIs

Today we will look at the form धिया fIs from श्रीमद्भागवतम् 3.17.29.

स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः । रोषं समुत्थं शमयन्स्वया धिया व्यवोचदङ्गोपशमं गता वयम् ।। ३-१७-२९ ।।
पश्यामि नान्यं पुरुषात्पुरातनाद्यः संयुगे त्वां रणमार्गकोविदम् । आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ।। ३-१७-३० ।।

श्रीधर-स्वामि-टीका
उपशमं युद्धादिकौतुकादुपरमम् ।। २९ ।। युद्धमार्गनिपुणं त्वां यस्तोषयिष्यति तमिहि गच्छ । गृणते स्तुवन्ति ।। ३० ।।

Gita Press translation – Thus wantonly mocked by an enemy whose vanity knew no bounds, the worshipful lord of waters waxed angry : but he managed to curb the anger that had sprung in him by dint of his reason and replied, “O dear one, we have (now) desisted from warfare (have grown too old for a combat) (29). I do not see anyone else than the most ancient Person (Lord Viṣṇu), who will give satisfaction in battle to you, who are so skilled in the ways of war. Therefore, O chief of the Asuras, approach Him, whom even heroes like you mention with praise (30).

ध्यायति तच्छीला = धी: । (करणस्य कर्तृत्वविवक्षायां क्विप्।) तया धिया ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘धी’ is derived from the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६).

(1) ध्या + क्विँप् । By the वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) ध्यायते: सम्‍प्रसारणं च – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६). Simultaneously there is सम्‍प्रसारणम् of (the यकार: contained in) the verbal root. Note: By 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows. Hence the ending ऐकार: of ‘ध्यै’ is replaced by a आकार:।

(2) ध्या + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) ध्या । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा।

(4) ध् य् आ = ध् इ आ । Here सम्‍प्रसारणम् is done by the same वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) ध्यायते: सम्‍प्रसारणं च।

(5) ध् इ = धि । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(6) धी । By 6-4-2 हलः – (The ending vowel of) a अङ्गम् which ends in a सम्प्रसारणम् (ref 1-1-45) is elongated provided that सम्प्रसारणम् follows a consonant that belongs to the अङ्गम्।

Now ‘धी’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is तृतीया-एकवचनम्

(7) धी + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(8) धी + आ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(9) ध् इयँङ् + आ । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।

Note: 6-4-77 is applied here because – as shown above – the ending ईकार: of “धी” belongs to a धातु:। As per 1-1-53 ङिच्च, only the ending ईकार: is replaced by “इयँङ्”।

(10) धिया । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. The वृत्ति: of the सूत्रम् 6-4-2 हलः (used in step 6) says – अङ्गावयवाद्धलः परं यत्‍संप्रसारणं तदन्‍तस्‍य दीर्घः । Commenting on this the तत्त्वबोधिनी says – अङ्गावयवात्किम्? निरुतम् । तदन्ताङ्गस्य किम्? विध्यति । Please explain.

2. Can you recall a सूत्रम् in which पाणिनि: specifically mentions the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६)?

3. Where has the सूत्रम् 6-4-92 मितां ह्रस्वः been used in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘समुत्थ’?

5. Can you spot the augment ‘उम्’ in the verses?

6. How would you say this in Sanskrit?
Arjuna asked Śrī Kṛṣṇa – “What are the characteristics of one whose intellect is steady?” Use the neuter noun ‘लक्षण’ for ‘characteristic.’

Easy questions:

1. Where has the verbal root √इ (इण् गतौ २. ४०) been used in a तिङन्तं पदम् in the verses?

2. In the verses can you spot a प्रातिपदिकम् which is used only in the plural?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics