Home » 2013 » January » 03

Daily Archives: January 3, 2013

यास्यन् mNs

Today we will look at the form यास्यन् mNs from श्रीमद्भागवतम् 1.8.45.

सूत उवाच
पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्निव मायया ।। १-८-४४ ।।
तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन्प्रेम्णा राज्ञा निवारितः ।। १-८-४५ ।।

श्रीधर-स्वामि-टीका
कलानि मधुराणि पदानि येषु तैर्वाक्यैः परिणूतः स्तुतोऽखिल उदयो महिमा यस्य सः । णु स्तुतावित्यस्मात् । परिणुतेति वक्तव्ये दीर्घश्छन्दोनुरोधेन । मन्दमीषत् । तस्य हास एव माया । वक्ष्यति हि ‘हासो जनोन्मादकरी च माया’ इति ।। ४४ ।। त्वयि मेऽनन्यविषया मतिरिति यत्प्रार्थितं तद्बाढमित्यङ्गीकृत्य रथस्थानाद्गजसाह्वयमागत्य पश्चात्तां चान्याश्च सुभद्राप्रमुखाः स्त्रिय उपामन्त्र्यानुज्ञाप्य स्वपुरं यास्यन् राज्ञा युधिष्ठिरेण प्रेम्णाऽत्रैव किंचित्कालं निवसेति संप्रार्थ्य निवारितः ।। ४५ ।।

Gita Press translation – Sūta went on: In this way when Pṛthā (Kuntī) extolled in sweet words the consummate glory of Lord Vaikuṇṭha (Śrī Kṛṣṇa), He gently smiled as if bewitching her by His Māyā (deluding potency) (44). “So be it,” said Śrī Kṛṣṇa and, taking leave of her, entered the city of Hastināpura once again; then, after bidding adieu to the other ladies as well, He was about to leave for Dwārakā when king Yudhiṣṭhira detained Him out of love (45).

The प्रातिपदिकम् ‘यास्यत्’ is derived from the verbal root √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४).

In the धातु-पाठः, √या has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √या takes परस्मैपद-प्रत्यया: by default.

(1) या + लृँट् । By 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) या + शतृँ । 3-3-14 लृटः सद् वा – An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट् । Note: As per 3-2-127 तौ सत्‌ – The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √या is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

(4) या + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) या + स्य + अत् । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

(6) यास्यत् । By 6-1-97 अतो गुणे

‘यास्यत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(7) यास्यत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य

(8) यास्य नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an ‘उक्’ (‘उ’, ‘ऋ’, ‘ऌ’) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. Note: The ऋकार: as a इत् in the affix ‘शतृँ’ allows 7-1-70 to apply here.

(9) यास्यन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(10) यास्यन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Note: Now ‘यास्यन्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.

(11) यास्यन् । By 8-2-23 संयोगान्तस्य लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् ‘यास्यन्त्’ takes लोपः। Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. Where has लृँट् been used with the verbal root √या in Chapter Two of the गीता?

2. Where else (besides in यास्यन्) has ‘शतृँ’ been used in the verses?

3. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

4. Can you spot the affix ‘ट’ in the commentary?

5. Which सूत्रम् is used for the ककारादेश: in the word वाक्यैः used in the commentary?

6. How would you say this in Sanskrit?
“About to go to the forest, Śrī Rāma took leave of his (own) mother Kausalyā.” Use the verbal root √मन्त्र् (मत्रिँ गुप्तपरिभाषणे १०. १९९) with the उपसर्गौ ‘उप’ + ‘आङ् (आ)’ for ‘to take leave.’ Remember the गण-सूत्रम् – आकुस्मादात्मनेपदिन:।

Easy questions:

1. Can you spot the affix ‘णल्’ in the verses?

2. Where has the सूत्रम् 6-4-105 अतो हेः  been used in the commentary?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics