Home » Example for the day » दीप्तिम् fAs

दीप्तिम् fAs

Today we will look at the form दीप्तिम् fAs from श्रीमद्-वाल्मीकि-रामायणम् 1.7.24.

ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघः । उपपन्नो गुणोपेतैरन्वशासद्वसुंधराम् ।। १-७-२० ।।
अवेक्षमाणश्चारेण प्रजा धर्मेण रक्षयन् । प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ।। १-७-२१ ।।
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः । स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ।। १-७-२२ ।।
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः । मित्रवान् नतसामन्तः प्रतापहतकण्टकः । स शशास जगद् राजा दिवि देवपतिर्यथा ।। १-७-२३ ।।
तैर्मन्त्रिभिर्मन्त्रहिते निविष्टैर्वृतोऽनुरक्तैः कुशलैः समर्थैः । स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः ।। १-७-२४ ।।

Gita Press translation – Assisted by such qualified ministers, as mentioned above, and priests and counsellors, and free from (all) vices, Emperor Daśaratha ruled over the (entire) globe (20). Seeing everything with his eyes in the form of spies and protecting the people through righteousness, (nay) providing maintenance for his subjects and abstaining from unrighteousness, the said tiger among men, who was munificent and true to his promise and well-known (as such) in (all) the three worlds, ruled over this earth while residing in Ayodhyā (21-22). He never met an enemy, who could match, much less excel, him (in strength), and had a number of allies; the rulers of the adjoining territories bowed to him (accepted his suzerainty) and (all) his enemies were got rid of by his (very) glory. (In this way) the emperor ruled over the world (even) as Indra (the ruler of the gods) reigns (supreme) in heaven (23). Surrounded by the aforesaid counsellors, who had been charged with the act of deliberation and were devoted to the interests of the state, (nay) who were clever and efficient and loyal to the king, the said monarch (Emperor Daśaratha) shone with splendor even as a rising sun shines bright when joined with its glorious rays (24).

दीप्यतेऽनयेति दीप्ति:।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘दीप्ति’ is derived from the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५).

(1) दीप् + क्तिन् । By 3-3-94 स्त्रियां क्तिन् – The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: As per 7-2-14 श्वीदितो निष्ठायाम्, the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५) does not allow a निष्ठा affix to take the augment इट्। Now by the वार्तिकम् (under 3-3-103 गुरोश्च हलः) निष्ठायां सेट इति वक्तव्यम् – The affix ‘अ’ prescribed by the सूत्रम् 3-3-103 गुरोश्च हलः should only be used following a verbal root which allows a निष्ठा affix (ref. 1-1-26) to take the augment इट्। This वार्तिकम् (under 3-3-103 गुरोश्च हलः) prevents 3-3-103 from applying here.

(2) दीप् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: 7-2-9 तितुत्रतथसिसुसरकसेषु च prevents 7-2-35 आर्धधातुकस्येड् वलादेः from adding the augment इट् to the affix ‘ति’।

= दीप्ति । ‘दीप्ति’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(3) दीप्ति + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(4) दीप्तिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In the first fifteen verses of Chapter Two of the गीता can you find a प्रातिपदिकम् (used as part of a compound) in which the वार्तिकम् – निष्ठायां सेट इति वक्तव्यम् finds application?

2. Where has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in the verses?

3. From which verbal root is the प्रातिपदिकम् ‘उपपन्न’ derived?

4. Which सूत्रम् prescribes the augment मुँक् in the form अवेक्षमाण:?

5. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?

6. How would you say this in Sanskrit?
“The luster of the stars is seen only as long as the sun doesn’t rise.” Paraphrase to “So long is the luster of the stars seen as long as the sun doesn’t rise.” Use the अव्ययम् ‘तावत्’ for ‘so long’ and ‘यावत्’ for ‘as long as.’

Easy questions:

1. Where has the सूत्रम् 7-3-77 इषुगमियमां छः been used in the verses?

2. From which प्रातिपदिकम् is इमाम् derived?


1 Comment

  1. 1. In the first fifteen verses of Chapter Two of the गीता can you find a प्रातिपदिकम् (used as part of a compound) in which the वार्तिकम् – निष्ठायां सेट इति वक्तव्यम् finds application?
    Answer: The वार्तिकम् – निष्ठायां सेट इति वक्तव्यम् finds application in the स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्राप्ति’ used (as part of the compound देहान्तरप्राप्ति:) in the following verse of the गीता –
    देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
    तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ।। 2-13 ।।

    The प्रातिपदिकम् ‘प्राप्ति’ is derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) preceded by the उपसर्ग: ‘प्र’ as follows –

    प्र आप् + क्तिन् । By 3-3-94 स्त्रियां क्तिन्। 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः। Now the वार्तिकम् (under 3-3-103 गुरोश्च हलः) निष्ठायां सेट इति वक्तव्यम् prevents 3-3-103 from applying here. If 3-3-103 were to apply we would not get the desired form ‘प्राप्ति’।
    = प्र आप् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = प्राप्ति । By 6-1-101 अकः सवर्णे दीर्घः।
    ‘प्राप्ति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. Where has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in the verses?
    Answer: The सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति has been used in the form अनुरक्तैः (प्रातिपदिकम् ‘अनुरक्त’, पुंलिङ्गे तृतीया-बहुवचनम्)।

    Please see the answer to question 5 in the following comment for derivation of the form अनुरक्तैः – http://avg-sanskrit.org/2012/12/26/गायन्त्यः-fnp/#comment-10552

    3. From which verbal root is the प्रातिपदिकम् ‘उपपन्न’ derived?
    Answer: The प्रातिपदिकम् ‘उपपन्न’ is derived from the verbal root √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्गः ‘उप’ as follows –

    उप पद् + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = उप पद् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = उप पन् + न । By 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः।
    = उपपन्न ।

    ‘उपपन्न’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Which सूत्रम् prescribes the augment मुँक् in the form अवेक्षमाण:?
    Answer: The सूत्रम् 7-2-82 आने मुक् prescribes the augment मुँक् in the form अवेक्षमाण: (प्रातिपदिकम् ‘अवेक्षमाण’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    The प्रातिपदिकम् ‘अवेक्षमाण’ is derived from the verbal root is √ईक्ष् (ईक्षँ दर्शने १. ६९४) preceded by the उपसर्गः ‘अव’ as follows –

    अव ईक्ष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अव ईक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अव ईक्ष् + शानच् । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = अव ईक्ष् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अव ईक्ष् + शप् + आन । By 3-1-68 कर्तरि शप्‌।
    = अव ईक्ष् + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अव ईक्ष मुँक् + आन । By 7-2-82 आने मुक् – The letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment मुँक् joins after the letter ‘अ’।
    = अव ईक्ष म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अव ईक्षमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।
    = अवेक्षमाण । By 6-1-87 आद्गुणः। ‘अवेक्षमाण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?
    Answer: The verbal root √इ (इण् गतौ २. ४०) – preceded by the उपसर्गः ‘उद्’ – has been used in the form उदितः (प्रातिपदिकम् ‘उदित’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    उद् इ + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = उद् इ + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = उदित । Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents 7-2-35 आर्धधातुकस्येड् वलादेः। 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः।
    ‘उदित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “The luster of the stars is seen only as long as the sun doesn’t rise.” Paraphrase to “So long is the luster of the stars seen as long as the sun doesn’t rise.” Use the अव्ययम् ‘तावत्’ for ‘so long’ and ‘यावत्’ for ‘as long as.’
    Answer: यावत् सूर्यः न उदेति तावत् एव नक्षत्राणाम् दीप्तिः दृश्यते = यावत् सूर्यो नोदेति तावदेव नक्षत्राणां दीप्तिर्दृश्यते।

    Easy questions:

    1. Where has the सूत्रम् 7-3-77 इषुगमियमां छः been used in the verses?
    Answer: The सूत्रम् 7-3-77 इषुगमियमां छः has been used in the form अध्यगच्छत् – derived from √गम् (गमॢँ गतौ १. ११३७).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गम् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + ति । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + त् । By 3-4-100 इतश्च।
    = गम् + शप् + त् । By 3-1-68 कर्तरि शप्‌।
    = गम् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + त् । By 7-3-77 इषुगमियमां छः – When followed by an affix which begins with the letter ‘श्’ as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets the letter ‘छ्’ as replacement. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘म्’ of the अङ्गम् gets replaced.
    = गतुँक् छ् + अ + त् । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = गत् छत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अट् गत् छत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ गत् छत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अगच्छत् । By 8-4-40 स्तोः श्चुना श्चुः।

    2. From which प्रातिपदिकम् is इमाम् derived?
    Answer: इमाम् (स्त्रीलिङ्गे द्वितीया-एकवचनम्) is derived from the सर्वनाम-प्रातिपदिकम् ‘इदम्’
    Please see answer to easy question 1 in the following comment for derivation of the form इमाम् – http://avg-sanskrit.org/2012/08/03/सरीसृपम्-nns/#comment-4134

Leave a comment

Your email address will not be published.

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics