Home » Example for the day » जुगुप्सया – fIs

जुगुप्सया – fIs

Today we will look at the form जुगुप्सया fIs from the श्रीधर-स्वामि-टीका on श्रीमद्भागवतम् 8.9.22.

ते पालयन्तः समयमसुराः स्वकृतं नृप । तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ ८-९-२२ ॥
तस्यां कृतातिप्रणयाः प्रणयापायकातराः । बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ ८-९-२३ ॥

श्रीधर-स्वामि-टीका
तया कृतः स्नेहो येषु । स्त्रिया सह विवादस्य जुगुप्सया ॥ २२ ॥ कृतोऽतिप्रणयः स्नेहो यैः । प्रणयापायेन कातरा भीताः । एते तावत्कृपणाः पूर्वं किंचित्पिबन्तु, यूयं तु धीराः क्षणं प्रतीक्षध्वमित्यादिबहुमानेनाबद्धा नियन्त्रिताः समयपालनादिभिः षड्भिरेतैः कारणैरप्रियं किंचिदपि नोचुः, किंतु तूष्णीमासन् ॥ २३ ॥

Gita Press translation – Respecting the promise made by them (that they would accept whatever might be done by the girl,) O king, the Asuras, who had bestowed their love on Her, kept quiet (also) because they abhorred (the very idea of) wrangling with a woman (22). Cherishing the utmost affection for Her and afraid of losing it, and restrained by excessive regard (shown to them by Her,) they uttered nothing unpalatable (23).

“जुगुप्स” is a सन्नन्त-धातुः derived from the verbal root √गुप् (गुपूँ रक्षणे, भ्वादि-गणः, धातु-पाठः #१. ४६१).

(1) गुप् + सन् । As per 3-1-5 गुप्तिज्किद्भ्यः सन् – The affix सन् is employed after the verbal roots – √गुप् (गुपँ गोपने १. ११२५), √तिज् (तिजँ निशाने १. ११२६) and √कित् (कितँ निवासे रोगापनयने च १. ११४८).

As per the वार्तिकम् – गुपेर्निन्दायाम् – The affix सन् is employed after the verbal root √गुप् (गुपँ गोपने १. ११२५) in the sense of “to censure/despise.”

(2) गुप् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term “धातोः”। Therefore neither 7-2-35 आर्धधातुकस्येड् वलादेः nor 7-3-86 पुगन्तलघूपधस्य च applies here.

(3) गुप्स् गुप्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) जुप्स् गुप्स । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(5) जुगुप्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

“जुगुप्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we form the feminine प्रातिपदिकम् “जुगुप्सा” from the सन्नन्त-धातुः “जुगुप्स”।

(6) जुगुप्स + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(7) जुगुप्स् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= जुगुप्स । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जुगुप्स” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(8) जुगुप्स + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender. See advanced questions.

(9) जुगुप्स + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(10) जुगुप्सा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(11) जुगुप्सा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) जुगुप्सा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(13) जुगुप्से + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(14) जुगुप्सया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the सूत्रम् 3-1-5 गुप्तिज्किद्भ्यः सन् been used in the गीता?

2. In which word in the verses does the सूत्रम् 6-4-22 असिद्धवदत्राभात्‌ find application?

3. In which word in the verses has सम्प्रसारणम् been used?

4. How would you say this in Sanskrit?
“I detest (despise) laziness.” Use the नपुंसकलिङ्ग-प्रातिपदिकम् “आलस्य” for “laziness.” Use पञ्चमी-विभक्तिः with “आलस्य”।

Advanced Questions:

1. What is the purpose of having पकारः as a इत् in the affix टाप् (prescribed by 4-1-4)? The काशिका gives the answer as पकारः सामान्यग्रहणार्थः। Please explain.

2. What is the purpose of having टकारः as a इत् in the affix टाप् (prescribed by 4-1-4)? The काशिका gives the answer as टकारः सामान्यग्रहणाविघातार्थः। Please explain.

Easy Questions:

1. In the commentary can you spot a प्रातिपदिकम् which ends in a षकारः?

2. Which सूत्रम् is used for the “इयँङ्”-आदेशः in the form स्त्रिया?


1 Comment

  1. 1. Where has the सूत्रम् 3-1-5 गुप्तिज्किद्भ्यः सन् been used in the गीता?
    Answer: The सूत्रम् 3-1-5 गुप्तिज्किद्भ्यः सन् has been used with the affix सन् in the form तितिक्षस्व derived from the verbal root √तिज् (तिजँ निशाने १. ११२६) in the following verse:
    मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
    आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ 2-14 ॥

    The derivation of the सन्नन्त-धातुः “तितिक्ष” is as follows:
    तिज् + सन् । As per 3-1-5 गुप्तिज्किद्भ्यः सन् – The affix सन् is employed after the verbal roots – √गुप् (गुपँ गोपने १. ११२५), √तिज् (तिजँ निशाने १. ११२६) and √कित् (कितँ निवासे रोगापनयने च १. ११४८).
    As per the वार्तिकम् – तिजेः क्षमायाम् – The affix सन् is employed after the verbal root √तिज् (तिजँ निशाने १. ११२६) in the sense of “to endure/forbear.”
    = तिज् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term “धातोः”। Therefore neither 7-2-35 आर्धधातुकस्येड् वलादेः nor 7-3-86 पुगन्तलघूपधस्य च applies here.
    = तिज्स् तिज्स । By 6-1-9 सन्यङोः।
    = ति तिज्स । By 7-4-60 हलादिः शेषः।
    = ति तिग्स । By 8-2-30 चोः कुः।
    = तितिग्ष । By 8-3-59 आदेशप्रत्यययो:।
    = तितिक्ष । By 8-4-55 खरि च।

    “तितिक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष:, एकवचनम्।
    तितिक्ष + लोँट् । By 3-3-162 लोट् च।
    = तितिक्ष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तितिक्ष + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-62 पूर्ववत् सनः, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = तितिक्ष + से । By 3-4-80 थासस्से।
    = तितिक्ष + स्व । By 3-4-91 सवाभ्यां वामौ।
    = तितिक्ष + शप् + स्व । By 3-1-68 कर्तरि शप्‌।
    = तितिक्ष + अ + स्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = तितिक्षस्व । By 6-1-97 अतो गुणे।

    2. In which word in the verses does the सूत्रम् 6-4-22 असिद्धवदत्राभात्‌ find application?
    Answer: The सूत्रम् 6-4-22 असिद्धवदत्राभात् has been used in the word आसन् derived from the धातुः √अस् (असँ भुवि २. ६०). The meaning of the सूत्रम् 6-4-22 असिद्धवदत्राभात् is as follows:
    [A आभीय-कार्यम् is any operation/rule that is prescribed in the section starting from this rule (6-4-22) up to the end of the ‘भस्य’-अधिकारः (ref. 6-4-129), that is up to the end of the Sixth Chapter.] When one आभीय-कार्यम् is done based on a certain element, then it is considered असिद्धम् (as if it has not happened) in the view of another आभीय-कार्यम् which is based on the same element.

    The विवक्षा in the word आसन् is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + झि। By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अस् + झ् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
    = अस् + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = अस् + झ् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    = स् + अन्त् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by a सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। Note: Since the सार्वधातुक-प्रत्यय: “अन्त्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.
    = आट् + सन्त् । By 6-4-72 आडजादीनाम्, when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. (Note: Due to 6-4-22 असिद्धवदत्राभात्, the अकारलोप: done by 6-4-111 is not seen by 6-4-72. It still sees the अङ्गम् as beginning with a अकार: and therefore applies.) As per 1-1-46 आद्यन्तौ टकितौ, the “आट्”-आगम: joins at the beginning of the अङ्गम्।
    = आ + सन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आसन् । By 8-2-23 संयोगान्तस्य लोपः।

    3. In which word in the verses has सम्प्रसारणम् been used?
    Answer: सम्प्रसारणम् has been used in the form ऊचुः derived from √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वच् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। As per 1-2-5 असंयोगाल्लिट् कित्, the affix “उस्” is a कित् here. This allows 6-1-15 to apply (in the next step.)
    = उ अ च् + उस् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) when followed by an affix which is a कित्।
    Note: 6-1-15 applies first as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)
    = उच् + उस् । By 6-1-108 सम्प्रसारणाच्च।
    = उच् उच् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = उ उच् + उस् । By 7-4-60 हलादिः शेषः।
    = ऊचुस् । By 6-1-101 अकः सवर्णे दीर्घः।
    = ऊचुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    Note: The verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) can also be used to derive the form ऊचुः। Recall that as per 2-4-53 ब्रुवो वचिः, “ब्रू” takes the substitution “वच्” when the intention is to add a आर्धधातुक-प्रत्यय:। Our intention in this example is to use the प्रत्यय: “लिँट्” following the धातु: and we know that an affix which comes in place of “लिँट्” gets the designation आर्धधातुकम् (as per 3-4-115 लिट् च)। Hence we start the derivation with
    वच् (by 2-4-53 ब्रुवो वचिः) + लिँट् । By 3-2-115 परोक्षे लिँट्।
    The rest of the steps are as given above.

    4. How would you say this in Sanskrit?
    “I detest (despise) laziness.” Use the नपुंसकलिङ्ग-प्रातिपदिकम् “आलस्य” for “laziness.” Use पञ्चमी-विभक्तिः with “आलस्य”।
    Answer: आलस्यात् जुगुप्से = आलस्याज्जुगुप्से।

    Advanced Questions:

    1. What is the purpose of having पकारः as a इत् in the affix टाप् (prescribed by 4-1-4)? The काशिका gives the answer as पकारः सामान्यग्रहणार्थः। Please explain.
    Answer: The purpose of having पकारः as a इत् in the affix टाप् is सामान्यग्रहणार्थः – to enable the general term “आप्” to refer to the affixes चाप्/डाप् as well as टाप्।
    For example, consider the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। If the affix टाप् were not to have पकारः as a इत्, 6-1-68 would have applied only in the case of the affixes चाप्/डाप् and not टाप्। This would have been undesirable. Hence पाणिनिः has used पकारः as इत् in the affix टाप्। Now 6-1-68 applies in the case of चाप्/डाप् as well as टाप्।

    2. What is the purpose of having टकारः as a इत् in the affix टाप् (prescribed by 4-1-4)? The काशिका gives the answer as टकारः सामान्यग्रहणाविघातार्थः। Please explain.
    Answer: The purpose of having टकारः as a इत् in the affix टाप् is सामान्यग्रहणाविघातार्थः – not to destroy the सामान्यग्रहणम्। We want the term “आप्” to refer to all three affixes – टाप्, चाप् and डाप्। We do not want “आप्” to refer to टाप् only. If the affix टाप् were not to have टकारः as a इत्, then it would have been “आप्”। Now, as per the the परिभाषा “एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य”, the general term “आप्” would have referred to this specific affix only (since it would have had only one अनुबन्धः or marker) and not चाप्/डाप् (which have two markers.) This would have been undesirable because we want “आप्” to refer to all three affixes – टाप्, चाप् and डाप्। Hence पाणिनिः has used टकारः as a इत् in the affix टाप् which makes टाप् also (just like चाप्/डाप्) have two markers.

    Easy Questions:

    1. In the commentary can you spot a प्रातिपदिकम् which ends in a षकारः?
    Answer: The प्रातिपदिकम् “षष्” used in the form षड्भिः (तृतीया-बहुवचनम्) is a षकारान्त-प्रातिपदिकम्।
    षष् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा……..। The अङ्गम् gets the पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “भिस्” from getting the इत्-सञ्ज्ञा।
    = षड्भिस् । By 8-2-39 झलां जशोऽन्ते।
    = षड्भिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Which सूत्रम् is used for the “इयँङ्”-आदेशः in the form स्त्रिया?
    Answer: The सूत्रम् 6-4-79 स्त्रिया: is used for the “इयँङ्”-आदेश: in the form स्त्रिया (स्त्रीलिङ्ग-प्रातिपदिकम् “स्त्री”, तृतीया-एकवचनम्।)
    स्त्री + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = स्त्री + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्त्र् इयँङ् + आ । By 6-4-79 स्त्रियाः – There is a substitution of “इयँङ्” in place of the term “स्त्री” when followed by a प्रत्यय: beginning with a vowel. As per 1-1-53 ङिच्च, only the ending ईकार: in “स्त्री” is replaced by “इयँङ्”।
    = स्त्रिय् + आ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = स्त्रिया ।

Leave a comment

Your email address will not be published.

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics