Home » 2013 » January » 25

Daily Archives: January 25, 2013

भासा fIs

Today we will look at the form भासा fIs from श्रीमद्भागवतम् 10.13.55.

एवं सकृद्ददर्शाजः परब्रह्मात्मनोऽखिलान् । यस्य भासा सर्वमिदं विभाति सचराचरम् ।। १०-१३-५५ ।।
ततोऽतिकुतुकोद्वृत्य स्तिमितैकादशेन्द्रियः । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ।। १०-१३-५६ ।।

श्रीधर-स्वामि-टीका
एवं सकृदेकदैव ददर्श । परब्रह्मणो विशेषणं यस्येति ।। ५५ ।। अतिकुतुकेनाश्चर्येणोद्वृत्य दृष्टीः परावृत्य हंसपृष्ठे निपत्येति वा । कुतुकशब्दे तृतीयायाश्छान्दसो लुक् । यद्वा उद्वृत्यः इति छेदः । अतिकुतुकेन उद्वृत्यो विलोड्यो विपर्यस्तः स्वस्मिन्निति यावत् । पाठान्तरे त्वतिकुतुकेनोद्वृत्तः क्षुभितः । तेषां धाम्ना तेजसा स्तब्धसर्वेन्द्रियो ब्रह्मा तूष्णीं निश्चलोऽभूत् । अत्र दृष्टान्तः – पूर्देवी व्रजाधिष्ठात्री काचिद्देवता तस्या अन्ति समीपे पुत्रिका चतुर्मुखीकृतकप्रतिमेव ।। ५६ ।।

Gita Press translation – In this way (but) once Brahmā (the birth-less) saw them all as identical with the transcendent Brahma (Absolute), by whose effulgence this entire creation including animate and inanimate beings stands revealed (55). Thereupon turning away his gaze in great wonder (and) with all his eleven Indriyas (the five senses of perception, the five organs of action and the mind) having been overpowered by their splendor, Brahmā (the birth-less one) stood mute like a doll by the side of the Deity presiding over the land of Vraja (56).

भासते तच्छीला = भा: । तया भासा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘भास्’ is derived from the verbal root √भास् (भासृँ दीप्तौ १. ७११). The ending ऋकार: of ‘भासृँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) भास् + क्विँप् । By 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following any one of the the verbal roots listed below –
(i) √भ्राज् (टुभ्राजृँ दीप्तौ १. ९५७)
(ii) √भास् (भासृँ दीप्तौ १. ७११)
(iii) √धुर्व् (धुर्वीँ हिंसार्थ: १. ६५४)
(iv) √द्युत् (द्युतँ दीप्तौ १. ८४२)
(v) √ऊर्ज् (ऊर्जँ बलप्राणनयोः १०. २३)
(vi) √पॄ (पॄ पालनपूरणयोः ३. ४)
(vii) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु: – ref. 3-2-150, 3-2-156)
(viii) √स्तु (ष्टुञ् स्तुतौ २. ३८) when preceded by ‘ग्रावन्’

(2) भास् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) भास् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा।

‘भास्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

The विवक्षा is तृतीया-एकवचनम्।

(4) भास् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) भास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।

= भासा ।

Questions:

1. Where has the प्रातिपदिकम् ‘भास्’ been used in Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ (used in step 1) the काशिका says – किमर्थमिदमुच्यते, यावता ‘अन्येभ्योऽपि दृश्यन्ते’, ‘क्विप् च’ (३-२-७५, ७६) इति क्विप् सिद्ध एव? ताच्छीलिकैर्बाध्यते। वासरूपविधिर्नास्तीत्युक्तम्। अथ तु प्रायिकमेतत्। ततस्तस्यैवायं प्रपञ्च:। Please explain.

3. Derive the प्रातिपदिकम् ‘पुर्’ (used as part of the compound पूर्देवी) from the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४) using the सूत्रम् 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌।

4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

5. Which सूत्रम् prevents the affix ‘क्त’ from taking the augment इट् in the form ‘स्तब्ध’ (used as part of the compound स्तब्धसर्वेन्द्रिय: in the commentary)? Hint: ‘स्तब्ध’ is derived from the सौत्र-धातु: ‘स्तन्भुँ’।

6. How would you say this in Sanskrit?
“The moon shines by the reflected light of the Sun.” Use the adjective प्रातिपदिकम् ‘प्रतिबिम्बित’ (feminine प्रतिबिम्बिता) for ‘reflected.’

Easy questions:

1. Which सूत्रम् prescribes the लुक् elision of the affix ‘शप्’ in the form विभाति?

2. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics