Home » 2013 » January » 17

Daily Archives: January 17, 2013

विदुर mVs

Today we will look at the form विदुर mVs from श्रीमद्भागवतम् 4.14.30.

मैत्रेय उवाच
इत्थं विपर्ययमतिः पापीयानुत्पथं गतः । अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः ।। ४-१४-२९ ।।
इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना । भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ।। ४-१४-३० ।।

श्रीधर-स्वामि-टीका
तेनासत्कृताःभग्नायां याच्ञायां चुक्रुधुः क्रोधं चक्रुः ।। ३० ।।

Gita Press translation – Maitreya went on : Even when thus supplicated (by the sages), that highly wicked soul, whose reason had got perverted and who had strayed from the path of virtue, did not accede to their prayer, all good luck having left him (for good) (29). Slighted thus by that conceited fool (who accounted himself wise), those Brāhmaṇas got angry with him, O blessed Vidura, at their prayer being turned down (30).

वेत्ति तच्छील: = विदुर: । (हे) विदुर ।

The प्रातिपदिकम् ‘विदुर’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९).

(1) विद् + कुरच् । By 3-2-162 विदिभिदिच्छिदेः कुरच् – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘कुरच्’ may be used following any one of the verbal roots listed below –
(i) √विद् (विदँ ज्ञाने २. ५९)
(ii) √भिद् (भिदिँर् विदारणे ७. २)
(iii) √छिद् (छिदिँर् द्वैधीकरणे ७. ३)

(2) विद् + उर । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।

= विदुर ।

‘विदुर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे सम्बुद्धिः

(3) (हे) विदुर + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः

(4) (हे) विदुर + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। The सकार: which is an एकाल् (single letter) प्रत्यय: gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः

(5) (हे) विदुर । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः

Questions:

1. Commenting on the सूत्रम् 3-2-162 विदिभिदिच्छिदेः कुरच् the तत्त्वबोधिनी says – विदेर्ज्ञानार्थस्यैव ग्रहणं न तु लाभार्थस्य, व्याख्यानात्। Please explain.

2. Where has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the verses?

3. Can you spot the augment ‘मुँक्’ in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘भ्रष्ट’ (used in the compound भ्रष्टमङ्गलः) derived?

5. Which सूत्रम् prescribes the नकारादेश: in भग्नायाम्?

6. How would you say this in Sanskrit?
Ask a wise man ‘Are you wise?’ He will say ‘No.’ Ask a fool ‘Are you wise?’ He will say ‘Of course I am!’ Use the अव्ययम् ‘किम्’ as a question mark. Use चतुर्थी विभक्ति: with ‘wise man’ as well as ‘fool.’ Use the अव्ययम् ‘अवश्यम्’ for ‘of course.’

Easy questions:

1. Derive the form पापीयान् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘पापीयस्’। Note: The प्रातिपदिकम् ‘पापीयस्’ ends in the affix ‘ईयसुँन्’।

2. Which सूत्रम् prescribes the एकारादेश: (substitution ‘ए’) in चक्रे?

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics