Home » Example for the day » नेत्रे nAd

नेत्रे nAd

Today we will look at the form नेत्रे nAd from श्रीमद्भागवतम् 4.5.20.

जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः । भृगोर्लुलुञ्चे सदसि योऽहसच्छ्मश्रु दर्शयन् ।। ४-५-१९ ।।
भगस्य नेत्रे भगवान्पातितस्य रुषा भुवि । उज्जहार सदःस्थोऽक्ष्णा यः शपन्तमसूसुचत् ।। ४-५-२० ।।

श्रीधर-स्वामि-टीका
स्रुवो हस्ते यस्य । भवो वीरभद्रः । लुलुञ्चे उत्पाटितवान् ।। १९ ।। उज्जहारोद्धृतवान् । यः सदस्थः सभायां स्थितः सन् शपन्तं शिवनिन्दां कुर्वन्तं दक्षमक्ष्णाक्षिनिकोचेनासूसुचत्प्रेरितवान् ।। २० ।।

Gita Press translation – The worshipful Vīrabhadra (a part manifestation of Lord Bhava) pulled up the mustaches and beard of Bhṛgu, who was pouring oblations into the sacrificial fire, holding the sacrificial ladle in his hand, and who had laughed (at Lord Śiva) in open assembly, (proudly) displaying his mustaches (19). Lord Vīrabhadra angrily knocked down Bhaga to the ground and plucked his eyes inasmuch as he had in the assembly (of the lords of created beings) countenanced Dakṣa in his calumniation of Lord Śiva by blinking (20).

नीयतेऽनेन = नेत्रम् ।

The प्रातिपदिकम् ‘नेत्र’ is derived from the verbal root √नी (णीञ् प्रापणे १. १०४९). The ending ञकारः of ‘णीञ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः। By 6-1-65 णो नः – There is the substitution of नकारः in the place of the initial णकारः of a धातुः in the धातु-पाठः।
Therefore we now have √नी।

(1) नी + ष्‍ट्रन् । By 3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे – To denote the instrument of the action, the affix ‘ष्‍ट्रन्’ may be used following any one of the verbal roots listed below –
(i) √दाप् (दाप् लवने २. ५४)
(ii) √नी (णीञ् प्रापणे १. १०४९)
(iii) √शस् (शसुँ हिंसायाम् १. ८२८)
(iv) √यु (यु मिश्रणेऽमिश्रणे च २. २७)
(v) √युज् (युजिँर् योगे ७. ७)
(vi) √स्तु (ष्टुञ् स्तुतौ २. ३८)
(vii) √तुद् (तुदँ व्यथने ६. १)
(viii) √सि (षिञ् बन्धने ५. २, ९. ५)
(ix) √सिच् (षिचँ क्षरणे ६. १७०)
(x) √मिह् (मिहँ सेचने १. ११४७)
(xi) √पत् (पतॢँ गतौ १. ९७९)
(xii) √दंश् (दन्शँ दशने १. ११४४)
(xiii) √नह् (णहँ बन्धने ४. ६२)

(2) नी + त्र । अनुबन्ध-लोप: by 1-3-6 षः प्रत्ययस्य, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकारादेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः in ‘ष्‍ट्रन्’, now reverts to the तकारः since the cause for the टकारादेश: no longer exists.

(3) नेत्र । By 7-3-84 सार्वधातुकार्धधातुकयोः, a अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “त्र”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

‘नेत्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विवक्षा here is नपुंसकलिङ्गे द्वितीया-द्विवचनम्

(4) नेत्र + औट् । By 4-1-2 स्वौजसमौट्छष्टा…

(5) नेत्र + शी । By 7-1-19 नपुंसकाच्च – The affixes “औ” and “औट्” take “शी” as their replacement when following a neuter अङ्गम्।

(6) नेत्र + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् ‘नेत्र’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्। Note: The ending अकार: of the अङ्गम् ‘नेत्र’ would have taken लोप: by 6-4-148 यस्येति च but it is stopped by the वार्त्तिकम् ‘औङः श्यां प्रतिषेधो वाच्यः’6-4-148 यस्येति च does not apply when the अङ्गम् is followed by the term “शी” that has come as an आदेश: in place of the affix “औ” or “औट्”।

(7) नेत्रे । By 6-1-87 आद्गुणः

Questions:

1. In which Chapter of the गीता has the प्रातिपदिकम् ‘नेत्र’ been used (as part of a compound)?

2. Commenting on the सूत्रम् 1-3-6 षः प्रत्ययस्य (used in step 2) the तत्त्वबोधिनी says – ‘आदिर्ञिटुडवः’ इत्यत आदिरित्यनुवर्तते। Please explain.

3. Where has the सूत्रम् 6-1-11 चङि been used in the verses?

4. In which three words in the verses has the substitution ‘शतृँ’ been used?

5. Can you spot the affix ‘क’ in the verses?

6. How would you say this in Sanskrit?
“Looking at your (two) eyes I know that you’re angry.”

Easy questions:

1. Can you spot the augment ‘अट्’ in the verses?

2. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the verses?


2 Comments

  1. 1. In which Chapter of the गीता has the प्रातिपदिकम् ‘नेत्र’ been used (as part of a compound)?
    Answer: The प्रातिपदिकम् ‘नेत्र’ has been used (as part of a compound) in the following verses:

    अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्‌ ।
    नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ।। 11-16 ।।

    अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्‌ ।
    पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्‌ ।। 11-19 ।।

    रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्‌ ।
    बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्‌ ।। 11-23 ।।

    नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
    दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ।। 11-24 ।।

    2. Commenting on the सूत्रम् 1-3-6 षः प्रत्ययस्य (used in step 2) the तत्त्वबोधिनी says – ‘आदिर्ञिटुडवः’ इत्यत आदिरित्यनुवर्तते। Please explain.
    Answer: The term ‘आदिः’ comes down as a अनुवृत्तिः from the सूत्रम् 1-3-5 आदिर्ञिटुडवः in to the सूत्रम् 1-3-6 षः प्रत्ययस्य। This is what is explained in the statement ‘आदिर्ञिटुडवः’ इत्यत आदिरित्यनुवर्तते।

    3. Where has the सूत्रम् 6-1-11 चङि been used in the verses?
    Answer: The सूत्रम् 6-1-11 चङि has been used in the form असूसुचत्, which is a grammatically irregular form. The grammatically correct form is असुसूचत् derived as follows – from the verbal root √सूच (सूच पैशुन्ये १०. ४१२).

    सूच + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = सूच + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = सूच् + इ । By 6-4-48 अतो लोपः।
    = सूचि । ‘सूचि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    सूचि + लुँङ् । By 3-2-110 लुङ्।
    = सूचि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सूचि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = सूचि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सूचि + त् । By 3-4-100 इतश्‍च।
    = सूचि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = सूचि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = सूचि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: As per 7-4-1 णौ चङ्युपधाया ह्रस्वः, the affix णिच् followed by the affix चङ् would shorten the penultimate letter ‘ऊ’ of the अङ्गम् ‘सूच्’। But this does not happen here because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – the letter ‘अ’) when it comes to an operation that would be performed to the left of it. Hence as far as 7-4-1 is concerned, the उपधा of the अङ्गम् is the letter ‘च्’ and hence it cannot apply.
    = सूच् सूचि + अ + त् । By 6-1-11 चङि – When the affix ‘चङ्’ follows a verbal root, there is a reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
    = सू सूचि + अ + त् । By 7-4-60 हलादिः शेषः।
    = सु सूचि + अ + त् । By 7-4-59 ह्रस्वः।
    Note: The vowel following the अभ्यासः is the letter ’ऊ’ which is दीर्घः and there is an elision (based on the affix ‘णि’) of a अक् letter (the letter ‘अ’ of ‘सूच’) by the सूत्रम् 6-4-48. Therefore, the affix following the अङ्गम् here does not get the सन्वद्भावः by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, since both the conditions – लघुनि and अनग्लोपे – are not satisfied here. And as a result, the सूत्रम् 7-4-94 दीर्घो लघोः does not apply.
    = सु सूच् + अ + त् । By 6-4-51 णेरनिटि।
    = सुसूचत् ।
    = अट् सुसूचत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = असुसूचत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. In which three words in the verses has the substitution ‘शतृँ’ been used?
    Answer: The substitution ‘शतृँ’ has been used in the following words जुह्वतः, दर्शयन्, शपन्तम्।

    The form जुह्वतः is derived from the verbal root (√हु, जुहोत्यादि-गणः, हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १).

    हु + लँट् । By 3-2-123 वर्तमाने लट्।
    = हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हु + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हु + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = हु + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = हु + अत् । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हु + हु + अत् । By 6-1-10 श्लौ।
    = झु + हु + अत् । । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झुह् व् + अत् । By 6-4-87 हुश्नुवोः सार्वधातुके।
    = जुह्वत् । By 8-4-54 अभ्यासे चर्च्, 1-1-50 स्थानेऽन्तरतमः। ‘जुह्वत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा in जुह्वतः is पुंलिङ्गे, षष्ठी-एकवचनम्।

    Please see answer to question 4 in the following comment for derivation of the form दर्शयन् – http://avg-sanskrit.org/2013/01/11/योगिनः-mnp/#comment-15701

    The form शपन्तम् is derived from the verbal root √शप् (शपँ आक्रोशे १. ११५५). The derivation of शपन्तम् is similar to the derivation of त्यजन्तम्, shown in the following comment (answer to question 4) – http://avg-sanskrit.org/2013/01/24/स्थावरैः-nip/#comment-18164

    5. Can you spot the affix ‘क’ in the verses?
    Answer: The affix ‘क’ can be seen in the form सदःस्थः (पुंलिङ्गे, प्रथमा-एकवचनम्)।

    सदसि तिष्ठतीति सदःस्थः।
    The derivation of the प्रातिपदिकम् ‘सदःस्थ’ is similar to the derivation of the प्रातिपदिकम् ‘गजस्थ’ as shown in the following post – http://avg-sanskrit.org/2012/10/12/गजस्थस्य-mgs/

    6. How would you say this in Sanskrit?
    “Looking at your (two) eyes I know that you’re angry.”
    Answer: तव नेत्रे पश्यन् क्रुद्धः/क्रुद्धा असि इति जानामि = तव नेत्रे पश्यन् क्रुद्धोऽसीति/क्रुद्धासीति जानामि।

    Easy questions:

    1. Can you spot the augment ‘अट्’ in the verses?
    Answer: The augment ‘अट्’ can be seen in the form अहसत् derived from the verbal root √हस् (हसेँ हसने १. ८२२).
    अट् is also seen in the form असूसुचत्। Please see answer to question 3 for the derivation of असूसुचत्।

    The विवक्षा in अहसत् is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    हस् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = हस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हस् + त् । By 3-4-100 इतश्च ।
    = हस् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = हस् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् हसत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment ‘अट्’ which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ the augment ‘अट्’ attaches to the beginning of the अङ्गम्।
    = अहसत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the verses?
    Answer: The सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः has been used in the form अक्ष्णा (नपुंसकलिङ्ग-प्रातिपदिकम् ‘अक्षि’, तृतीया-एकवचनम्)।

    अक्षि + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अक्षि + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अक्ष् अनँङ् + आ । By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः – When a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्), follows, the bases ‘अस्थि’, ‘दधि’, ‘सक्थि’ and ‘अक्षि’ get the अनँङ् replacement, which has the उदात्तः accent. As per 1-1-53 ङिच्च only the ending letter ‘इ’ of the अङ्गम् ‘अक्षि’ gets replaced.
    = अक्ष् अन् + आ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अक्ष्ना । By 6-4-134 अल्लोपोऽनः।
    = अक्ष्णा । By 8-4-1 रषाभ्यां नो णः समानपदे।

  2. Thanks to Ravi for pointing out that the form असूसुचत् used in the verses is a grammatically irregular form. The appropriate form is असुसूचत्। The answer to question 3 in the comment above has been updated to reflect the correct derivation.

    Note: The verbal root √सूच (सूच पैशुन्ये १०. ४१२) ends in the letter ‘अ’। But the form असुसूचत् used in the verses has been derived as though the verbal root is √सूच् (ending in the letter ‘च्’) similar to the verbal root √पूज् (पूजँ पूजायाम् १०. १४४).

    The derivation of the irregular form असुसूचत् (used in the verses) would be similar to that of अपूपुजत् as follows –
    पूज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = पूज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पूजि । ‘पूजि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    पूजि + लुँङ् । By 3-2-110 लुङ्।
    = पूजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पूजि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = पूजि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पूजि + त् । By 3-4-100 इतश्‍च।
    = पूजि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = पूजि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = पूजि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पुजि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः।
    = पुज् पुजि + अ + त् । By 6-1-11 चङि।
    = पु पुजि + अ + त् । By 7-4-60 हलादिः शेषः।
    = पू पुजि + अ + त् । By 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, 7-4-94 दीर्घो लघोः।
    = पू पुज् + अ + त् । By 6-4-51 णेरनिटि।
    = अट् पूपुजत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अपूपुजत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics