Home » Example for the day » ममन्थुः 3Ap-लिँट्

ममन्थुः 3Ap-लिँट्

Today we will look at the form ममन्थुः 3Ap-लिँट् from श्रीमद्भागवतम् 9.13.12

अराजकभयं नॄणां मन्यमाना महर्षयः ।
देहं ममन्थुः स्म निमेः कुमारः समजायत ।। ९-१३-१२ ।।

[Note: Starting from this post, we will also include the commentary of श्रीधर-स्वामी which will help us in understanding the verses.]

श्रीधर-स्वामि-टीका
तदेव मृतादपि निमेर्देहाद्वंशप्रवृत्तिं दर्शयति – अराजकभयमिति।

Gita Press translation “Perceiving the risk of anarchy for the people; the great sages (who officiated as priests at the sacrificial performance of Nimi) churned the body of the king, whence a son was born (to him).”

ममन्थुः is derived from the धातुः √मन्थ् (क्र्यादि-गणः, मन्थँ विलोडने, धातु-पाठः #९. ४७)

The अकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has उदात्त-स्वरः। Thus √मन्थ् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √मन्थ् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) मन्थ् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) मन्थ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मन्थ् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा।

(4) मन्थ् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire “झि”-प्रत्यय: is replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of the “उस्”-प्रत्यय: from getting the इत्-सञ्ज्ञा।

(5) मन्थ् मन्थ् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) म मन्थ् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) ममन्थुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 7-4-60 हलादिः शेषः (used in step 6 of the example) been used in the last five verses of Chapter Fifteen of the गीता?

2. Where has 7-3-79 ज्ञाजनोर्जा been used in the verse?

3. What would be an alternative form for नॄणाम् (प्रातिपदिकम् “नृ”, षष्ठी-बहुवचनम्)?

4. Can you spot a “णिच्”-प्रत्यय: in the commentary?

5. How would you say this in Sanskrit?
“The gods along with the demons produced nectar by churning the ocean.” Use the अव्ययम् “सह” for “along with”, use the प्रातिपदिकम् “असुर” in the masculine for “demon”, use the feminine प्रातिपदिकम् “सुधा” for “nectar” and use (a लिँट् form of) √मन्थ् (क्र्यादि-गणः, मन्थँ विलोडने, धातु-पाठः #९. ४७) for “to produce by churning.” Use द्वितीया विभक्ति: with both “nectar” and “ocean.”

6. How would you say this in Sanskrit?
“Show me that which has not been seen by anyone.” Use the adjective form “दृष्ट” for “seen.” Use the appropriate forms (in the neuter) of the pronouns “यद्” and “तद्”। Use चतुर्थी विभक्ति: with “me.” Use a (causative form) of a verbal root used in the commentary for “to show.”

Easy questions:

1. Can you spot a यकार-लोप: (elision of the letter “य्”) in the verse?

2. Where has 6-1-110 ङसिङसोश्च been used in the verse?


1 Comment

  1. Questions:
    1. Where has 7-4-60 हलादिः शेषः (used in step 6 of the example) been used in the last five verses of Chapter Fifteen of the गीता?
    Answer: 7-4-60 हलादिः शेषः has been used in the last five verses of Chapter Fifteen of the गीता in the form बिभर्ति derived from √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३. ६). विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः |
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः || 15-17||
    भृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + शप् + ति । By 3-1-68 कर्तरि शप्।
    = भृ + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = भृ भृ + ति । By 6-1-10 श्लौ।
    = भिर् + भृ + ति । By 7-4-76 भृञामित्, 1-1-51 उरण् रपरः।
    = भि + भृ + ति । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
    = भि + भर् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = बिभर्ति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    2. Where has 7-3-79 ज्ञाजनोर्जा been used in the verse?
    Answer: 7-3-79 ज्ञाजनोर्जा been used in the form समजायत derived from the धातुः √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४). The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    The ending ईकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “जनीँ” has a अनुदात्त-स्वर: in the धातु-पाठ:। Therefore by 1-3-12 अनुदात्तङित आत्मनेपदम्, this धातु: takes आत्मनेपद-प्रत्यया: in कर्तरि प्रयोग:।
    जन् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = जन् + श्यन् + त् । By 3-1-69 दिवादिभ्यः श्यन्।
    = जन् + य + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जा + य + त । By 7-3-79 ज्ञाजनोर्जा – The verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः
    = अट् जायत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अजायत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    “सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    सम् + अजायत = समजायत।

    3. What would be an alternative form for नॄणाम् (प्रातिपदिकम् “नृ”, षष्ठी-बहुवचनम्)?
    Answer: An alternative form for नॄणाम् (प्रातिपदिकम् “नृ”, षष्ठी-बहुवचनम्) would be नृणाम्
    नृ + आम् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = नृ + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, the affix “आम्” takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix “आप्”। By the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ, the नुँट्-आगम: joins at the beginning of “आम्”।
    = नृ + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = नॄनाम् or नृनाम् । By 6-4-6 नृ च, the ऋकारः of “नृ” is elongated optionally when followed by the affix “नाम्”
    = नॄणाम् or नृणाम् । By the वार्त्तिकम् (under 8-4-1 रषाभ्यां नो णः समानपदे) – ऋवर्णान्नस्य णत्वं वाच्यम्, णकारः shall be ordained in the place of the नकारः after the vowel “ऋ” also (along-side the रेफः and षकारः)।

    4. Can you spot a “णिच्”-प्रत्यय: in the commentary?
    Answer: A “णिच्”-प्रत्यय: in the commentary is seen in the form दर्शयति derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे, धातु-पाठः #१. ११४३).
    The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    दृश् + णिच् । By 3-1-26 हेतुमति च।
    = दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर्शि । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    “दर्शि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    दर्शि + लँट् । By 3-2-123 वर्तमाने लट्।
    = दर्शि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दर्शि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शि + शप् + ति । 3-1-68 कर्तरि शप्।
    = दर्शि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दर्शे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = दर्शयति । By 6-1-78 एचोऽयवायावः।

    5. How would you say this in Sanskrit?
    “The gods along with the demons produced nectar by churning the ocean.” Use the अव्ययम् “सह” for “along with”, use the प्रातिपदिकम् “असुर” in the masculine for “demon”, use the feminine प्रातिपदिकम् “सुधा” for “nectar” and use (a लिँट् form of) √मन्थ् (क्र्यादि-गणः, मन्थँ विलोडने, धातु-पाठः #९. ४७) for “to produce by churning.” Use द्वितीया विभक्ति: with both “nectar” and “ocean.”
    Answer: असुरैः सह देवाः सुधाम् समुद्रम्/सागरम् ममन्थुः = असुरैः सह देवाः सुधां समुद्रं/सागरं ममन्थुः।

    6. How would you say this in Sanskrit?
    “Show me that which has not been seen by anyone.” Use the adjective form “दृष्ट” for “seen.” Use the appropriate forms (in the neuter) of the pronouns “यद्” and “तद्”। Use चतुर्थी विभक्ति: with “me.” Use a (causative form) of a verbal root used in the commentary for “to show.”
    Answer: यद् न केन अपि दृष्टम् तद् मे दर्शय = यन्न केनापि दृष्टं तन्मे दर्शय।

    Easy questions:
    1. Can you spot a यकार-लोप: (elision of the letter “य्”) in the verse?
    Answer: A यकार-लोप: (elision of the letter “य्”) in the verse is seen in the सन्धि-कार्यम् between मन्यमानाः + महर्षयः = मन्यमाना महर्षयः।
    मन्यमानास् + महर्षयः
    = मन्यमानारुँ + महर्षयः । By 8-2-66 ससजुषो रुँ।
    = मन्यमानाय् + महर्षयः । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = मन्यमाना + महर्षयः । यकार-लोप: by 8-3-22 हलि सर्वेषाम् – When a letter of the हल्-प्रत्याहारः (consonant) follows then, in the opinion of all teachers, the यकारः at the end of a पदम् drops, when it is preceded by ‘भो’ or ‘भगो’ or ‘अघो’ or by the अवर्णः (अकारः or आकारः)।

    2. Where has 6-1-110 ङसिङसोश्च been used in the verse?
    Answer: 6-1-110 ङसिङसोश्च has been used in the verse in the form निमेः (प्रातिपदिकम् “निमि”, षष्ठी-एकवचनम्)।
    निमि + ङस् । By 4-1-2 स्वौजसमौट्छष्टा………। ‘निमि’ gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = निम् इ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
    = निम् ए + अस् । 7-3-111 घेर्ङिति – When followed by a सुँप् affix which has ङकार: as a इत्, an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: As per 1-1-52 अलोऽन्त्यस्य the गुण: substitution takes place only for the ending letter (in this case “इ”) of the अङ्गम्।
    = निमेस् । By 6-1-110 ङसिङसोश्च – In place of a preceding एङ् (“ए”, “ओ”) letter and the following short “अ” of the affix “ङसिँ” or “ङस्”, there is a single substitute of the former (एङ् letter.)
    = निमेः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics