Home » Example for the day » क्रामति 3As-लँट्

क्रामति 3As-लँट्

Today we will look at the form क्रामति 3As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 4-11-4.

समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम् ।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ।। ४-११-४ ।।

Gita Press translation “(Getting up at the close of night) Vālī strides from the western to the eastern and (moving to the south) from the southern to the northern ocean too, fatigue having altogether departed (from him).”

क्रामति is derived from the धातुः √क्रम् (भ्वादि-गणः, क्रमुँ पादविक्षेपे, धातु-पाठः #१. ५४५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √क्रम्-धातुः has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the √क्रम्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √क्रम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So क्रम-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) क्रम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रम् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) क्रम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) क्रम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) क्रामति । By 7-3-76 क्रमः परस्मैपदेषु, the vowel (अकार:) of the √क्रम्-धातुः is made दीर्घः (elongated) when followed by a शित्-प्रत्ययः which itself is followed by a परस्मैपद-प्रत्यय:।

Questions:

1. Where is क्रामति used in Chapter 15 of the गीता?

2. Where is the सूत्रम् 6-4-13 सौ च used in the verse?

3. Is there an alternate form possible here for लँट्, प्रथम-पुरुष:, एकवचनम् of √क्रम्?

4. How would you say this in Sanskrit?
“Let us not transgress the rules of the sage पाणिनि:।” Use √क्रम् with the उपसर्ग: “अति” for “to transgress.”

5. How would you say this in Sanskrit?
“How in the world would this be possible?” Use √भू with the उपसर्ग: “सम्” for “to be possible.”

6. Please list the thirty-six (!) synonyms for the word सूर्य: (प्रातिपदिकम् “सूर्य”, masculine) as given in the अमरकोश:। We’ve already seen these in a prior post. Search this web site for “Sun.”

Easy questions:

1. Where has 6-1-77 इको यणचि been used in this verse? Where has 6-1-87 आद्गुणः been used?

2. Can you spot a ङसिँ-प्रत्यय: in the verse?


1 Comment

  1. 1. Where is क्रामति used in Chapter 15 of the गीता?

    Answer: शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
    गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्‌ ॥ 15-8 ॥
    उत्क्रामति = उपसर्गः “उद्” + क्रामति।

    2. Where is the सूत्रम् 6-4-13 सौ च used in the verse?

    Answer: The सूत्रम् 6-4-13 सौ च has been used in the form वाली (प्रातिपदिकम् ‘वालिन्’, पुंलिङ्गे प्रथमा-एकवचनम्)।
    वालिन् + सुँ । 4-1-2 स्वौजसमौट्…।
    = वालिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = वालीन् + स् । 6-4-13 सौ च – The penultimate letter of terms ending in ‘इन्’, ‘हन्’, ‘पूषन्’ and ‘अर्यमन्’ is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows.
    = वालीन् । 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।
    = वाली । 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    3. Is there an alternate form possible here for लँट्, प्रथम-पुरुष:, एकवचनम् of √क्रम्?

    Answer: The alternate form is क्राम्‍यति।
    क्रम् + लँट् by 3-2-123 वर्तमाने लट्।
    = क्रम् + ल् by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रम् + तिप् by 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = क्रम् + श्यन् + तिप् by 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः – The श्यन्-प्रत्यय: is optionally placed after the following verbal roots – √भ्राश् (टुभ्राशृँ – [दीप्तौ]१. ९५८), √भ्लाश् (टुभ्लाशृँ दीप्तौ १. ९५९), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२), √क्रम् (क्रमुँ पादविक्षेपे १. ५४५), √क्लम् (क्लमुँ ग्लानौ ४. १०४), √त्रस् (त्रसीँ उद्वेगे ४. ११), √त्रुट् (त्रुटँ छेदने ६. १०२) and √लष् (लषँ कान्तौ १. १०३३) – when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    (In the other case (when the श्यन्-प्रत्यय: is not used) the default शप्-प्रत्यय: is used by 3-1-68.)
    “श्यन्” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = क्रम् + य + ति by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = क्राम्‍यति by 7-3-76 क्रमः परस्मैपदेषु।

    4. How would you say this in Sanskrit?
    “Let us not transgress the rules of the sage पाणिनि:।” Use √क्रम् with the उपसर्ग: “अति” for “to transgress.”

    Answer: पाणिनेः मुनेः नियमान् न अतिक्रामाम। = पाणिनेर्मुनेर्नियमान्नातिक्रामाम।
    अथवा –
    पाणिनेः मुनेः नियमान् न अतिक्राम्याम। = पाणिनेर्मुनेर्नियमान्नातिक्राम्याम।

    5. How would you say this in Sanskrit?
    “How in the world would this be possible?” Use √भू with the उपसर्ग: “सम्” for “to be possible.”

    Answer: कथम् नु एतत् सम्भवेत्। = कथं न्वेतत् सम्भवेत्।

    (A literal translation would be कथम् लोके एतत् सम्भवेत्। = कथं लोक एतत्सम्भवेत्।)

    6. Please list the thirty-six (!) synonyms for the word सूर्य: (प्रातिपदिकम् “सूर्य”, masculine) as given in the अमरकोश:। We’ve already seen these in a prior post. Search this web site for “Sun.”

    Answer: सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः।
    भास्कराहस्करब्रध्नप्रभाकरविभाकराः ।।१-३-२८।।
    भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः।
    विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ।।१-३-२९।।
    द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः।
    विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ।।१-३-३०।।
    भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।।१-३-३१।।
    (इति सप्तत्रिंशत् “सूर्यस्य” नामानि)
    The thirty six synonyms of सूर्य (all masculine) are:
    1. सूरः (प्रातिपदिकम् “सूर”)
    2. अर्यमा (प्रातिपदिकम् “अर्यमन्”)
    3. आदित्यः (प्रातिपदिकम् “आदित्य”)
    4. द्वादशात्मा (प्रातिपदिकम् “द्वादशात्मन्”)
    5. दिवाकरः (प्रातिपदिकम् “दिवाकर”)
    6. भास्करः (प्रातिपदिकम् “भास्कर”)
    7. अहस्करः (प्रातिपदिकम् “अहस्कर”)
    8. ब्रध्नः (प्रातिपदिकम् “ब्रध्न”)
    9. प्रभाकरः (प्रातिपदिकम् “प्रभाकर”)
    10. विभाकरः (प्रातिपदिकम् “विभाकर”)
    11. भास्वान् (प्रातिपदिकम् “भास्वत्”)
    12. विवस्वान् (प्रातिपदिकम् “विवस्वत्”)
    13. सप्ताश्वः (प्रातिपदिकम् “सप्ताश्व”)
    14. हरिदश्वः (प्रातिपदिकम् “हरिदश्व”)
    15. उष्णरश्मि: (प्रातिपदिकम् “उष्णरश्मि”)
    16. विकर्तनः (प्रातिपदिकम् “विकर्तन”)
    17. अर्कः (प्रातिपदिकम् “अर्क”)
    18. मार्तण्डः (प्रातिपदिकम् “मार्तण्ड”)
    19. मिहिरः (प्रातिपदिकम् “मिहिर”)
    20. अरुणः (प्रातिपदिकम् “अरुण”)
    21. द्युमणि: (प्रातिपदिकम् “द्युमणि”)
    22. तरणिः (प्रातिपदिकम् “तरणि”)
    23. मित्रः (प्रातिपदिकम् “मित्र”)*
    24. चित्रभानुः (प्रातिपदिकम् “चित्रभानु”)
    25. विरोचनः (प्रातिपदिकम् “विरोचन”)
    26. विभावसुः (प्रातिपदिकम् “विभावसु”)
    27. ग्रहपतिः (प्रातिपदिकम् “ग्रहपति”)
    28. त्विषांपतिः (प्रातिपदिकम् “त्विषांपति”)
    29. अहर्पतिः (प्रातिपदिकम् “अहर्पति”)
    30. भानुः (प्रातिपदिकम् “भानु”)
    31. हंसः (प्रातिपदिकम् “हंस”)
    32. सहस्रांशुः (प्रातिपदिकम् “सहस्रांशु”)
    33. तपनः (प्रातिपदिकम् “तपन”)
    34. सविता (प्रातिपदिकम् “सवितृ”)
    35. रविः (प्रातिपदिकम् “रवि”)
    36. पूषा (प्रातिपदिकम् “पूषन्” masculine)
    *Note: When the प्रातिपदिकम् “मित्र” is used in the meaning of “Sun” it is masculine. It is neuter in the meaning “friend.”

    Easy questions:

    1. Where has 6-1-77 इको यणचि been used in this verse? Where has 6-1-87 आद्गुणः been used?

    Answer: 6-1-77 इको यणचि has been used in क्रामति + अनुदिते = क्रामत्यनुदिते।
    6-1-87 आद्गुणः has been used in च + उत्तरम् = चोत्तरम्।

    2. Can you spot a ङसिँ-प्रत्यय: in the verse?

    Answer: ङसिँ-प्रत्यय has been used in समुद्रात् (पुंलिङ्ग-प्रातिपदिकम् “समुद्र”, पञ्चमी-एकवचनम्)।
    समुद्र + ङसिँ । 4-1-2 स्वौजसमौट्…
    = समुद्र + आत् । 7-1-12 टाङसिँङसामिनात्स्या:।
    = समुद्रात् । 6-1-101 अकः सवर्णे दीर्घः।
    = समुद्राद् । 8-2-39 झलां जशोऽन्ते।
    = समुद्रात्/समुद्राद् । 8-4-56 वाऽवसाने।

    Similarly in पश्चिमात् (प्रातिपदिकम् “पश्चिम”, पञ्चमी-एकवचनम्) and दक्षिणात् (प्रातिपदिकम् “दक्षिण”, पञ्चमी-एकवचनम्)। Both of these are adjectives to समुद्रात्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics