Home » Example for the day » तस्थौ 3As-लिँट्

तस्थौ 3As-लिँट्

Today we will look at the form तस्थौ 3As-लिँट् from श्रीमद्भागवतम् 10.34.30

तमन्वधावद्गोविन्दो यत्र यत्र स धावति ।
जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन्स्त्रियो बलः ।। १०-३४-३० ।।

श्रीधर-स्वामि-टीका
No commentary on this verse.

Gita Press translation “Intending to snatch the jewel on his head, Śrī Kṛṣṇa (the Protector of cows) chased him whithersoever he ran; while Bala stood guard over the women.”

तस्थौ is derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

In the धातु-पाठः, the √स्था has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √स्था, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √स्था can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “तिप्”।

(1) स्था + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्था + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) स्था + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) स्था + औ । By 7-1-34 आत औ णलः, the “णल्”-प्रत्यय: is substituted by a औकार:, when it follows a धातु: that ends in a आकार:।

(6) स्था स्था + औ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case वृद्धि: by 6-1-88 वृद्धिरेचि) shall not be made in the place of a vowel on the basis of a vowel (in this case “औ”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 9 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-88 वृद्धिरेचि

(7) था स्था + औ । By 7-4-61 शर्पूर्वाः खयः,  if a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:। See question 2.

(8) थ स्था + औ । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(9) थ स्थौ । By 6-1-88 वृद्धिरेचि

(10) तस्थौ । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. In the last verse of which chapter of the गीता has √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७) been used in a तिङन्तं पदम्?

2. 7-4-61 शर्पूर्वाः खयः is a अपवाद: for which सूत्रम्?

3. Commenting on the सूत्रम् 7-4-61 शर्पूर्वाः खयः, the काशिका says – शर्पूर्वाः इति किम्? पपाच। Please explain.

4. Commenting further on the same सूत्रम्, the काशिका says – खयः इति किम्? सस्नौ। Please explain.

5. Can you spot a “अट्”-आगम: in the verse?

6. How would you say this in Sanskrit?
“Sri Rama stayed in the forest for fourteen years.” Use the feminine प्रातिपदिकम् “समा” for “year” and the adjective प्रातिपदिकम् “चतुर्दशन्” for “fourteen.” Use द्वितीया-बहुवचनम् with both “समा” and “चतुर्दशन्”।

Easy questions:

1. Where has लँट् been used in the verse?

2. What would be an alternate form for स्त्रिय: (प्रातिपदिकम् “स्त्री”, द्वितीया-बहुवचनम्) used in the verse?


1 Comment

  1. Questions:
    1. In the last verse of which chapter of the गीता has √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७) been used in a तिङन्तं पदम्?
    Answer: √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७) has been used in a तिङन्तं पदम् in verse 4.42 in two forms आतिष्ठ and उत्तिष्ठ।

    तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः |
    छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत || 4-42||

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    स्था + लोँट् । By 3-3-162 लोट् च।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्था + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = स्था + हि । By 3-4-87 सेर्ह्यपिच्च।
    = स्था + शप् + हि । By 3-1-68 कर्तरि शप्।
    = स्था + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = तिष्ठ + अ + हि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः।
    = तिष्ठ + हि । By 6-1-97 अतो गुणे।
    = तिष्ठ । By 6-4-105 अतो हेः, there is a लुक् elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

    “आङ्” is the उपसर्गः in आतिष्ठ and “उद्” is the उपसर्गः in उत्तिष्ठ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + तिष्ठ = आतिष्ठ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    उद् + तिष्ठ = उत्तिष्ठ । 8-4-55 खरि च।

    2. 7-4-61 शर्पूर्वाः खयः is a अपवाद: for which सूत्रम्?
    Answer: 7-4-61 शर्पूर्वाः खयः is a अपवाद: for the सूत्रम् 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

    3. Commenting on the सूत्रम् 7-4-61 शर्पूर्वाः खयः, the काशिका says – शर्पूर्वाः इति किम्? पपाच। Please explain.
    Answer: शर्पूर्वाः इति किम्? पपाच। means that why शर्पूर्वाः (preceded by a letter of the शर्-प्रत्याहार: (श्, ष्, स्)) is used in the सूत्रम् 7-4-61 शर्पूर्वाः खयः। The reason being to avoid the undesired application of 7-4-61 in the forms like पपाच। 7-4-61 does not apply here because in the अभ्यासः “पच्”, the चकार: belongs to the खय्-प्रत्याहार: but it is NOT preceded by a letter of the शर्-प्रत्याहार: (श्, ष्, स्)। If पाणिनि: had not mentioned the condition शर्पूर्वाः, then 7-4-61 would apply here also retaining the चकार: and hence giving an undesired form.
    पपाच is derived from the root √पच् (डुपचँष् पाके १. ११५१).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पच् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = पच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पच् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = पच् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पच् पच् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = प पच् + अ । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided. Note: For the reason mentioned above, 7-4-61 शर्पूर्वाः खयः does not apply here.
    = पपाच । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

    4. Commenting further on the same सूत्रम्, the काशिका says – खयः इति किम्? सस्नौ। Please explain.
    Answer: खयः इति किम्? सस्नौ। means that why खयः (letters belonging to the खय्-प्रत्याहार:) is used in the सूत्रम् 7-4-61 शर्पूर्वाः खयः। The reason being to avoid the undesired application of 7-4-61 to the forms like सस्नौ । 7-4-61 does not apply here because in the अभ्यास: “स्ना” the first letter सकारः belongs to the शर्-प्रत्याहार:, but the second letter नकारः does NOT belong to the खय्-प्रत्याहार:। If पाणिनि: had not mentioned the condition खयः, then 7-4-61 would apply here also retaining the नकारः and hence giving an undesired form.
    सस्नौ is derived from the root √स्ना (ष्णा शौचे २. ४७). The beginning षकार: of “ष्णा” is replaced by a सकार: as per 6-1-64 धात्वादेः षः सः and then the णकार: reverts to a नकार: as per the न्यायः – निमित्तापाये नैमित्तिकस्याप्यपाय:।
    स्ना + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = स्ना + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्ना + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्ना + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = स्ना + औ । By 7-1-34 आत औ णलः।
    = स्ना स्ना + औ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-88 वृद्धिरेचि।
    = सा स्ना + औ । By 7-4-60 हलादिः शेषः। Note: For the reason mentioned above, 7-4-61 शर्पूर्वाः खयः does not apply here.
    = स स्ना + औ । By 7-4-59 ह्रस्वः।
    = सस्नौ । By 6-1-88 वृद्धिरेचि।

    5. Can you spot a “अट्”-आगम: in the verse?
    Answer: A “अट्”-आगम: in the verse is seen in the form अन्वधावत् derived from the धातुः √धाव् (धावुँ गतिशुद्ध्योः, भ्वादि-गणः, धातु-पाठः #१. ६८५)
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    धाव् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = धाव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धाव् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = धाव् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धाव् + त् । By 3-4-100 इतश्च ।
    = धाव् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = धाव् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् धावत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अधावत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    “अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अनु + अधावत् = अन्वधावत् । By 6-1-77 इको यणचि।

    6. How would you say this in Sanskrit?
    “Sri Rama stayed in the forest for fourteen years.” Use the feminine प्रातिपदिकम् “समा” for “year” and the adjective प्रातिपदिकम् “चतुर्दशन्” for “fourteen.” Use द्वितीया-बहुवचनम् with both “समा” and “चतुर्दशन्”।
    Answer: श्रीरामः चतुर्दश समाः वने तस्थौ = श्रीरामश्चतुर्दश समा वने तस्थौ।

    Easy questions:

    1. Where has लँट् been used in the verse?
    Answer: लँट् has been used in the verse in the form धावति derived from the धातुः √धाव् (धावुँ गतिशुद्ध्योः, भ्वादि-गणः, धातु-पाठः #१. ६८५)
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    धाव् + लँट् । By 3-2-123 वर्तमाने लट् ।
    = धाव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धाव् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = धाव् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धाव् + शप् + ति । By 3-1-68 कर्तरि शप्।
    = धाव् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = धावति ।

    2. What would be an alternate form for स्त्रिय: (प्रातिपदिकम् “स्त्री”, द्वितीया-बहुवचनम्) used in the verse?
    Answer: An alternate form for स्त्रिय: (प्रातिपदिकम् “स्त्री”, द्वितीया-बहुवचनम्) would be स्त्रीः। This is due to the सूत्रम् 6-4-80 वाऽम्शसोः – There is an optional substitution “इयँङ्” in place of the term “स्त्री” when followed by the प्रत्यय: “अम्” or “शस्”। When the substitution “इयँङ्” is done we get the form स्त्रिय: used in the verse. When the substitution is not done we get the form स्त्रीः।
    स्त्री + शस् । By 4-1-2 स्वौजसमौट्छष्टा..।
    = स्त्री + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = स्त्रीस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः। Note: As per 6-4-80 वाऽम्शसोः, the substitution “इयँङ्” is optional here. The present derivation is for the case when the substitution “इयँङ्” is not done.
    = स्त्री: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics