Home » Example for the day » ननृतु: 3Ap-लिँट्

ननृतु: 3Ap-लिँट्

Today we will look at the form ननृतु: 3Ap-लिँट् from श्रीमद्भागवतम् 8.4.2

नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः ।
ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ।। ८-४-२ ।।

श्रीधर-स्वामि-टीका
No commentary on this verse.

Gita Press translation “Heavenly drums sounded; the Gandharvas (celestial musicians) danced and sang (songs of praise); while Ṛṣis, Cāraṇas (celestial bards) and Siddhas (a class of demigods endowed with mystic powers from their very birth) glorified the supreme Person.”

ननृतु: is derived from the धातुः √नृत् (दिवादि-गणः, नृतीँ गात्रविक्षेपे, धातु-पाठः #४. १०)

The ending ईकारः (which is an इत्) of “नृतीँ” has a उदात्त-स्वरः। Thus √नृत् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √नृत् in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √नृत् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) नृत् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) नृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नृत् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) नृत् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) नृत् नृत् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) नर् त् नृत् + उस् । By 7-4-66 उरत्‌, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(7) न नृत् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: “उस्” is a कित्-प्रत्यय: as per 1-2-5 असंयोगाल्लिट् कित् – A लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence 1-1-5 ग्क्ङिति च prevents 7-3-86 पुगन्‍तलघूपधस्‍य च from applying.
See question 1.

(8) ननृतुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. 7-3-86 पुगन्‍तलघूपधस्‍य च is a later rule (परकार्यम्) in the अष्टाध्यायी compared to 1-2-5 असंयोगाल्लिट् कित्। Then shouldn’t 7-3-86 take precedence over 1-2-5 and apply after step 7?

2. A धातुः is called णोपदेशः if it has an initial णकारः in the धातु-पाठः। Among those verbal roots that are found to begin with a नकार: at the time of usage in the language, eight verbal roots are नोपदेशा: – begin with a नकार: in the धातुपाठ:। (All others are णोपदेशा: – begin with a णकार: in the धातुपाठ:।) One of the eight is √नृत् (दिवादि-गणः, नृतीँ गात्रविक्षेपे, धातु-पाठः #४. १०) used in this example. Which are the other seven?

3. Can you spot a धातु: ending in a ऐकार: used in a तिङन्तं पदम् in the verse?

4. Which सूत्रम् is used for the एकारादेश: in the form नेदु:?

5. Where has 7-4-61 शर्पूर्वाः खयः been used in the verse?

6. How would you say is Sanskrit?
“When Sri Rama returned after killing Ravana, all the citizens of Ayodhya danced with joy.” Use the अव्ययम् “हत्वा” for “after killing (having killed)”, the masculine प्रातिपदिकम् “पौर” for “citizen” and use (a लिँट् form of) √वृत् (वृतुँ वर्तने १. ८६२) with the उपसर्ग: “नि” for “to return.” Use the अव्यये यदा/तदा।

Easy questions:

1. Where has 6-1-114 हशि च been used in the verse?

2. Which सूत्रम् is used for पुरुषोत्तम + अम् (द्वितीया-एकवचनम्) = पुरुषोत्तमम्? (Why doesn’t 6-1-101 अकः सवर्णे दीर्घः apply?)


1 Comment

  1. Questions:
    1. 7-3-86 पुगन्तलघूपधस्य च is a later rule (परकार्यम्) in the अष्टाध्यायी compared to 1-2-5 असंयोगाल्लिट् कित्। Then shouldn’t 7-3-86 take precedence over 1-2-5 and apply after step 7?
    Answer: 7-3-86 पुगन्तलघूपधस्य च a later rule (परकार्यम्) in the अष्टाध्यायी compared to 1-2-5 असंयोगाल्लिट् कित् doesn’t take precedence and is not applied after step 7 because of the वार्त्तिकम् – ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन – When 1-2-5 असंयोगाल्लिट् कित् and 7-3-86 पुगन्तलघूपधस्य च are simultaneously applicable in the situation where a लिँट् affix follows a धातु: that has ऋकार: as the penultimate letter, 1-2-5 (even though an earlier rule in the अष्टाध्यायी) shall prevail over 7-3-86.

    2. A धातुः is called णोपदेशः if it has an initial णकारः in the धातु-पाठः। Among those verbal roots that are found to begin with a नकार: at the time of usage in the language, eight verbal roots are नोपदेशा: – begin with a नकार: in the धातुपाठ:। (All others are णोपदेशा: – begin with a णकार: in the धातुपाठ:।) One of the eight is √नृत् (दिवादि-गणः, नृतीँ गात्रविक्षेपे, धातु-पाठः #४. १०) used in this example. Which are the other seven?
    Answer: The remaining seven are “
    (१) √नर्द् (भ्वादि-गणः, नर्दँ शब्दे, धातु-पाठः #१. ५८)
    (२) √नाटि (चुरादि-गणः, नटँ अवस्यन्दने, धातु-पाठः #१०. १८)
    (३) √नाथ् (भ्वादि-गणः, नाथृँ याच्ञोपतापैश्वर्याशीष्षु, धातु-पाठः १. ७)
    (४) √नाध् (भ्वादि-गणः, नाधृँ याच्ञोपतापैश्वर्याशीष्षु, धातु-पाठः #१.६)
    (५) √नन्द् (भ्वादि-गणः, टुनदिँ समृद्धौ, धातु-पाठः #१. ७०)
    (६) √नक्क् (चुरादि-गणः, नक्कँ नाशने, धातु-पाठः #१०.८२)
    (७) √नॄ (क्र्यादि-गणः, नॄ नये, धातु-पाठः #९.३०)

    3. Can you spot a धातु: ending in a ऐकार: used in a तिङन्तं पदम् in the verse?
    Answer: A धातु: ending in a ऐकार: used in a तिङन्तं पदम् in the verse is √गै (गै शब्दे १. १०६५) in the form जगुः।
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    गा + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    Note: By 6-1-45 आदेच उपदेशेऽशिति, the ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
    Since there is going to be no शित् (शकार: as a इत्) following, the धातु: “गै” becomes “गा”।
    = गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गा + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = गा गा + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = जा गा + उस् । By 7-4-62 कुहोश्चुः।
    = ज गा + उस् । By 7-4-59 ह्रस्वः।
    = ज ग् उस् । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
    (i) a “इट्”-आगम: or
    (ii) a ककार: or ङकार: as an इत्।
    Note: As per 1-2-5 असंयोगाल्लिट् कित्, “उस्” is a कित्-प्रत्यय: here. This allows 6-4-64 आतो लोप इटि च to apply.
    = जगुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Which सूत्रम् is used for the एकारादेश: in the form नेदु:?
    Answer: सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि is used for the एकारादेश: in the form नेदु:।
    नेदुः is derived from the धातुः √नद् (भ्वादि-गणः, णदँ अव्यक्ते शब्दे, धातु-पाठः #१. ५६). As per 6-1-65 णो नः, the beginning णकार: of the धातु: is replaced by a नकार:।
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।
    नद् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = नद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नद् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = नद् नद् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य ।
    = न नद् + उस् । By 7-4-60 हलादिः शेषः।
    = नेद् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि। Note: As per 1-2-5 असंयोगाल्लिट् कित्, “उस्” is कित् here. This allows 6-4-120 to apply.
    = नेदुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Where has 7-4-61 शर्पूर्वाः खयः been used in the verse?
    Answer: 7-4-61 शर्पूर्वाः खयः has been used in the verse in the form तुष्टुवुः derived from the धातुः √स्तु (ष्टुञ् स्तुतौ, अदादि-गणः, धातु-पाठः #२. ३८). The beginning षकार: of “ष्टुञ्” is replaced by a सकार: as per 6-1-64 धात्वादेः षः सः and then the टकार: reverts to a तकार: as per the परिभाषा – निमित्तापाये नैमित्तिकस्याप्यपाय:। The ending ञकार: of “ष्टुञ्” is a इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Hence, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातु: is उभयपदी।
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    स्तु + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = स्तु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्तु + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्तु + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। Note: As per 1-2-5 असंयोगाल्लिट् कित्, “उस्” is कित् here. This allows 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः।
    = स्तु स्तु + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ।
    = तु स्तु + उस् । By 7-4-61 शर्पूर्वाः खयः, if a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:। Note: 7-4-61 शर्पूर्वाः खयः is a अपवाद: (exception) to 7-4-60 हलादिः शेषः।
    = तु स्त् उवँङ् + उस् । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।
    = तु स्तुव् + उस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तुस्तुवुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
    = तु ष् तुवुः । By 8-3-59 आदेशप्रत्यययो: , the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
    = तुष्टुवुः । By 8-4-41 ष्टुना ष्टुः।

    6. How would you say is Sanskrit?
    “When Sri Rama returned after killing Ravana, all the citizens of Ayodhya danced with joy.” Use the अव्ययम् “हत्वा” for “after killing (having killed)”, the masculine प्रातिपदिकम् “पौर” for “citizen” and use (a लिँट् form of) √वृत् (वृतुँ वर्तने १. ८६२) with the उपसर्ग: “नि” for “to return.” Use the अव्यये यदा/तदा।
    Answer: यदा श्रीरामः रावणम् हत्वा निववृते तदा अयोध्यायाः सर्वे पौराः आनन्देन/मुदा ननृतुः = यदा श्रीरामो रावणं हत्वा निववृते तदायोध्यायाः सर्वे पौरा आनन्देन/मुदा ननृतुः।

    Easy questions:
    1. Where has 6-1-114 हशि च been used in the verse?
    Answer: सूत्रम् 6-1-114 हशि च has been used in the सन्धि-कार्यम् between दुन्दुभयः + दिव्या: = दुन्दुभयो दिव्या:।
    दुन्दुभयस् + दिव्या: । By 4-1-2 स्वौजसमौट्छष्टा…।
    = दुन्दुभयरुँ + दिव्या: । By 8-2-66 ससजुषो रुः।
    = दुन्दुभय उ + दिव्या: । By 6-1-114 हशि च – When the letter “रुँ” is preceded by a short “अ” letter and is followed by a हश् letter, then it is substituted by the letter “उ”
    = दुन्दुभयो दिव्या: । By 6-1-87 आद्गुणः।

    2. Which सूत्रम् is used for पुरुषोत्तम + अम् (द्वितीया-एकवचनम्) = पुरुषोत्तमम्? (Why doesn’t 6-1-101 अकः सवर्णे दीर्घः apply?)
    Answer: 6-1-107 अमि पूर्व: is used for पुरुषोत्तम + अम् (द्वितीया-एकवचनम्) = पुरुषोत्तमम्।
    पुरुषोत्तम + अम् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = पुरुषोत्तम् अ + अ + म् = पुरुषोत्तम् अ + म् । By 6-1-107 अमि पूर्व: – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.
    = पुरुषोत्तमम् ।

    Since 6-1-107 अमि पूर्व: is a later rule in the अष्टाध्यायी (compared to 6-1-101), it is given precedence as per the परिभाषा – पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीय:।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics