Home » Example for the day » जघ्नुः 3Ap-लिँट्

जघ्नुः 3Ap-लिँट्

Today we will look at the form जघ्नुः 3Ap-लिँट् from श्रीमद्भागवतम् 9.20.34

तस्यासन्नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः ।
जघ्नुस्त्यागभयात्पुत्रान्नानुरूपा इतीरिते ।। ९-२०-३४ ।।

नानुरूपा मत्सदृशा न भवन्तीति भर्त्रा ईरिते सति व्यभिचारशङ्कयास्मांस्त्यक्ष्यतीति भयात्पुत्रान् जघ्नुः । पुनः पुत्राणां दर्शने वैसादृश्यानुसन्धानेन त्यजेन्नान्यथेत्याशयेन हतवत्यः ।।

Gita Press translation “Bharata had three beloved wives, (all of them) daughters of the king of Vidarbha, O protector of men ! They disposed of their own sons for fear of being forsaken by their husband, because it was remarked (by him) that the sons were not after him.”

जघ्नुः is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत्) of “हनँ” has a उदात्त-स्वरः। Thus the √हन्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हन्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) हन् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) हन् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) हन् हन् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case लोप: of the अकार: by 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि) shall not be made in the place of a vowel on the basis of a vowel (in this case the उकार: of “उस्”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 8 below.) If 6-4-98 were allowed to operate before 6-1-8, then there would have been no अच् left in the अङ्गम् and we would not have been able to apply 6-1-8 at all.

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि

(6) झन् हन् + उस् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(7) झ हन् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) झ ह् न् + उस् । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि, the उपधा (penultimate letter – ref. 1-1-65 अलोऽन्त्यात् पूर्व उपधा) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the “अङ्”-प्रत्ययः।
Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “उस्” is a कित्-प्रत्यय:। This allows 6-4-98 to apply.

(9) झ घ् न् + उस् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, the हकारः of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत्, or when followed (immediately) by a नकारः। See advanced question.

(10) झघ्नुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(11) जघ्नु: । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. In Chapter One of the गीता, where has √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २) been used with the प्रत्यय: “झि” (as in this example)?

2. In the verse, in the derivation of which word is 6-4-22 असिद्धवदत्राभात्‌ required?

3. Which सूत्रम् is used for the “तिसृ”-आदेश: (in place of “त्रि”) in the form तिस्र: (प्रातिपदिकम् “त्रि”, स्त्रीलिङ्गे प्रथमा-बहुवचनम्)?

4. Can you spot a “इय्”-आदेश: in the commentary?

5. How would you say this in Sanskrit?
“Sri Rama destroyed all the demons in the Dandaka forest.” Use the (compound) neuter प्रातिपदिकम् “दण्डकारण्य” for “the Dandaka forest.”

Advanced question:

1. In step 9 why did we apply 7-3-54 हो हन्तेर्ञ्णिन्नेषु instead of 7-3-55 अभ्यासाच्च? Both will give the same result, but since 7-3-55 is a पर-कार्यम् (later rule in the अष्टाध्यायी) compared to 7-3-54, shouldn’t we give preference to 7-3-55? (Note: The वृत्ति: of 7-3-55 says अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। The हकार: of √हन् (हनँ हिंसागत्योः #२. २) takes a कवर्गादेश: (घकार:) when it follows a अभ्यास:।)
The answer to this question is given in the तत्त्वबोधिनी as follows – यद्यप्यत्र “अभ्यासाच्च” इत्यस्यापि प्रवृत्तिरस्ति तथाप्यन्तरङ्गत्वात् “हो हन्ते:-” इत्युपन्यस्तम्। Please explain.

Easy questions:

1. Where has 6-1-105 दीर्घाज्जसि च been used in the verse?

2. Where has the प्रत्यय: “झि” been used in the commentary?


1 Comment

  1. Questions:
    1. In Chapter One of the गीता, where has √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २) been used with the प्रत्यय: “झि” (as in this example)?
    Answer: In Chapter One of the गीता, √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २) has been used with the प्रत्यय: “झि” (as in this example) in the form हन्युः ।
    यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |
    धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् || 1-46||

    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    हन् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हन् + जुस् । By 3-4-108 झेर्जुस्।
    = हन् + उस् । By 1-3-7 चुटू, 1-3-9 तस्य लोपः। The ending सकार: of “जुस्” is prevented from getting the इत्-सञ्ज्ञा by 1-3-4 न विभक्तौ तुस्माः।
    = हन् + यासुट् उस् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = हन् + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = हन् + या उस् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
    = हन् + युस् । By 6-1-96 उस्यपदान्तात्।
    = हन् + शप् + युस् । by 3-1-68 कर्तरि शप्।
    = हन् + युस् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = हन्युः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    2. In the verse, in the derivation of which word is 6-4-22 असिद्धवदत्राभात् required?
    Answer: 6-4-22 असिद्धवदत्राभात् has been used in the word आसन् derived from the धातुः √अस् (असँ भुवि २. ६०). The meaning of the सूत्रम् 6-4-22 असिद्धवदत्राभात् is as follows:
    [A आभीय-कार्यम् is any operation/rule that is prescribed in the section starting from this rule (6-4-22) up to the end of the भस्य-अधिकारः (ref. 6-4-129), that is up to the end of the Sixth Chapter.] When one आभीय-कार्यम् is done based on a certain element, then it is considered असिद्धम् (as if it has not happened) in the view of another आभीय-कार्यम् which is based on the same element.]

    The विवक्षा in the word आसन् is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + झि। By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + झ् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
    = अस् + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = अस् + झ् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    = स् + अन्त् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। Note: Since the सार्वधातुक-प्रत्यय: “अन्त्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.
    = आट् + सन्त्। By 6-4-72 आडजादीनाम्, when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. (Note: Due to 6-4-22 असिद्धवदत्राभात्, the अकारलोप: done by 6-4-111 is not seen by 6-4-72. It still sees the अङ्गम् as beginning with a अकार: and therefore applies.) As per 1-1-46 आद्यन्तौ टकितौ, the “आट्”-आगम: joins at the beginning of the अङ्गम्।
    = आ + सन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आसन् । By 8-2-23 संयोगान्तस्य लोपः।

    3. Which सूत्रम् is used for the “तिसृ”-आदेश: (in place of “त्रि”) in the form तिस्र: (प्रातिपदिकम् “त्रि”, स्त्रीलिङ्गे प्रथमा-बहुवचनम्)?
    Answer: The सूत्रम् used for the “तिसृ”-आदेश: (in place of “त्रि”) in the form तिस्र: (प्रातिपदिकम् “त्रि”, स्त्रीलिङ्गे प्रथमा-बहुवचनम्) is 7-2-99 त्रिचतुरोः स्त्रियां तिसृचतसृ
    त्रि + जस् । By 4-1-2 स्वौजसमौट्छष्टा…..।
    त्रि + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = तिसृ + अस् । By 7-2-99 त्रिचतुरोः स्त्रियां तिसृचतसृ – When a विभक्तिः affix follows, “त्रि” and “चतुर्” get the replacements “तिसृ” and “चतसृ” respectively, in feminine gender. Note: The प्रत्यय: “अस्” has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च।
    = तिस्र् + अस् । By 7-2-100 अचि र ऋतः – The ऋकारः of “तिसृ” and “चतसृ” gets रेफ: (the letter “र्”) as the replacement, when followed by a vowel. Note: 7-2-100 is required here because 6-1-77 इको यणचि would not work – it would be overruled by 7-3-110 ऋतो ङिसर्वनामस्थानयोः।
    = तिस्र: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    4. Can you spot a “इय्”-आदेश: in the commentary?
    Answer: A “इय्”-आदेश: in the commentary is seen in the form त्यजेत् derived from the धातुः √त्यज् (भ्वादि-गणः, त्यजँ हानौ धातु-पाठः #१. ११४१)
    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    त्यज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = त्यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = त्यज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = त्यज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    = त्यज् + त् । By 3-4-100 इतश्च।
    = त्यज् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = त्यज् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = त्यज् + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = त्यज् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = त्यज इय् त् । By 7-2-80 अतो येयः, the “यास्” of a सार्वधातुक-प्रत्ययः is substituted by “इय्” when it follows an अङ्गम् ending in a अकारः।
    = त्यज इ त् । By 6-1-66 लोपो व्योर्वलि ।
    = त्यजेत् । By 6-1-87 आद्गुणः ।

    5. How would you say this in Sanskrit?
    “Sri Rama destroyed all the demons in the Dandaka forest.” Use the (compound) neuter प्रातिपदिकम् “दण्डकारण्य” for “the Dandaka forest.”
    Answer: श्रीरामः दण्डकारण्ये सर्वान् राक्षसान् जघान = श्रीरामो दण्डकारण्ये सर्वान् राक्षसाञ्जघान ।

    Advanced question:

    1. In step 9 why did we apply 7-3-54 हो हन्तेर्ञ्णिन्नेषु instead of 7-3-55 अभ्यासाच्च? Both will give the same result, but since 7-3-55 is a पर-कार्यम् (later rule in the अष्टाध्यायी) compared to 7-3-54, shouldn’t we give preference to 7-3-55? (Note: The वृत्ति: of 7-3-55 says अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। The हकार: of √हन् (हनँ हिंसागत्योः #२. २) takes a कवर्गादेश: (घकार:) when it follows a अभ्यास:।)
    The answer to this question is given in the तत्त्वबोधिनी as follows – यद्यप्यत्र “अभ्यासाच्च” इत्यस्यापि प्रवृत्तिरस्ति तथाप्यन्तरङ्गत्वात् “हो हन्ते:-” इत्युपन्यस्तम्। Please explain.

    Answer: यद्यप्यत्र “अभ्यासाच्च” इत्यस्यापि प्रवृत्तिरस्ति तथाप्यन्तरङ्गत्वात् “हो हन्ते:-” इत्युपन्यस्तम्। (= यद्यपि अत्र “अभ्यासाच्च” इति अस्य प्रवृत्ति: अस्ति तथापि अन्तरङ्गत्वात् “हो हन्ते:-” इति उपन्यस्तम् ।) The word to word translation would be – even though here the conditions to apply 7-3-55 अभ्यासाच्च exist nevertheless अन्तरङ्गत्वात् (because it is an internal operation) 7-3-55 is used. In other words even though 7-3-55 is applicable, अन्तरङ्गत्वात् (because it is an internal operation) we apply 7-3-54 as per the परिभाषा – पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीय:। 7-3-54 is a अन्तरङ्ग-कार्यम् because it is within the धातु: “हन्” while 7-3-55 is comparatively बहिरङ्ग-कार्यम् because it requires interaction with the अभ्यास-भाग:।

    Easy questions:

    1. Where has 6-1-105 दीर्घाज्जसि च been used in the verse?
    Answer: 6-1-105 दीर्घाज्जसि च has been used in the verse in the form पत्न्यः (स्त्रीलिङ्ग-प्रातिपदिकम् “पत्नी”, प्रथमा-बहुवचनम्) and वैदर्भ्यः (प्रातिपदिकम् “वैदर्भी”, प्रथमा-बहुवचनम्)।
    पत्नी + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = पत्नी + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = पत्नी + अस् । Now 6-1-102 प्रथमयोः पूर्वसवर्णः does not apply here because of the निषेध-सूत्रम् 6-1-105 दीर्घाज्जसि च – The पूर्वसवर्णदीर्घः substitute (ordained by 6-1-102 प्रथमयोः पूर्वसवर्णः) shall not take place when the “जस्” affix or a “इच्” letter (a letter belonging to the प्रत्याहार: “इच्”) follows a long vowel.
    = पत्न्यस् । By 6-1-77 इको यणचि।
    = पत्न्यः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
    Similar steps for वैदर्भ्यः।

    2. Where has the प्रत्यय: ‘झि’ been used in the commentary?
    Answer: The प्रत्यय: ‘झि’ has been used in the commentary in the form भवन्ति derived from the verbal root √भू (भू सत्तायाम् #१.१)
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    भू + लँट् । By 3-2-123 वर्तमाने लट्।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। ‘झि’ gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = भू + शप् + झि । By 3-1-68 कर्तरि शप्। ‘शप्’ gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = भो + शप् + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भो + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भव + झि । ‘अव्’-आदेश: by 6-1-78 एचोऽयवायावः।
    = भव + अन्त् इ । By 7-1-3 झोऽन्तः।
    = भवन्ति । By 6-1-97 अतो गुणे।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics