Home » Example for the day » जगृहे 3As-लिँट्

जगृहे 3As-लिँट्

Today we will look at the form जगृहे 3As-लिँट् from श्रीमद्भागवतम् 5.15.15

तस्यै स्त्रियस्ताः प्रददुः शेषां युयुजुराशिषः ।
ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधूः ।। १०-५३-४९ ।।

श्रीधर-स्वामि-टीका
शेषां निर्माल्यम्।

Gita Press translation “The aforesaid (Brāhmaṇa) ladies gave her a part of the offerings made to the Goddess (as a token of Her grace) and added their own blessings. The bride (for her part) bowed to them as well as to the Goddess and accepted the offerings made.”

जगृहे is derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातु: is उभयपदी। Here it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “त”।

(1) ग्रह् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्रह् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) ग्रह् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “एश्” comes as a substitute for “त”।

(5) ग्रह् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) गृ अ ह् + ए । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च, The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

Note: 6-1-16 applies before 6-1-8 as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)
As per 1-2-5 असंयोगाल्लिट् कित्, the “ए”-प्रत्यय: is कित्। This allows 6-1-16 to apply.

(7) गृह् + ए । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(8) गृह् गृह् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(9) गर्ह् गृह् + ए । By 7-4-66 उरत्‌, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(10) ग गृह् + ए । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(11) जगृहे । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. Where has 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (used in step 6 of the example) been used in the first ten verses of Chapter Two of the गीता?

2. Where else (besides in जगृहे) has the “त”-प्रत्यय: been used in the verse?

3. Where has 6-4-64 आतो लोप इटि च been used in the verse?

4. The word युयुजु: used in the verse is derived from the धातु: √युज् (युजिँर् योगे ७. ७). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्। Why doesn’t the उकार: of the धातु: take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?

5. How would you say this in Sanskrit?
“Arjuna accepted Sri Krishna’s command.” Use the masculine प्रातिपदिकम् “आदेश” for “command” and use the same verbal root as in the example for “to accept.”

6. How would you say this in Sanskrit?
“In order to uplift the earth, Lord Vishnu took on the form of a boar.” Use the अव्ययम् “उद्धर्तुम्” for “in order to uplift”, the masculine प्रातिपदिकम् “वराह” for “boar”, the neuter प्रातिपदिकम् “रूप” for “form” and use the same verbal root as in the example for “to take on.”

Easy questions:

1. Which सूत्रम् is used for the “स्याट्”-आगम: in the form तस्यै (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे चतुर्थी-एकवचनम्)?

2. The word आशिष: used in the verse is द्वितीया-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “आशिस्”। What would be the form in प्रथमा-एकवचनम्?


1 Comment

  1. Questions:
    1. Where has 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (used in step 6 of the example) been used in the first ten verses of Chapter Two of the गीता?
    Answer: 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (used in step 6 of the example) has been used in the first ten verses of Chapter Two of the गीता in the form पृच्छामि derived from the धातुः √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९).
    कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः |
    यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || 2-7||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is मिप्।
    प्रच्छ् + लँट् । By 3-2-123 वर्तमाने लट्।
    = प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्रच्छ् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = प्रच्छ् + श + मिप् । By 3-1-77 तुदादिभ्यः शः।
    = प्रच्छ् + अ + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = प् र् अच्छ् + अ + मि = प् ऋ अच्छ् + अ + मि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च। Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
    = पृच्छ + मि । By 6-1-108 सम्प्रसारणाच्च।
    = पृच्छामि । By 7-3-101 अतो दीर्घो यञि।

    2. Where else (besides in जगृहे) has the “त”-प्रत्यय: been used in the verse?
    Answer: The “त”-प्रत्यय: been used in the verse in the form चक्रे derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “त”।
    कृ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप् (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.
    = कृ + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = कृ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “ए” is कित् here. Hence 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = कृ कृ + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि।
    = कर् कृ + ए । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = चर् कृ + ए । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = च कृ + ए । By 7-4-60 हलादिः शेषः।
    = चक्रे । By 6-1-77 इको यणचि।

    3. Where has 6-4-64 आतो लोप इटि च been used in the verse?
    Answer: 6-4-64 आतो लोप इटि च has been used in the form प्रददुः derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०)।
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    दा + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = दा दा + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = द दा + उस् । By 7-4-59 ह्रस्वः।
    = ददुस् । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
    (i) a “इट्”-आगम: or
    (ii) a ककार: or ङकार: as an इत्।

    Note: As per 1-2-5 असंयोगाल्लिट् कित्, “उस्” is a कित्-प्रत्यय: here. This allows 6-4-64 to apply.
    = ददुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + ददुः = प्रददुः ।

    4. The word युयुजु: used in the verse is derived from the धातु: √युज् (युजिँर् योगे ७. ७). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्। Why doesn’t the उकार: of the धातु: take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?
    Answer: “उस्” is a कित्-प्रत्यय: here as per 1-2-5 असंयोगाल्लिट् कित् – A लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence 1-1-5 ग्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।
    युज् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = युज् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = युज् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = युज् युज् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = यु युज् + उस् । By 7-4-60 हलादिः शेषः।
    = युयुजुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    5. How would you say this in Sanskrit?
    “Arjuna accepted Sri Krishna’s command.” Use the masculine प्रातिपदिकम् “आदेश” for “command” and use the same verbal root as in the example for “to accept.”
    Answer: अर्जुनः श्रीकृष्णस्य आदेशम् जगृहे = अर्जुनः श्रीकृष्णस्यादेशं जगृहे।

    6. How would you say this in Sanskrit?
    “In order to uplift the earth, Lord Vishnu took on the form of a boar.” Use the अव्ययम् “उद्धर्तुम्” for “in order to uplift”, the masculine प्रातिपदिकम् “वराह” for “boar”, the neuter प्रातिपदिकम् “रूप” for “form” and use the same verbal root as in the example for “to take on.”
    Answer: पृथिवीम् उद्धर्तुम् भगवान् विष्णुः वराहस्य रूपम् जगृहे = पृथिवीमुद्धर्तुं भगवान् विष्णुर्वराहस्य रूपं जगृहे ।

    Easy questions:

    1. Which सूत्रम् is used for the “स्याट्”-आगम: in the form तस्यै (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे चतुर्थी-एकवचनम्)?
    Answer: 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च is used for the “स्याट्”-आगम: in the form तस्यै (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे चतुर्थी-एकवचनम्)।
    तद् + ङे । By 4-1-2 स्वौजसमौट्छष्टा………।
    त अ + ङे । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
    = त + ङे । By 6-1-97 अतो गुणे।
    = त टाप् + ङे । Since we are deriving a feminine form, we have to add the प्रत्ययः “टाप्” to “त” using 4-1-4 अजाद्यतष्टाप्।
    = त आ + ए । अनुबन्धलोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ता + ए । By 6-1-101 अकः सवर्णे दीर्घः।
    = त + स्याट् ए । By 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च, the ङित् affixes that follow a सर्वनाम-शब्द: that ends in an आप् affix, get the स्याट् augment and the (अङ्गम् ending in) आप् is shortened. As per 1-1-46 आद्यन्तौ टकितौ, the augment स्याट् joins at the beginning of the प्रत्यय: “ए”।
    = त + स्या ए । By 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = तस्यै । By 6-1-88 वृद्धिरेचि ।

    2. The word आशिष: used in the verse is द्वितीया-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “आशिस्”। What would be the form in प्रथमा-एकवचनम्?
    Answer: The form in प्रथमा-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “आशिस्” is आशीः।
    आशिस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………।
    = आशिस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = आशिस् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Now “आशिस्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = आशिरुँ । By 8-2-66 ससजुषो रुः।
    = आशिर् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = आशीर् । By 8-2-76 र्वोरुपधाया दीर्घ इकः, the penultimate इक् letter (इ, उ, ऋ, ऌ) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:
    = आशीः । By 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics