Home » Example for the day » आददे 3As-लिँट्

आददे 3As-लिँट्

Today we will look at the form आददे 3As-लिँट् from श्रीमद्भागवतम् 1.8.31

गोप्याददे त्वयि कृतागसि दाम तावद्या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ।
वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति ।। १-८-३१ ।।

श्रीधर-स्वामि-टीका
नरविडम्बनमत्याश्चर्यमित्याह – गोपीति । गोपी यशोदा त्वयि कृतागसि दधिभाण्डस्फोटनं कृतवति यावद्दाम रज्जुमाददे जग्राह तावत्तत्क्षणमेव या ते दशावस्था सा मां विमोहयति। किंभूतस्य । अश्रुभिः कलिलं व्यामिश्रमञ्जनं ययोस्ते च ते संभ्रमेण व्याकुले अक्षिणी यस्मिंस्तद्वक्त्रं निनीयाधः कृत्वा ताडयिष्यतीति भयस्य भावनया स्थितस्ययद्यतस्त्वत्तो भीरपि स्वयं बिभेति तस्य ते दशा ।।

Gita Press translation “When you offended (Your foster-mother) Yaśodā (by smashing the pot of curds) and she took a cord to bind You, the way in which You stood full of fear, with Your face cast down, Your eyes rolling about in confusion and their collyrium dissolved in tears, fills me with bewilderment. To think that even He whom Fear itself is afraid should appear so stricken with fear!”

आददे is derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

The √दा-धातुः has ञकारः as इत् in the धातु-पाठः। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √दा-धातुः is normally उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:। See advanced question.

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “त”।

(1) दा + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) दा + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “एश्” comes as a substitute for “त”।

(5) दा + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) दा दा + ए । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case लोप: of the आकार: by 6-4-64 आतो लोप इटि च) shall not be made in the place of a vowel on the basis of a vowel (in this case “ए”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 8 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च

(7) द दा + ए । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(8) ददे । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “ए”-प्रत्यय: is कित्। This allows 6-4-64 to apply.

“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आङ् + ददे = आददे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where in Chapter Five of the गीता has √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०) been used with the उपसर्गः “आङ्”?

2. Where has 3-1-26 हेतुमति च been used in the verse?

3. Can you spot a “णल्”-प्रत्यय: in the commentary?

4. In which word in the verse has the “शप्”-प्रत्यय: taken the “श्लु” elision?

5. How would you say this in Sanskrit?
“Lord Vamana took away the earth from Bali.” Use (a लिँट् form of) √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०) with the उपसर्ग: “आङ्” for “to take away.”

Advanced question:

1. पाणिनि: has composed a specific सूत्रम् by which √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०) when preceded by the उपसर्गः “आङ्”, can take only आत्मनेपद-प्रत्यया:, unless the meaning is “to open/expand one’s mouth.” (Hence in the example above, there is no possibility of using a परस्मैपद-प्रत्यय:।) Can you try to find this सूत्रम् in the third quarter of Chapter One of the अष्टाध्यायी?

Easy questions:

1. Consider the two words गोपी (स्त्रीलिङ्ग-प्रातिपदिकम् “गोपी”) and भी: (स्त्रीलिङ्ग-प्रातिपदिकम् “भी”) used in the verse. They are both declined as प्रथमा-एकवचनम्। What is the reason that there is a विसर्ग: at the end of one (भी:) and not the other (गोपी)?

2. In the verse, can you spot a प्रातिपदिकम् that ends in a नकार:?


1 Comment

  1. Questions:
    1. Where in Chapter Five of the गीता has √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०) been used with the उपसर्गः “आङ्”?
    Answer: √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०) has been used with the उपसर्गः “आङ्” in the form आदत्ते।
    नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |
    अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः || 5-15||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    दा + लँट् । By 3-2-123 वर्तमाने लट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = दा + शप् + ते । By 3-1-68 कर्तरि शप्।
    = दा + ते । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = दा + दा + ते । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.
    = द + दा + ते । By 7-4-59 ह्रस्वः।
    = द + द् + ते । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुक-प्रत्यय: “ते” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply. Also note that 6-4-113 ई हल्यघोः doesn’t apply here because of the exclusion “अघो:”।
    = दत्ते । By 8-4-55 खरि च।
    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + दत्ते = आदत्ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. Where has 3-1-26 हेतुमति च been used in the verse?
    Answer: 3-1-26 हेतुमति च has been used in the verse in the causative form मोहयति derived from from the धातुः √मुह् (मुहँ वैचित्ये ४. ९५).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, हेतुमति, प्रथम-पुरुषः, एकवचनम्।
    मुह् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = मुह् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मोह् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    = मोहि । “मोहि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    = मोहि + लँट् । By 3-2-123 वर्तमाने लट्।
    = मोहि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोहि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मोहि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोहि + शप् + ति । By 3-1-68 कर्तरि शप्।
    = मोहि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मोहे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = मोहयति । By 6-1-78 एचोऽयवायावः।
    “वि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।
    वि + मोहयति = विमोहयति।

    3. Can you spot a “णल्”-प्रत्यय: in the commentary?
    Answer: A “णल्”-प्रत्यय: is seen in the commentary in the form जग्राह derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ग्रह् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ग्रह् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = ग्रह् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ग्रह् ग्रह् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = ग ग्रह् + अ । By 7-4-60 हलादिः शेषः।
    = ज ग्रह् + अ । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = जग्राह । By 7-2-116 अत उपधायाः।

    A “णल्”-प्रत्यय: is also seen in the commentary in the form आह derived from the धातुः (√ब्रू, अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).

    विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, एकवचनम्।
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आह् + णल् । By 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः।
    = आह् + शप् + णल् । By 3-1-68 कर्तरि शप् ।
    = आह् + णल् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आह् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = आह ।

    4. In which word in the verse has the “शप्”-प्रत्यय: taken the “श्लु” elision?
    Answer: The affix ‘शप्’ has taken the ‘श्लु’ elision in the form बिभेति derived from the verbal root √भी (जुहोत्यादि-गणः, ञिभी भये, धातु-पाठः #३. २)
    The विवक्षा is लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    भी + लँट् । By 3-2-123 वर्तमाने लट्।
    = भी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भी + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भी + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भी + शप् + ति । By 3-1-68 कर्तरि शप्।
    = भी + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः – The affix ‘शप्’ following the verbal roots ‘हु’ etc. gets ‘श्लु’ (elision).
    = भी + भी + ति । By 6-1-10 श्लौ, a verbal root when followed by ‘श्लु’ gets reduplicated.
    = भि + भी + ति । By 7-4-59 ह्रस्वः।
    = भिभेति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = बिभेति । By 8-4-54 अभ्यासे चर्च।

    5. How would you say this in Sanskrit?
    “Lord Vamana took away the earth from Bali.” Use (a लिँट् form of) √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०) with the उपसर्ग: “आङ्” for “to take away.”
    Answer: भगवान् वामनः बलेः पृथ्वीम् आददे = भगवान् वामनो बलेः पृथ्वीमाददे ।

    Advanced question:
    1. पाणिनि: has composed a specific सूत्रम् by which √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०) when preceded by the उपसर्गः “आङ्”, can take only आत्मनेपद-प्रत्यया:, unless the meaning is “to open/expand one’s mouth.” (Hence in the example above, there is no possibility of using a परस्मैपद-प्रत्यय:।) Can you try to find this सूत्रम् in the third quarter of Chapter One of the अष्टाध्यायी?
    Answer: The सूत्रम् is 1-3-20 आङो दोऽनास्यविहरणे। वृत्ति: आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात्। When not used in the meaning of “to open the mouth”, the verbal root √दा (डुदाञ् दाने ३. १०) when preceded by the उपसर्गः “आङ्”, takes a आत्मनेपदम् affix (and not परस्मैपदम् by 1-3-78.)

    Easy questions:

    1. Consider the two words गोपी (स्त्रीलिङ्ग-प्रातिपदिकम् “गोपी”) and भी: (स्त्रीलिङ्ग-प्रातिपदिकम् “भी”) used in the verse. They are both declined as प्रथमा-एकवचनम्। What is the reason that there is a विसर्ग: at the end of one (भी:) and not the other (गोपी)?
    Answer: The ending ईकार: in the स्त्रीलिङ्ग-प्रातिपदिकम् “भी” comes from the धातु: √भी (ञिभी भये ३. २) and not the feminine affix “ङी”। Hence, सुँ-लोपः is not done by the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”। On the other hand the ending ईकार: of the स्त्रीलिङ्ग-प्रातिपदिकम् “गोपी” is the feminine affix “ङी” and hence 6-1-68 applies. This explains why there is a विसर्ग: at the end भी: and not at the end of गोपी।

    2. In the verse, can you spot a प्रातिपदिकम् that ends in a नकार:?
    Answer: The neuter प्रातिपदिकम् “दामन्” (used in दाम, द्वितीया-एकवचनम्) ends in a नकार:।
    दामन् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…….।
    = दामन् । By 7-1-23 स्वमोर्नपुंसकात्‌। Now “दामन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = दाम । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics