Home » Example for the day » ग्रहीष्यति 3As-लृँट्

ग्रहीष्यति 3As-लृँट्

Today we will look at the form ग्रहीष्यति 3As-लृँट् from श्रीमद्भागवतम् 4.14.12

तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ।। ४-१४-१२ ।।
लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा । एवमध्यवसायैनं मुनयो गूढमन्यवः । उपव्रज्याब्रुवन्वेनं सान्त्वयित्वा च सामभिः ।। ४-१४-१३ ।।

श्रीधर-स्वामि-टीका
स्वस्य तत्पातकस्पर्शे हेतुः – तत्पातकित्वं विद्विद्भिः ।। १२ ।। गूढो मन्युर्येषाम् ।। १३ ।।

Gita Press translation “For Vena, who was addicted to evil ways, was made king by us even though we were aware of his sins. If, however, the unrighteous fellow does not accept our advice even when kindly addressed, we shall burn him with our spiritual fire, burnt as he already is by popular reproach.” Thus resolved, the sages approached Vena, concealing their anger, and, after soothing him with kind words, spoke to him (as follows.)

ग्रहीष्यति is derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातु: is उभयपदी। Here it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) ग्रह् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्रह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ग्रह् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) ग्रह् + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) ग्रह् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) ग्रहीस्यति । By 7-2-37 ग्रहोऽलिटि दीर्घः, when prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.

(9) ग्रहीष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In the last verse of which chapter of the गीता has लृँट् been used?

2. Commenting on the सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः (used in step 8), the काशिका says – अलिटि इति किम्? जगृहिम। Please explain.

3. Besides in ग्रहीष्यति, where else in the verses has लृँट् been used?

4. Which सूत्रम् is used for the दकारादेश: in the form विद्वद्भि: (प्रातिपदिकम् “विद्वस्”, पुंलिङ्गे तृतीया-बहुवचनम्)? Note: “विद्वस्” ends in the प्रत्यय: “वसुँ”।

5. Can you spot a “उवँङ्”-आदेश: in the verses?

6. How would you say this in Sanskrit?
“I hope that you will accept my advice.” Use the अव्ययम् “कच्चित्” (ref. गीता 18-72) for “I hope that” and the masculine प्रातिपदिकम् “उपदेश” for “advice.”

Easy questions:

1. Which सूत्रम् is used for the “एन”-आदेश: in the form एनम्?

2. Which word used in the verses is a short alternate form for अस्माकम्?


1 Comment

  1. 1. In the last verse of which chapter of the गीता has लृँट् been used?
    Answer: लृँट् has been used in the last verse of Chapter Nine of the गीता is the form एष्यसि।

    मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
    मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः || 9-34|| (एव + एष्यसि = एवैष्यसि by 6-1-88 वृद्धिरेचि।)

    एष्यसि is derived from the verbal root √इ (इण् गतौ २. ४०).
    The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    इ + लृँट् । By 3-3-13 लृट् शेषे च।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = इ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + स्य + सि । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ए + स्य + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = एष्यसि । By 8-3-59 आदेशप्रत्यययो:।

    2. Commenting on the सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः (used in step 8), the काशिका says – अलिटि इति किम्? जगृहिम। Please explain.
    Answer: अलिटि इति किम्? means why has the condition अलिटि been mentioned in 7-2-37 ग्रहोऽलिटि दीर्घः? The reason is to avoid the undesired application of 7-2-37 in forms such as जगृहिम wherein लिँट् has been used. If अलिटि were not mentioned by पाणिनि: then 7-2-37 would apply in the case of जगृहिम also, resulting in an undesired elongation of the augment इट्।

    जगृहिम is derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    ग्रह् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ग्रह् + म । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = ग्रह् + इट् म । By 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि – A लिँट् affix shall be prohibited from taking the augment “इट्” (by 7-2-35 आर्धधातुकस्येड् वलादेः) only when preceded by one of the following verbal roots: √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “म”। As explained above, 7-2-37 ग्रहोऽलिटि दीर्घः does not apply here.
    = ग्रह् + इम । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग् र् अ ह् + इम = ग् ऋ अ ह् + इम । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “इम”-प्रत्यय: is कित् here. This allows 6-1-16 to apply. Also note that 6-1-16 is applied before 6-1-8 लिटि धातोरनभ्यासस्य as per the परिभाषा – सम्प्रसारणं तदाश्रितं च कार्यं बलवत्
    = ग् ऋ ह् + इम । By 6-1-108 सम्प्रसारणाच्च।
    = गृह् गृह् + इम । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = गर् ह् गृह् + इम । By 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = ग गृह् + इम । By 7-4-60 हलादिः शेषः।
    = जगृहिम । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।

    3. Besides in ग्रहीष्यति, where else in the verses has लृँट् been used?
    Answer: लृँट् has also been used in दहिष्यामः derived from the verbal root √दह् (दहँ भस्मीकरणे १. ११४६). विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्। Steps are as follows:
    दह् + लृँट् । By 3-3-13 लृट् शेषे च।
    = दह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दह् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “मस्” from getting the इत्-सञ्ज्ञा ।
    = दह् + स्य + मस् । By 3-1-33 स्यतासी लृलुटोः।
    = दह् + इट् स्य + मस् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ। Note: √दह् is अनुदात्तोपदेश:। Hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ should prohibit 7-2-35 here. Ignoring 7-2-10, the augment इट् has been used here irregularly (आर्ष-प्रयोग:)।
    = दह् + इस्य + मस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दहिस्यामस् । By 7-3-101 अतो दीर्घो यञि।
    = दहिस्याम: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = दहिष्याम: । By 8-3-59 आदेशप्रत्यययो:।

    The grammatically correct form is धक्ष्याम: derived as follows:
    दह् + स्य + मस् । 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prohibits 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दह्स्यामस् । By 7-3-101 अतो दीर्घो यञि।
    = दघ्स्यामस् । By 8-2-32 दादेर्धातोर्घः।
    = धघ्स्यामस् । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः।
    = धघ्स्याम: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = धघ्ष्याम: । By 8-3-59 आदेशप्रत्यययो:।
    = धक्ष्याम: । By 8-4-55 खरि च।

    4. Which सूत्रम् is used for the दकारादेश: in the form विद्वद्भि: (प्रातिपदिकम् “विद्वस्”, पुंलिङ्गे तृतीया-बहुवचनम्)? Note: “विद्वस्” ends in the प्रत्यय: “वसुँ”।
    Answer: The सूत्रम् used is 8-2-72 वसुँस्रंसुँध्वंस्वनडुहां दः। Steps are as follows:
    विद्वस् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा…………..। The अङ्गम् ‘विद्वस्’ has the पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘भिस्’ from getting the इत्-सञ्ज्ञा।
    = विद्वस् भि: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = विद्वद्भि: । By 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः – At the end of a पदम्, a term ending in the ‘वसुँ’ affix that ends in the letter ‘स्’, as well as the terms ‘स्रंसुँ’, ‘ध्वंसुँ’ and ‘अनडुह्’ get the letter ‘द्’ as the replacement. As per 1-1-52, the letter ‘द्’ replaces only the ending letter of these terms. Note: 8-2-66 ससजुषो रुः should have applied here because it is an earlier rule (compared to 8-2-72) in the त्रिपादी section and hence should be given precedence as per 8-2-1 पूर्वत्रासिद्धम्। But 8-2-72 is applied on the basis of वचनसामर्थ्यात् – the fact that पाणिनि: mentions ‘वसुँ’ in 8-2-72 means that he intends it to have application. If it is not given a chance here, then the mention of ‘वसुँ’ in 8-2-72 would become useless.

    5. Can you spot a “उवँङ्”-आदेश: in the verses?
    Answer: A “उवँङ्”-आदेश: is seen in the form अब्रुवन् derived from the धातुः √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९).
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ब्रू + झ् । By 3-4-100 इतश्च।
    = ब्रू + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = ब्रू + झ् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = ब्रू + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:। Note: Since the सार्वधातुक-प्रत्यय: “अन्त्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 ग्क्ङिति च stops the गुणादेशः on the ending ऊकार: of “ब्रू” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ब्र् उवँङ् + अन्त् । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।
    = ब्रुव् + अन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अट् ब्रुवन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अब्रुवन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अब्रुवन् । By 8-2-23 संयोगान्तस्य लोपः।

    6. How would you say this in Sanskrit?
    “I hope that you will accept my advice.” Use the अव्ययम् “कच्चित्” (ref. गीता 18-72) for “I hope that” and the masculine प्रातिपदिकम् “उपदेश” for “advice.”
    Answer: कच्चित् (त्वम्) मम उपदेशम् ग्रहीष्यसि = कच्चिन्ममोपदेशं ग्रहीष्यसि ।

    Easy questions:

    1. Which सूत्रम् is used for the “एन”-आदेश: in the form एनम्?
    Answer: 2-4-34 द्वितीयाटौस्स्वेनः is used for the “एन”-आदेश: in the form एनम् (सर्वनाम-प्रातिपदिकम् “इदम्” or “एतद्”, पुंलिङ्गे द्वितीया-एकवचनम्)।
    इदम्/एतद् + अम् । By 4-1-2 स्वौजसमौट्छष्टा………। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः, “इदम्” and “एतद्” get “एन” as the replacement when followed by the affixes of the second case or the affix “टा” or “ओस्”, when used in अन्वादेश:। Note: अन्वादेश: (अनु + आदेश:) (re-employment or after-statement) means a second reference to one and the same item already referred to by an earlier word.
    = एनम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “एन” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।

    2. Which word used in the verses is a short alternate form for अस्माकम्?
    Answer: The short alternate form नः has been used for अस्माकम्। The प्रातिपदिकम् is ‘अस्मद्’। विवक्षा is षष्ठी-बहुवचनम्। The optional form न: is allowed as per 8-1-21 बहुवचने वस्नसौ – The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a plural affix of the second, fourth or sixth case, get “वस्” and “नस्” as replacements respectively when the following conditions are satisfied:
    1. There is a पदम् in the same sentence preceding “युष्मद्”/”अस्मद्”। (In this case यदि is preceding न:।)
    2. “युष्मद्”/”अस्मद्” is not at the beginning of a metrical पाद:। (In this case न: is not at the beginning of the पाद: – “सान्त्वितो यदि नो वाचम्”।)

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics