Home » Example for the day » वृश्चति 3As-लँट्

वृश्चति 3As-लँट्

Today we will look at the form वृश्चति 3As-लँट् from श्रीमद्भागवतम् Sb6.3.2

यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् ।
एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् ।। ६-३-२ ।।

Gita Press translation “(Such) supersession of the authority of the glorious Yama at the hands of another was never heard of before, O (holy) sage ! (And) none other than you can resolve the doubt which will arise in the popular mind on this point; that is my conviction.”

वृश्चति is derived from the धातुः √व्रश्च् (तुदादि-गणः, ओँव्रश्चूँ छेदने, धातु-पाठः # ६. १२)

In the धातु-पाठः, as per 1-3-2 उपदेशेऽजनुनासिक इत्, the √व्रश्च्-धातुः has two इत् letters – the ओकारः and the ऊकारः। The ऊकारः has a उदात्त-स्वर:। Hence, the √व्रश्च्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्ययाः। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √व्रश्च्-धातुः, in कर्तरि प्रयोगः, will take the परस्मैपद-प्रत्ययाः by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √व्रश्च्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोगः।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) व्रश्च् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) व्रश्च् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) व्रश्च् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) व्रश्च् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) व्रश्च् + श + ति । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌
Note: By 1-2-4 सार्वधातुकमपित्, the श-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)।

(6) व्रश्च् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) व् र् अ श्च् + अ + ति = व् अ श्च् + अ + ति । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च , the verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

(8) वृश्चति । See question 2.

Questions:

1. In the first ten verses of Chapter Two of the गीता, can you spot a word in which (as in this example) the श-प्रत्यय: has been used and the रेफ: of the धातु: has taken सम्प्रसारणम्?

2. Which सूत्रम् is required in step 8?

3. Can you spot a “ईट्”-आगम: in the verse?

4. Where has 1-1-51 उरण् रपरः been used in the verse?

5. How would you say this in Sanskrit?
“Let us cut this chain.” Use the feminine प्रातिपदिकम् “शृङ्खला” for chain. Use the same धातु: as in the example.

6. How would you say this in Sanskrit?
“O Lord! Please remove (cut) all doubts present in my mind.” Use the same धातु: as in the example. Use a प्रातिपदिकम् from the verse for “doubt.” Use the adjective प्रातिपदिकम् “वर्तमान” for “present.”

Easy questions:

1. Can you spot two places in the verse where 8-3-19 लोपः शाकल्यस्य has been used?

2. Which सूत्रम् was used for the “स्य”-आदेश: in the forms यमस्य and देवस्य?


1 Comment

  1. Questions:
    1. In the first ten verses of Chapter Two of the गीता, can you spot a word in which (as in this example) the श-प्रत्यय: has been used and the रेफ: of the धातु: has taken सम्प्रसारणम्?
    Answer: The श-प्रत्यय: has been used and the रेफ: of the धातु: has taken सम्प्रसारणम् in the word पृच्छामि in verse 2-7. पृच्छामि is derived from the धातुः √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९).
    कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः |
    यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्‌ || 2-7||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is मिप्।
    प्रच्छ्+ लँट् । By 3-2-123 वर्तमाने लट्।
    = प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्रच्छ् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = प्रच्छ् + श + मिप् । By 3-1-77 तुदादिभ्यः शः
    = प्रच्छ् + अ + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = प् र् अच्छ् + अ + मि = प् ऋ अच्छ् + अ + मि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च। Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
    = पृच्छ + मि । By 6-1-108 सम्प्रसारणाच्च।
    = पृच्छामि । By 7-3-101 अतो दीर्घो यञि ।

    2. Which सूत्रम् is required in step 8?
    Answer: सूत्रम् 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्) – is required in step 8 to form वृश्चति ।

    3. Can you spot a “ईट्”-आगम: in the verse?
    Answer: “ईट्”-आगम: in the verse is seen in the form आसीत् derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०). Since the विवक्षा is लँङ्, प्रथम-पुरुष-एकवचनम्, the प्रत्यय: is “तिप्”।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + त् । By 3-4-100 इतश्‍च।
    = अस् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = अस् + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = अस् + ईट् त् । “ईट्”-आगम: by 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ ।
    = अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आट् अस् + ईत् । “आट्”-आगम: by 6-4-72 आडजादीनाम्, 1-1-46 आद्यन्तौ टकितौ ।
    = आ अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आसीत् । By 6-1-90 आटश्च।

    4. Where has 1-1-51 उरण् रपरः been used in the verse?
    Answer: 1-1-51 उरण् रपरः has been used in the सन्धि-कार्यम् between कुतश्चन + ऋषे giving the form कुतश्चनर्षे।
    कुतश्चन + ऋषे
    = कुतश्चन् अ + ऋ षे = कुतश्चन् अर् षे by 6-1-87 आद्गुणः, 1-1-51 उरण् रपरः।
    = कुतश्चनर्षे।

    5. How would you say this in Sanskrit?
    “Let us cut this chain.” Use the feminine प्रातिपदिकम् “शृङ्खला” for chain. Use the same धातु: as in the example.
    Answer: इमाम् शृङ्खलाम् वृश्चाम = इमां शृङ्खलां वृश्चाम।

    6. How would you say this in Sanskrit?
    “O Lord! Please remove (cut) all doubts present in my mind.” Use the same धातु: as in the example. Use a प्रातिपदिकम् from the verse for “doubt.” Use the adjective प्रातिपदिकम् “वर्तमान” for “present.”
    Answer: (हे) प्रभो मम मनसि वर्तमानान् सर्वान् संशयान् वृश्च = (हे) प्रभो मम मनसि वर्तमानान् सर्वान् संशयान् वृश्च।

    Easy questions:

    1. Can you spot two places in the verse where 8-3-19 लोपः शाकल्यस्य has been used?
    Answer: 8-3-19 लोपः शाकल्यस्य has been used in the सन्धि: between श्रुतपूर्व: + आसीत् and त्वदन्य: + इति।
    श्रुतपूर्वस् + आसीत् ।
    = श्रुतपूर्वरुँ + आसीत् । by 8-2-66 ससजुषो रुः।
    = श्रुतपूर्वय् + आसीत् । by 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = श्रुतपूर्व + आसीत् । by 8-3-19 लोपः शाकल्यस्य – In the opinion of the teacher शाकल्यः, the यकारः or वकार: is dropped when it occurs at the end of a पदम् and is preceded by the अवर्णः (अकारः or आकारः) and is followed by a letter of the अश्-प्रत्याहारः। (Note: As a convention, the यकारः is always dropped while the वकार: is never dropped.) After this 6-1-101 अकः सवर्णे दीर्घः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    Similar steps for त्वदन्य: + इति।

    2. Which सूत्रम् was used for the “स्य”-आदेश: in the forms यमस्य and देवस्य?
    Answer: 7-1-12 टाङसिङसामिनात्स्याः is used for the “स्य”-आदेश: in the forms यमस्य and देवस्य ।
    यम/देव + ङस् (4-1-2 स्वौजसमौट्छस्टा…)
    यमस्य/देवस्य (“स्य”-आदेश: by 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।)

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics