Home » 2011 » October » 15

Daily Archives: October 15, 2011

उत्सुनोषि 2As-लँट्

Today we will look at the form उत्सुनोषि 2As-लँट् from श्रीमद्भागवतम् Sb3-20-35.

या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव ।
उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः ।। ३-२०-३५ ।।

Gita Press translation “Whosoever you may be, O tender girl, we are fortunate in having been able to see you. While playing with a ball you agitate the mind of the lookers-on.”

सुनोषि is derived from the धातुः √सु-धातुः (स्वादि-गणः, षुञ् अभिषवे, धातु-पाठः # ५. १)

Since “षुञ्” has ञकारः as a इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √सु-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √सु-धातुः will take परस्मैपद-प्रत्ययाः। In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √सु-धातुः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √सु-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्ययः will be “सिप्”।

(1) सु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) सु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) सु + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) सु + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सु + श्नु + सि । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्ययः is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌

(6) सु + नु + सि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः
Note: By 1-2-4 सार्वधातुकमपित्, the नु-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “सु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(7) सुनोसि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) सुनोषि । By 8-3-59 आदेशप्रत्यययो:, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“उद्” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे
उद् + सुनोषि = उत्सुनोषि । 8-4-55 खरि च

Questions:

1. Where has 3-1-73 स्वादिभ्यः श्नुः been used in the last five verses of Chapter Two of the गीता?

2. Which term used in the verse has the निपात-सञ्ज्ञा by the गणसूत्रम् “उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च।”?

3. The वृत्ति: of the सूत्रम् “3-4-113 तिङ्शित्सार्वधातुकम्” (used in step 3 of the example) in the सिद्धान्त-कौमुदी says “तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः।” On this the तत्त्वबोधिनी comments – धात्वधिकारोक्ता इति कम्? हरीन्। शसः “सार्वधातुकमपित्” इति ङित्त्वे “घेर्ङिति” इति गुणः स्यात्। Please explain.

4. Commenting on the सूत्रम् “1-3-9 तस्य लोपः”, the काशिका says – तस्य-ग्रहणं सर्वलोपार्थम्। अलोऽन्त्यस्य मा भूत् – “१-३-५ आदिर्ञिटुडवः” इति। Please explain.

5. How would you say this in Sanskrit?
“I think that you’re not telling the truth.” Use √मन् (मनँ ज्ञाने ४. ७३) for “to think” and use √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) for “to tell.”

6. How would you say this in Sanskrit?
“Only one who is crazy would think like this.” Use the adjective प्रातिपदिकम् “भ्रान्त” for “crazy.” Use the अव्ययम् “एवम्” for “like this” and “एव” for “only.”

Easy questions:

1. Where has 7-3-106 सम्बुद्धौ च been used in the verse?

2. Where has the “अम्”-प्रत्यय: taken the लुक् elision in the verse?

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics